अष्टलक्ष्मी स्तोत्र

 

Ashtalakshmi Stothram

 

सुमनसवन्दितसुन्दरि माधवि चन्द्रसहोदरि हेममये
मुनिगणमण्डितमोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते।
पङ्कजवासिनि देवसुपूजितसद्गुणवर्षिणि शान्तियुते
जयजय हे मधुसूदनकामिनि आदिलक्ष्मि सदा पालय माम्।
अयि कलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये
क्षीरसमुद्भवमङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते।
मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रितपादयुते
जयजय हे मधुसूदनकामिनि धान्यलक्ष्मि सदा पालय माम्।
जयवरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमये
सुरगणपूजितशीघ्रफल- प्रदज्ञानविकासिनि शास्त्रनुते।
भवभयहारिणि पापविमोचनि साधुजनाश्रितपादयुते
जयजय हे मधुसूदनकामिनि धैर्यलक्ष्मि सदा पालय माम्।
जयजय दुर्गतिनाशिनि कामिनि सर्वफलप्रदशास्त्रमये
रथगजतुरगपदातिसमावृत- परिजनमण्डितलोकनुते।
हरिहरब्रह्मसुपूजित- सेविततापनिवारिणि पादयुते
जयजय हे मधुसूदनकामिनि गजलक्ष्मिरूपेण पालय माम्।
अहिखगवाहिनि मोहिनि चक्रिणि रागविवर्धिनि ज्ञानमये
गुणगणवारिधिलोकहितैषिणि स्वरसप्तभूषितगाननुते।
सकलसुरासुरदेव- मुनीश्वरमानववन्दितपादयुते
जयजय हे मधुसूदनकामिनि सन्तानलक्ष्मि त्वं पालय माम्।
जय कमलासनि सद्गतिदायिनि ज्ञानविकासिनि गानमये
अनुदिनमर्चितकुङ्कुमधूसर- भूषितवासितवाद्यनुते।
कनकधरास्तुतिवैभव- वन्दितशङ्करदेशिकमान्यपदे
जयजय हे मधुसूदनकामिनि विजयलक्ष्मि सदा पालय माम्।
प्रणतसुरेश्वरि भारति भार्गवि शोकविनाशिनि रत्नमये
मणिमयभूषितकर्णविभूषण- शान्तिसमावृतहास्यमुखे।
नवनिधिदायिनि कलिमलहारिणि कामितफलप्रदहस्तयुते
जयजय हे मधुसूदनकामिनि विद्यालक्ष्मि सदा पालय माम्।
धिमिधिमिधिन्धिमिधिन्धिमि- धिन्धिमिदुन्दुभिनादसुपूर्णमये
घुमघुमघुङ्घुम- घुङ्घुमघुङ्घुम- शङ्खनिनादसुवाद्यनुते।
वेदपुराणेतिहाससुपूजित- वैदिकमार्गप्रदर्शयुते
जयजय हे मधुसूदनकामिनि धनलक्ष्मिरूपेण पालय माम्।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Recommended for you

हनुमान स्तुति

हनुमान स्तुति

अरुणारुण- लोचनमग्रभवं वरदं जनवल्लभ- मद्रिसमम्। हरिभक्तमपार- समुद्रतरं हनुमन्तमजस्रमजं भज रे। वनवासिनमव्यय- रुद्रतनुं बलवर्द्धन- त्त्वमरेर्दहनम्। प्रणवेश्वरमुग्रमुरं हरिजं हनुमन्तमजस्रमजं भज रे। पवनात्मजमात्मविदां सकलं कपिलं कपितल्लजमार्तिहरम्। कविमम्बुज-

Click here to know more..

विघ्नराज स्तोत्र

विघ्नराज स्तोत्र

कपिल उवाच - नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे। अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः।। आकाशाय च भूतानां मनसे चामरेषु ते। बुद्ध्यैरिन्द्रियवर्गेषु विविधाय नमो नमः।। देहानां बिन्दुरूपाय मोहरूपाय देहिनाम्। तयोरभेदभावेषु बोधाय ते नमो नमः।।

Click here to know more..

हमारे पूर्वज नदियों का बडा ख्याल करते थे

हमारे पूर्वज नदियों का बडा ख्याल करते थे

Click here to know more..

Other stotras

Copyright © 2023 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |