Durga Saptashati - Devi Suktam

ॐ अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य । वागाम्भृणी -ऋषिः । श्री-आदिशक्तिर्देवता । त्रिष्टुप्-छन्दः। तृतीया जगती । श्रीजगदम्बाप्रीत्यर्थे सप्तशतीजपान्ते जपे विनियोगः । ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्व....

ॐ अहं रुद्रेभिरित्यष्टर्चस्य सूक्तस्य । वागाम्भृणी -ऋषिः । श्री-आदिशक्तिर्देवता । त्रिष्टुप्-छन्दः। तृतीया जगती । श्रीजगदम्बाप्रीत्यर्थे सप्तशतीजपान्ते जपे विनियोगः ।
ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १॥
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥ २॥
अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥ ३॥
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं श‍ृणोत्युक्तम् ।
अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥ ४॥
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥ ६॥
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोप स्पृशामि ॥ ७॥
अहमेव वात इव प्र वाम्या रभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यै तावती महिना सं बभूव ॥ ८॥

om aham rudrebhirityasht'archasya sooktasya . vaagaambhri'nee-ri'shih' . shree-aadishaktirdevataa . trisht'up-chhandah'. tri'teeyaa jagatee . shreejagadambaapreetyarthe saptashateejapaante jape viniyogah' .
om aham rudrebhirvasubhishcharaamyahamaadityairuta vishvadevaih' .
aham mitraavarunobhaa bibharmyahamindraagnee ahamashvinobhaa .. 1..
aham somamaahanasam bibharmyaham tvasht'aaramuta pooshanam bhagam .
aham dadhaami dravinam havishmate supraavye yajamaanaaya sunvate .. 2..
aham raasht'ree sangamanee vasoonaam chikitushee prathamaa yajnyiyaanaam .
taam maa devaa vyadadhuh' purutraa bhooristhaatraam bhooryaaveshayanteem .. 3..
mayaa so annamatti yo vipashyati yah' praaniti ya eem shri'notyuktam .
amantavo maam ta upakshiyanti shrudhi shruta shraddhivam te vadaami .. 4..
ahameva svayamidam vadaami jusht'am devebhiruta maanushebhih' .
yam kaamaye tam tamugram kri'nomi tam brahmaanam tamri'shim tam sumedhaam .. 5..
aham rudraaya dhanuraa tanomi brahmadvishe sharave hantavaa u .
aham janaaya samadam kri'nomyaham dyaavaapri'thivee aa vivesha .. 6..
aham suve pitaramasya moordhan mama yonirapsvantah' samudre .
tato vi tisht'he bhuvanaanu vishvo taamoom dyaam varshmanopa spri'shaami .. 7..
ahameva vaata iva pra vaamyaa rabhamaanaa bhuvanaani vishvaa .
paro divaa para enaa pri'thivyai taavatee mahinaa sam babhoova .. 8..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |