राधामुकुन्दपद- सम्भवघर्मबिन्दु
निर्मञ्छनोपकरणी- कृतदेहलक्षाम्।
उत्तुङ्गसौहृद- विशेषवशात् प्रगल्भां
देवीं गुणैः सुललितां ललितां नमामि।
राकासुधाकिरण- मण्डलकान्तिदण्डि-
वक्त्रश्रियं चकितचारु- चमूरुनेत्राम्।
राधाप्रसाधनविधान- कलाप्रसिद्धां
देवीं गुणैः सुललितां ललितां नमामि।
लास्योल्लसद्भुजग- शत्रुपतत्रचित्र-
पट्टांशुकाभरण- कञ्चुलिकाञ्चिताङ्गीम्।
गोरोचनारुचि- विगर्हणगौरिमाणं
देवीं गुणैः सुललितां ललितां नमामि।
धूर्ते व्रजेन्द्रतनये तनुसुष्ठुवाम्यं
मा दक्षिणा भव कलङ्किनि लाघवाय।
राधे गिरं शृणु हितामिति शिक्षयन्तीं
देवीं गुणैः सुललितां ललितां नमामि।
राधामभिव्रजपतेः कृतमात्मजेन
कूटं मनागपि विलोक्य विलोहिताक्षीम्।
वाग्भङ्गिभिस्तमचिरेण विलज्जयन्तीं
देवीं गुणैः सुललितां ललितां नमामि।
वात्सल्यवृन्दवसतिं पशुपालराज्ञ्याः
सख्यानुशिक्षणकलासु गुरुं सखीनाम्।
राधाबलावरज- जीवितनिर्विशेषां
देवीं गुणैः सुललितां ललितां नमामि।
यां कामपि व्रजकुले वृषभानुजायाः
प्रेक्ष्य स्वपक्षपदवी- मनुरुद्ध्यमानाम् ।
सद्यस्तदिष्टघटनेन कृतार्थयन्तीं
देवीं गुणैः सुललितां ललितां नमामि।
राधाव्रजेन्द्रसुत- सङ्गमरङ्गचर्यां
वर्यां विनिश्चितवती- मखिलोत्सवेभ्यः।
तां गोकुलप्रियसखी- निकुरम्बमुख्यां
देवीं गुणैः सुललितां ललितां नमामि।
नन्दनमूनि ललितागुणलालितानि
पद्यानि यः पठति निर्मलदृष्टिरष्टौ।
प्रीत्या विकर्षति जनं निजवृन्दमध्ये
तं कीर्तिदापतिकुलोज्ज्वल-कल्पवल्ली।
ललिता पंचक स्तोत्र
प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्त....
Click here to know more..मृत्युहरण नारायण स्तोत्र
नारायणं सहस्राक्षं पद्मनाभं पुरातनम्। हृषीकेशं प्रपन्....
Click here to know more..यमलोक में पापियों की यातनायें