अन्तस्समस्तजगतां यमनुप्रविष्ट-
माचक्षते मणिगणेष्विव सूत्रमार्याः ।
तं केलिकल्पितरघूद्वहरूपमाद्यं
पङ्केरुहाक्षमनिशं शरणं प्रपद्ये ॥
आम्नायशैलशिखरैकनिकेतनाय
वाल्मीकिवाग्जलनिधिप्रतिबिम्बिताय ।
कालाम्बुदाय करुणारसमेदुराय
कस्मैचिदस्तु मम कार्मुकिणे प्रणामः ॥
इन्दुप्रसादमवतंसयता तदीयं
चापं करे हुतवहं वहता हरेण ।
शङ्के जगत्त्रयमनुग्रहनिग्रहाभ्यां
संयोज्यते रघुपते समयान्तरेषु ॥
ईदृग्विधस्त्वमिति वेद न सोऽपि वेदः
शक्तोऽन्तिकस्थितमवेक्षितुमुत्तमाङ्गे ।
श्रोतुं क्षमं न कुदृशेक्षितुमप्यतस्त्वां
सर्वे विदन्तु कथमीश कथं स्तुवन्तु ॥
उष्णांशुबिम्बमुदधिस्मयघस्मरास्त्र
ग्रावा च तुल्यमजनिष्ट गृहं यथा ते ।
वाल्मीकिवागपि मदुक्तिरपि प्रभुं त्वां
देव प्रशंसति तथा यदि कोऽत्र दोषः ॥
ऊढः पुरासि विनतान्वयसम्भवेन
देव त्वया किमधुनापि तथा न भाव्यम् ।
पूर्वे जना मम विनेमुरसंशयं त्वां
जानासि राघव तदन्वयसम्भवं माम् ॥
ऋक्षं प्लवङ्गमपि रक्षसि चेन्महात्मन्
विप्रेषु किं पुनरथापि न विश्वसाम ।
अत्रापराध्यति किल प्रथमद्वितीयौ
वर्णौ तवौदनतया निगमो विवृण्वन् ॥
नॄणां न केवलमसि त्रिदिवौकसां त्वं
राजा यमार्कमरुतोऽपि यतस्त्रसन्ति ।
दीनस्य वाङ्मम तथा वितते तव स्यात्
कर्णे रघूद्वह यतः ककुभोऽपि जाताः ॥
क्लृप्तामपि व्यसनिनीं भवितव्यतां मे
नाथान्यथा कुरु तव प्रभुतां दिदृक्षोः ।
चक्रे शिलापि तरुणी भवता तदास्तां
मायापि यद्धटयते तव दुर्घटानि ॥
एकं भवन्तमृषयो विदुरद्वितीयं
जानामि कार्मुकामहं तु तव द्वितीयम् ।
श्रुत्याश्रिता जगति यद्गुणघोषणा सा
दूरीकरोति दुरितानि समाश्रितानाम् ॥
ऐशं शरासमचलोपममिक्षुवल्ली-
भञ्जं बभञ्ज फिल यस्तव बाहुदण्डः ।
तस्य त्वशीतकरवंशवतंस शंस
किं दुष्करो भवति मे विधिपाशभङ्गः ॥
ओजस्तव प्रहितशेषविषाग्निदग्धैः
स्पष्टं जगद्भिरुपलभ्य भयाकुलानाम् ।
गीतोक्तिभिस्त्वयि निरस्य मनुष्यबुद्धिं
देव स्तुतोऽसि विधिविष्णुवृषध्जानाम् ॥
औत्कण्ठ्यमस्ति दशकण्ठरिपो ममैकं
द्रक्ष्यामि तावकपदाम्बुरुहं कदेति ।
अप्येति कर्म निखिलं मम यत्र दृष्टे
लीनाश्च यत्र यतिभिः सह मत्कुलीनाः ॥
अम्भोनिधाववधिमत्यवकीर्य बाणान्
किं लब्धवानसि ननु श्वशुरस्तवायम् ।
इष्टापनेतुमथवा यदि बाणकण्डू-
र्देवायमस्यनवधिर्मम दैन्यसिन्धुः ॥
अश्रान्तमर्हति तुलाममृतांशुबिम्बं
भग्नाम्बुजद्युतिमदेन भवन्मुखेन ।
अस्मादभूदनल इत्यकृतोक्तिरीश
सत्या कथं भवतु साधुविवेकभाजाम् ॥
कल्याणमावहतु नः कमलोदरश्री-
रासन्नवानरभटौघगृहीतशेषः ।
श्लिष्यन् मुनीन् प्रणतदेवशिरःकिरीट-
दाम्नि स्खलन् दशरथात्मज ते कटाक्षः ॥
खंवायुरग्निरुदकं पृथिवी च शब्दः
स्पर्शश्व रूपरसगन्धमपि त्वमेव ।
राम श्रिताश्रय विभो दययात्मबन्धो
धत्से वपुः शरशरासभृदब्दनीलम् ॥
गङ्गा पुनाति रघुपुङ्गव यत्प्रसूता
यद्रेणुना च पुपुवे यमिनः कलत्रम् ।
तस्य त्वदङ्घ्रिकमलस्य निषेवया स्यां
पूतो यथा पुनरघेऽपि तथा प्रसीद ॥
घण्टाघणङ्घणितकोटिशरासनं ते
लुण्टाकमस्तु विपदां मम लोकनाथ ।
जिह्वालुतां वहति यद्भुजगो रिपूणा-
मुष्णैरसृग्भिरुदरम्भरिणा शरेण ॥
प्राङ्स्यवाङ्सि परेश तथासि तिर्यक्
ब्रूमः किमन्यदखिला अपि जन्तवोऽसि ।
एकक्रमेपि तव वा भुवि न म्रियन्ते
मन्दस्य राघव सहस्व ममापराधम् ॥
चण्डानिलव्यतिकरक्षुभिताम्बुवाह-
दम्भोलिपातमिव दारुणमन्तकालम् ।
स्मृत्वापि सम्भविनमुद्विजते न धन्यो
लब्ध्वा शरण्यमनरण्यकुलेश्वरं त्वाम् ॥
छन्नं निजं कुहनया मृगरूपभाजो
नक्तञ्चरस्य न किमाविरकारि रूपम् ।
त्वत्पत्रिणापि रघुवीर ममाद्य माया-
गूढस्वरूपविवृतौ तव कः प्रयासः ॥
जन्तोः किल त्वदभिधा मम कर्णिकायां
कर्णे जपन् हरति कश्चन पञ्चकोशान् ।
इत्यामनन्ति रघुवीर ततो भवन्तं
राजाधिराज इति विश्वसिमः कथं वा ॥
झङ्कारिभृङ्गकमलोपमितं पदं ते
चारुस्तवप्रवणचारणकिन्नरौघम् ।
जानामि राघव जलाशयवासयोग्यं
स्वैरं वसेत्तदधुनैव जलाशये मे ॥
ज्ञानेन मुक्तिरिति निश्चितमागमज्ञै-
र्ज्ञानं क्व मे भवतु दुस्त्यजवासनस्य ।
देवाभयं वितर किं नु सकृत्प्रपत्त्या
मह्यं न विस्मर पुरैव कृतां प्रतिज्ञाम् ॥
टङ्कारमीश भवदीयशरासनस्य
ज्यास्भालनेन जनितं निगमं प्रतीमः ।
येनैव राघव भवानवगम्य मास-
त्रासं निरस्य सुखमातनुते बुधानाम् ॥
ठात्कृत्य मण्डलमखण्डि यदुष्णभानो-
र्देव त्वदस्त्रदलितैर्युधि यातुधानैः ।
शङ्के ततस्तव पदं विदलय्य वेगा-
त्तैरद्भुतं प्रतिकृतिर्विदधे वधस्य ॥
डिम्भस्तवास्मि रघुवीर तथा दयस्व
लभ्यं यथा कुशलवत्वमपि क्षितौ मे ।
किञ्चिन्मनो मयि निधेहि तव क्षतं किं
व्यर्था भवत्वमनसं गृणती श्रुतिस्त्वाम् ॥
ढक्कां त्वदीययशसा मधुनापि शृण्मः
प्राचेतसस्य भणितिं भरताग्रजन्मन् ।
सत्ये यशस्तव शृणोति मृकण्डुसूनो-
र्धाताप्यतो जगति को हि भवादृशोऽन्यः ॥
त्राणं समस्तजगतां तव किं न कार्यं
सा किं न तत्र करणं करुणा तवैव ।
आख्याति कार्यकरणे तव नेति या वाङ्-
मुख्या न सा रघुपते भवति श्रुतीनाम् ॥
तत्त्वम्पदे पदमसीति च यानि देव
तेषां यदस्म्यभिलषन्नुपलब्धुमर्थान् ।
सेवे पदद्वयमतो मृदुलं न वादौ
यद्दारुणैरपि ततो भवदर्थलाभः ॥
प्रोथं यदुद्वहसि भूमिवहैकदंष्ट्रं
विश्वप्रभो विघटिताभ्रघटाः सटा वा ।
रूपं तदुद्भटमपास्य रुचासि दिष्ट्या
त्वं शम्बरारिरपि कैतवशम्बरारिः ॥
दग्ध्वा निशाचरपुरी प्रथितस्तवैको
भक्तेषु दानवपुरत्रितयं तथान्यः ।
त्वञ्चाशराव्युरसमस्यगुणैः प्रभो मे
पुर्यष्टकप्रशमनेन लभस्व कीर्तिम् ॥
धत्ते शिरांसि दश यस्सुकरो वधोऽस्य
किं न त्वया निगमगीतसहस्त्रमूर्ध्ना ।
मोहं ममामितपदं यदि देव हन्याः
कीर्तिस्तदा तव सहस्रपदो बहुः स्यात् ॥
नम्रस्य मे भव विभो स्वयमेव नाथो
नाथो भव त्वमिति चोदयितुं बिभेमि ।
येन स्वसा दशमुखस्य नियोजयन्ती
नाथो भव त्वमिति नासिकया विहीना ॥
पर्याकुलोऽस्मि किल पातकमेव कुर्वन्
दीनं ततः करुणया कुरु मामपापम् ।
कर्तुं रघूद्वह नदीनमपापमुर्व्यां
शक्तस्त्वमित्ययमपैति न लोकवादः ॥
फल्गूनि यद्यपि फलानि न लिप्सते मे
चेतः प्रभो तदपि नो भजति प्रकृत्या ।
मूर्त्यन्तरं व्रजवधूजनमोहनं ते
जानाति फल्गु न फलं भुवि यत्प्रदातुम् ॥
बर्हिश्छदग्रथितकेशमनर्हवेष-
मादाय गोपवनिताकुचकुङ्कुमाङ्कम् ।
ह्रीणो न राघव भवान् यदतः प्रतीमः
पत्न्या ह्रिया विरहितोऽसि पुरा श्रियेव ॥
भद्राय मेऽस्तु तव राघव बोधमुद्रा
विद्रावयन्त्यखिलमान्तरमन्धकारम् ।
मन्त्रस्य ते परिपुनन्ति जगद्यथाष-
डष्टाक्षराण्यापि तथैव विवृण्वती सा ॥
मन्दं निधेहि हृदि मे भगवन्नटव्यां
पाषाणकण्टकसहिष्णु पदाम्बुजं ते ।
अङ्गुष्ठमात्रमथवात्र निधातुमर्ह-
स्याक्रान्तदुन्दुभितनूकठिनास्थिकूटम् ॥
यज्ञेन देव तपसा यदनाशकेन
दानेन च द्विजगणैर्विविदिष्यसे त्वम् ।
भाग्येन मे जनितृषा तदिदं यतस्त्वां
चापेषुभाक् परमबुध्यत जामदग्न्यः ॥
रम्योज्ज्वलस्तव पुरा रघुवीर देहः
कामप्रदो यदभवत् कमलालयायै ।
चित्रं किमत्र चरणाम्बुजरेणुरेखा
कामं ददौ न मुनये किमु गौतमाय ॥
लङ्केशवक्षसि निविश्य यथा शरस्ते
मन्दोदरीकुचतटीमणिहारचोरः ।
शुद्धे सतां हृदि गतस्त्वमपि प्रभो मे
चित्ते तथा हर चिरोवनतामविद्याम् ॥
वन्दे तवाङ्घ्रिकमलं श्वशुरं पयोधे-
स्तातं भुवश्च रघुपुङ्गव रेखया यत् ।
वज्रं बिभर्ति भजदार्तिगिरिं विभेत्तुं
विद्यां नताय वितरेयमिति ध्वजं च ॥
शम्भुः स्वयं निरदिशद्गिरिकन्यकायै
यन्नाम राम तव नामसहस्रतुल्यम् ।
अर्थं भवन्तमपि तद्वहदेकमेव
चित्रं ददाति गृणते चतुरः किलार्थान् ॥
षट् ते विधिप्रभृतिभिः समवेक्षितानि
मन्त्राक्षराणि ऋषिभिर्मनुवंशकेतो ।
एकेन यानि गुणितान्यपि मानसेन
चित्रं नृणां त्रिदशतामुपलम्भयन्ति ॥
सर्गस्थितिप्रलयकर्मसु चोदयन्ती
माया गुणत्रयमयी जगतो भवन्तम् ।
ब्रह्मेति विष्णुरिति रुद्र इति त्रिधा ते
नाम प्रभो दिशति चित्रमजन्मनोऽपि ॥
हंसोऽसि मानसचरो महतां यतस्त्वं
सम्भाव्यते कील ततस्तव पक्षपातः ।
मय्येनमर्पय न चेद्रघुनन्दन
जिष्णोरपि त्रिभुवने समवेश राम ॥
लक्ष्मीर्यतोऽजनि यथैव जलाशयाना-
मेको रुषा तव तथा कृपयापि कार्यः ।
अन्योऽपि कश्चिदिति चेदहमेव वर्ते
तादृग्विधस्तपनवंशमणे किमन्यैः ॥
क्षन्तुं त्वमर्हसि रघूद्वह मेऽपराधान्
सर्वंसहा ननु वधूरपि ते पुराणी ।
वासालयं च ननु हृत्कमलं मदीयं
कान्तापरापि न हि किं कमलालया ते ॥
antassamastajagataam' yamanupravisht'a-
maachakshate maniganeshviva sootramaaryaah' .
tam' kelikalpitaraghoodvaharoopamaadyam'
pankeruhaakshamanisham' sharanam' prapadye ..
aamnaayashailashikharaikaniketanaaya
vaalmeekivaagjalanidhipratibimbitaaya .
kaalaambudaaya karunaarasameduraaya
kasmaichidastu mama kaarmukine pranaamah' ..
induprasaadamavatam'sayataa tadeeyam'
chaapam' kare hutavaham' vahataa harena .
shanke jagattrayamanugrahanigrahaabhyaam'
sam'yojyate raghupate samayaantareshu ..
eedri'gvidhastvamiti veda na so'pi vedah'
shakto'ntikasthitamavekshitumuttamaange .
shrotum' kshamam' na kudri'shekshitumapyatastvaam'
sarve vidantu kathameesha katham' stuvantu ..
ushnaam'shubimbamudadhismayaghasmaraastra
graavaa cha tulyamajanisht'a gri'ham' yathaa te .
vaalmeekivaagapi maduktirapi prabhum' tvaam'
deva prasham'sati tathaa yadi ko'tra doshah' ..
ood'hah' puraasi vinataanvayasambhavena
deva tvayaa kimadhunaapi tathaa na bhaavyam .
poorve janaa mama vinemurasam'shayam' tvaam'
jaanaasi raaghava tadanvayasambhavam' maam ..
ri'ksham' plavangamapi rakshasi chenmahaatman
vipreshu kim' punarathaapi na vishvasaama .
atraaparaadhyati kila prathamadviteeyau
varnau tavaudanatayaa nigamo vivri'nvan ..
nree'naam' na kevalamasi tridivaukasaam' tvam'
raajaa yamaarkamaruto'pi yatastrasanti .
deenasya vaangmama tathaa vitate tava syaat
karne raghoodvaha yatah' kakubho'pi jaataah' ..
klri'ptaamapi vyasanineem' bhavitavyataam' me
naathaanyathaa kuru tava prabhutaam' didri'kshoh' .
chakre shilaapi tarunee bhavataa tadaastaam'
maayaapi yaddhat'ayate tava durghat'aani ..
ekam' bhavantamri'shayo viduradviteeyam'
jaanaami kaarmukaamaham' tu tava dviteeyam .
shrutyaashritaa jagati yadgunaghoshanaa saa
dooreekaroti duritaani samaashritaanaam ..
aisham' sharaasamachalopamamikshuvallee-
bhanjam' babhanja phila yastava baahudand'ah' .
tasya tvasheetakaravam'shavatam'sa sham'sa
kim' dushkaro bhavati me vidhipaashabhangah' ..
ojastava prahitasheshavishaagnidagdhaih'
spasht'am' jagadbhirupalabhya bhayaakulaanaam .
geetoktibhistvayi nirasya manushyabuddhim'
deva stuto'si vidhivishnuvri'shadhjaanaam ..
autkant'hyamasti dashakant'haripo mamaikam'
drakshyaami taavakapadaamburuham' kadeti .
apyeti karma nikhilam' mama yatra dri'sht'e
leenaashcha yatra yatibhih' saha matkuleenaah' ..
ambhonidhaavavadhimatyavakeerya baanaan
kim' labdhavaanasi nanu shvashurastavaayam .
isht'aapanetumathavaa yadi baanakand'oo-
rdevaayamasyanavadhirmama dainyasindhuh' ..
ashraantamarhati tulaamamri'taam'shubimbam'
bhagnaambujadyutimadena bhavanmukhena .
asmaadabhoodanala ityakri'toktireesha
satyaa katham' bhavatu saadhuvivekabhaajaam ..
kalyaanamaavahatu nah' kamalodarashree-
raasannavaanarabhat'aughagri'heetasheshah' .
shlishyan muneen pranatadevashirah'kireet'a-
daamni skhalan dasharathaatmaja te kat'aakshah' ..
kham'vaayuragnirudakam' pri'thivee cha shabdah'
sparshashva rooparasagandhamapi tvameva .
raama shritaashraya vibho dayayaatmabandho
dhatse vapuh' sharasharaasabhri'dabdaneelam ..
gangaa punaati raghupungava yatprasootaa
yadrenunaa cha pupuve yaminah' kalatram .
tasya tvadanghrikamalasya nishevayaa syaam'
pooto yathaa punaraghe'pi tathaa praseeda ..
ghant'aaghananghanitakot'isharaasanam' te
lunt'aakamastu vipadaam' mama lokanaatha .
jihvaalutaam' vahati yadbhujago ripoonaa-
mushnairasri'gbhirudarambharinaa sharena ..
praangsyavaangsi paresha tathaasi tiryak
broomah' kimanyadakhilaa api jantavo'si .
ekakramepi tava vaa bhuvi na mriyante
mandasya raaghava sahasva mamaaparaadham ..
chand'aanilavyatikarakshubhitaambuvaaha-
dambholipaatamiva daarunamantakaalam .
smri'tvaapi sambhavinamudvijate na dhanyo
labdhvaa sharanyamanaranyakuleshvaram' tvaam ..
chhannam' nijam' kuhanayaa mri'garoopabhaajo
naktancharasya na kimaavirakaari roopam .
tvatpatrinaapi raghuveera mamaadya maayaa-
good'hasvaroopavivri'tau tava kah' prayaasah' ..
jantoh' kila tvadabhidhaa mama karnikaayaam'
karne japan harati kashchana panchakoshaan .
ityaamananti raghuveera tato bhavantam'
raajaadhiraaja iti vishvasimah' katham' vaa ..
jhankaaribhri'ngakamalopamitam' padam' te
chaarustavapravanachaaranakinnaraugham .
jaanaami raaghava jalaashayavaasayogyam'
svairam' vasettadadhunaiva jalaashaye me ..
jnyaanena muktiriti nishchitamaagamajnyai-
rjnyaanam' kva me bhavatu dustyajavaasanasya .
devaabhayam' vitara kim' nu sakri'tprapattyaa
mahyam' na vismara puraiva kri'taam' pratijnyaam ..
t'ankaarameesha bhavadeeyasharaasanasya
jyaasbhaalanena janitam' nigamam' prateemah' .
yenaiva raaghava bhavaanavagamya maasa-
traasam' nirasya sukhamaatanute budhaanaam ..
t'haatkri'tya mand'alamakhand'i yadushnabhaano-
rdeva tvadastradalitairyudhi yaatudhaanaih' .
shanke tatastava padam' vidalayya vegaa-
ttairadbhutam' pratikri'tirvidadhe vadhasya ..
d'imbhastavaasmi raghuveera tathaa dayasva
labhyam' yathaa kushalavatvamapi kshitau me .
kinchinmano mayi nidhehi tava kshatam' kim'
vyarthaa bhavatvamanasam' gri'natee shrutistvaam ..
d'hakkaam' tvadeeyayashasaa madhunaapi shri'nmah'
praachetasasya bhanitim' bharataagrajanman .
satye yashastava shri'noti mri'kand'usoono-
rdhaataapyato jagati ko hi bhavaadri'sho'nyah' ..
traanam' samastajagataam' tava kim' na kaaryam'
saa kim' na tatra karanam' karunaa tavaiva .
aakhyaati kaaryakarane tava neti yaa vaang-
mukhyaa na saa raghupate bhavati shruteenaam ..
tattvampade padamaseeti cha yaani deva
teshaam' yadasmyabhilashannupalabdhumarthaan .
seve padadvayamato mri'dulam' na vaadau
yaddaarunairapi tato bhavadarthalaabhah' ..
protham' yadudvahasi bhoomivahaikadam'sht'ram'
vishvaprabho vighat'itaabhraghat'aah' sat'aa vaa .
roopam' tadudbhat'amapaasya ruchaasi disht'yaa
tvam' shambaraarirapi kaitavashambaraarih' ..
dagdhvaa nishaacharapuree prathitastavaiko
bhakteshu daanavapuratritayam' tathaanyah' .
tvanchaasharaavyurasamasyagunaih' prabho me
puryasht'akaprashamanena labhasva keertim ..
dhatte shiraam'si dasha yassukaro vadho'sya
kim' na tvayaa nigamageetasahastramoordhnaa .
moham' mamaamitapadam' yadi deva hanyaah'
keertistadaa tava sahasrapado bahuh' syaat ..
namrasya me bhava vibho svayameva naatho
naatho bhava tvamiti chodayitum' bibhemi .
yena svasaa dashamukhasya niyojayantee
naatho bhava tvamiti naasikayaa viheenaa ..
paryaakulo'smi kila paatakameva kurvan
deenam' tatah' karunayaa kuru maamapaapam .
kartum' raghoodvaha nadeenamapaapamurvyaam'
shaktastvamityayamapaiti na lokavaadah' ..
phalgooni yadyapi phalaani na lipsate me
chetah' prabho tadapi no bhajati prakri'tyaa .
moortyantaram' vrajavadhoojanamohanam' te
jaanaati phalgu na phalam' bhuvi yatpradaatum ..
barhishchhadagrathitakeshamanarhavesha-
maadaaya gopavanitaakuchakunkumaankam .
hreeno na raaghava bhavaan yadatah' prateemah'
patnyaa hriyaa virahito'si puraa shriyeva ..
bhadraaya me'stu tava raaghava bodhamudraa
vidraavayantyakhilamaantaramandhakaaram .
mantrasya te paripunanti jagadyathaasha-
d'asht'aaksharaanyaapi tathaiva vivri'nvatee saa ..
mandam' nidhehi hri'di me bhagavannat'avyaam'
paashaanakant'akasahishnu padaambujam' te .
angusht'hamaatramathavaatra nidhaatumarha-
syaakraantadundubhitanookat'hinaasthikoot'am ..
yajnyena deva tapasaa yadanaashakena
daanena cha dvijaganairvividishyase tvam .
bhaagyena me janitri'shaa tadidam' yatastvaam'
chaapeshubhaak paramabudhyata jaamadagnyah' ..
ramyojjvalastava puraa raghuveera dehah'
kaamaprado yadabhavat kamalaalayaayai .
chitram' kimatra charanaambujarenurekhaa
kaamam' dadau na munaye kimu gautamaaya ..
lankeshavakshasi nivishya yathaa sharaste
mandodareekuchatat'eemanihaarachorah' .
shuddhe sataam' hri'di gatastvamapi prabho me
chitte tathaa hara chirovanataamavidyaam ..
vande tavaanghrikamalam' shvashuram' payodhe-
staatam' bhuvashcha raghupungava rekhayaa yat .
vajram' bibharti bhajadaartigirim' vibhettum'
vidyaam' nataaya vitareyamiti dhvajam' cha ..
shambhuh' svayam' niradishadgirikanyakaayai
yannaama raama tava naamasahasratulyam .
artham' bhavantamapi tadvahadekameva
chitram' dadaati gri'nate chaturah' kilaarthaan ..
shat' te vidhiprabhri'tibhih' samavekshitaani
mantraaksharaani ri'shibhirmanuvam'shaketo .
ekena yaani gunitaanyapi maanasena
chitram' nri'naam' tridashataamupalambhayanti ..
sargasthitipralayakarmasu chodayantee
maayaa gunatrayamayee jagato bhavantam .
brahmeti vishnuriti rudra iti tridhaa te
naama prabho dishati chitramajanmano'pi ..
ham'so'si maanasacharo mahataam' yatastvam'
sambhaavyate keela tatastava pakshapaatah' .
mayyenamarpaya na chedraghunandana
jishnorapi tribhuvane samavesha raama ..
lakshmeeryato'jani yathaiva jalaashayaanaa-
meko rushaa tava tathaa kri'payaapi kaaryah' .
anyo'pi kashchiditi chedahameva varte
taadri'gvidhastapanavam'shamane kimanyaih' ..
kshantum' tvamarhasi raghoodvaha me'paraadhaan
sarvam'sahaa nanu vadhoorapi te puraanee .
vaasaalayam' cha nanu hri'tkamalam' madeeyam'
kaantaaparaapi na hi kim' kamalaalayaa te ..