Narasimha Saptaka Stotram

अद्वैतवास्तवमतेः प्रणमज्जनानां सम्पादनाय धृतमानवसिंहरूपम् ।
प्रह्लादपोषणरतं प्रणतैकवश्यं देवं मुदा कमपि नौमि कृपासमुद्रम् ॥

नतजनवचनऋतत्वप्रकाशकालस्य दैर्घ्यमसहिष्णुः ।
आविर्बभूव तरसा यः स्तम्भान्नौमि तं महाविष्णुम् ॥

वक्षोविदारणं यश्चक्रे हार्दं तमो हन्तुम् ।
शत्रोरपि करुणाब्धिं नरहरिवपुषं नमामि तं विष्णुम् ॥

रिपुहृदयस्थितराजसगुणमेवासृङ्मिषेण करजाग्रैः ।
धत्ते यस्तं वन्दे प्रह्लादपूर्वभाग्यनिचयमहम् ॥

प्रह्लादं प्रणमज्जनपङ्क्तेः कुर्वन्ति दिविषदो ह्यन्ये ।
प्रह्लादप्रह्लादं चित्रं कुरुते नमामि यस्तमहम् ॥

शरदिन्दुकुन्दधवलं करजप्रविदारितासुराधीशम् ।
चरणाम्बुजरतवाक्यं तरसैव ऋतं प्रकुर्वदहमीडे ॥

मुखेन रौद्रो वपुषा च सौम्यः सन्कञ्चनार्थं प्रकटीकरोषि ।
भयस्य कर्ता भयहृत्त्वमेवेत्याख्याप्रसिद्धिर्यदसंशयाऽभूत् ॥

advaitavaastavamateh' pranamajjanaanaam' sampaadanaaya dhri'tamaanavasim'haroopam .
prahlaadaposhanaratam' pranataikavashyam' devam' mudaa kamapi naumi kri'paasamudram ..

natajanavachanari'tatvaprakaashakaalasya dairghyamasahishnuh' .
aavirbabhoova tarasaa yah' stambhaannaumi tam' mahaavishnum ..

vakshovidaaranam' yashchakre haardam' tamo hantum .
shatrorapi karunaabdhim' naraharivapusham' namaami tam' vishnum ..

ripuhri'dayasthitaraajasagunamevaasri'ngmishena karajaagraih' .
dhatte yastam' vande prahlaadapoorvabhaagyanichayamaham ..

prahlaadam' pranamajjanapankteh' kurvanti divishado hyanye .
prahlaadaprahlaadam' chitram' kurute namaami yastamaham ..

sharadindukundadhavalam' karajapravidaaritaasuraadheesham .
charanaambujaratavaakyam' tarasaiva ri'tam' prakurvadahameed'e ..

mukhena raudro vapushaa cha saumyah' sankanchanaartham' prakat'eekaroshi .
bhayasya kartaa bhayahri'ttvamevetyaakhyaaprasiddhiryadasam'shayaa'bhoot ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |