हरिप्रिया स्तोत्र

त्रिलोकजननीं देवीं सुरार्चितपदद्वयाम्|
मातरं सर्वजन्तूनां भजे नित्यं हरिप्रियाम्|
प्रत्यक्षसिद्धिदां रम्यामाद्यां चन्द्रसहोदरीम्|
दयाशीलां महामायां भजे नित्यं हरिप्रियाम्|
इन्दिरामिन्द्रपूज्यां च शरच्चन्द्रसमाननाम्|
मन्त्ररूपां महेशानीं भजे नित्यं हरिप्रियाम्|
क्षीराब्धितनयां पुण्यां स्वप्रकाशस्वरूपिणीम्|
इन्दीवरासनां शुद्धां भजे नित्यं हरिप्रियाम्|
सर्वतीर्थस्थितां धात्रीं भवबन्धविमोचनीम्|
नित्यानन्दां महाविद्यां भजे नित्यं हरिप्रियाम्|
स्वर्णवर्णसुवस्त्रां च रत्नग्रैवेयभूषणाम्|
ध्यानयोगादिगम्यां च भजे नित्यं हरिप्रियाम्|
सामगानप्रियां श्रेष्ठां सूर्यचन्द्रसुलोचनाम्|
नारायणीं श्रियं पद्मां भजे नित्यं हरिप्रियाम्|
वैकुण्ठे राजमानां च सर्वशास्त्रविचक्षणाम्|
निर्गुणां निर्मलां नित्यां भजे नित्यं हरिप्रियाम्|
धनदां भक्तचित्तस्थ- सर्वकाम्यप्रदायिनीम्|
बिन्दुनादकलातीतां भजे नित्यं हरिप्रियाम्|
शान्तरूपां विशालाक्षीं सर्वदेवनमस्कृताम्|
सर्वावस्थाविनिर्मुक्तां भजे नित्यं हरिप्रियाम्|
स्तोत्रमेतत् प्रभाते यः पठेद् भक्त्या युतो नरः|
स धनं कीर्तिमाप्नोति विष्णुभक्तिं च विन्दति|

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |