Durga Saptashati - Chapter 11

27.8K

Comments

nurju

ॐ ऋषिरुवाच । देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम् । कात्यायनीं तुष्टुवुरिष्टलाभाद् विकाशिवक्त्राब्जविकाशिताशाः । देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य । प्र....

ॐ ऋषिरुवाच ।
देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।
कात्यायनीं तुष्टुवुरिष्टलाभाद्
विकाशिवक्त्राब्जविकाशिताशाः ।
देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य ।
आधारभूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि ।
अपां स्वरूपस्थितया त्वयैत-
दाप्यायते कृत्स्नमलङ्घ्यवीर्ये ।
त्वं वैष्णवीशक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ।
विद्याः समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमम्बयैतत्
का ते स्तुतिः स्तव्यपरापरोक्तिः ।
सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी ।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ।

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ।
कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ।
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ।
शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ।
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।
कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ।
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ।
मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ।
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ।
गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ।
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ।
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले ।
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ।
शिवदूतीस्वरूपेण हतदैत्यमहाबले ।
घोररूपे महारावे नारायणि नमोऽस्तु ते ।
दंष्ट्राकरालवदने शिरोमालाविभूषणे ।
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ।
लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ।
महारात्रि महामाये नारायणि नमोऽस्तु ते ।
मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ।
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ।
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ।
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ।
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ।
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ।
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ।
एतत्कृतं यत्कदनं त्वयाद्य
धर्मद्विषां देवि महासुराणाम् ।
रूपैरनेकैर्बहुधात्ममूर्तिं
कृत्वाम्बिके तत्प्रकरोति कान्या ।
विद्यासु शास्त्रेषु विवेकदीपे-
ष्वाद्येषु वाक्येषु च का त्वदन्या ।
ममत्वगर्तेऽतिमहान्धकारे
विभ्रामयत्येतदतीव विश्वम् ।
रक्षांसि यत्रोग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र ।
दावानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वं परिपासि विश्वम् ।
विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीह विश्वम् ।
विश्वेशवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः ।
देवि प्रसीद परिपालय नोऽरिभीते-
र्नित्यं यथासुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान् ।
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ।
देव्युवाच ।
वरदाहं सुरगणा वरं यन्मनसेच्छथ ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ।
देवा ऊचुः ।
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ।
देव्युवाच ।
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ।
नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ।
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।
अवतीर्य हनिष्यामि वैप्रचित्तांश्च दानवान् ।
भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् ।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ।
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ।
भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।
मुनिभिः संस्मृता भूमौ सम्भविष्याम्ययोनिजा ।
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् ।
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ।
ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ।
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ।
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ।
पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ।
रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् ।
तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ।
भीमादेवीति विख्यातं तन्मे नाम भविष्यति ।
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ।
तदाहं भ्रामरं रूपं कृत्वासङ्ख्येयषट्पदम् ।
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ।
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति ।
तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ।
मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये नारायणीस्तुतिर्नामैकादशः।

om ri'shiruvaacha .
devyaa hate tatra mahaasurendre
sendraah' suraa vahnipurogamaastaam .
kaatyaayaneem tusht'uvurisht'alaabhaad
vikaashivaktraabjavikaashitaashaah' .
devi prapannaartihare praseeda
praseeda maatarjagato'khilasya .
praseeda vishveshvari paahi vishvam
tvameeshvaree devi charaacharasya .
aadhaarabhootaa jagatastvamekaa
maheesvaroopena yatah' sthitaasi .
apaam svaroopasthitayaa tvayaita-
daapyaayate kri'tsnamalanghyaveerye .
tvam vaishnaveeshaktiranantaveeryaa
vishvasya beejam paramaasi maayaa .
sammohitam devi samastametat
tvam vai prasannaa bhuvi muktihetuh' .
vidyaah' samastaastava devi bhedaah'
striyah' samastaah' sakalaa jagatsu .
tvayaikayaa pooritamambayaitat
kaa te stutih' stavyaparaaparoktih' .
sarvabhootaa yadaa devee bhuktimuktipradaayinee .
tvam stutaa stutaye kaa vaa bhavantu paramoktayah' .

sarvasya buddhiroopena janasya hri'di samsthite .
svargaapavargade devi naaraayani namo'stu te .
kalaakaasht'haadiroopena parinaamapradaayini .
vishvasyoparatau shakte naaraayani namo'stu te .
sarvamangalamaangalye shive sarvaarthasaadhike .
sharanye tryambake gauri naaraayani namo'stu te .
sri'sht'isthitivinaashaanaam shaktibhoote sanaatani .
gunaashraye gunamaye naaraayani namo'stu te .
sharanaagatadeenaartaparitraanaparaayane .
sarvasyaartihare devi naaraayani namo'stu te .
hamsayuktavimaanasthe brahmaaneeroopadhaarini .
kaushaambhah'ksharike devi naaraayani namo'stu te .
trishoolachandraahidhare mahaavri'shabhavaahini .
maaheshvareesvaroopena naaraayani namo'stute .
mayoorakukkut'avri'te mahaashaktidhare'naghe .
kaumaareeroopasamsthaane naaraayani namo'stu te .
shankhachakragadaashaarngagri'heetaparamaayudhe .
praseeda vaishnaveeroope naaraayani namo'stu te .
gri'heetogramahaachakre damsht'roddhri'tavasundhare .
varaaharoopini shive naaraayani namo'stu te .
nri'simharoopenogrena hantum daityaan kri'todyame .
trailokyatraanasahite naaraayani namo'stu te .
kireet'ini mahaavajre sahasranayanojjvale .
vri'trapraanahare chaindri naaraayani namo'stu te .
shivadooteesvaroopena hatadaityamahaabale .
ghoraroope mahaaraave naaraayani namo'stu te .
damsht'raakaraalavadane shiromaalaavibhooshane .
chaamund'e mund'amathane naaraayani namo'stu te .
lakshmi lajje mahaavidye shraddhe pusht'i svadhe dhruve .
mahaaraatri mahaamaaye naaraayani namo'stu te .
medhe sarasvati vare bhooti baabhravi taamasi .
niyate tvam praseedeshe naaraayani namo'stute .
sarvasvaroope sarveshe sarvashaktisamanvite .
bhayebhyastraahi no devi durge devi namo'stu te .
etatte vadanam saumyam lochanatrayabhooshitam .
paatu nah' sarvabhootebhyah' kaatyaayani namo'stu te .
jvaalaakaraalamatyugramasheshaasurasoodanam .
trishoolam paatu no bheeterbhadrakaali namo'stu te .
hinasti daityatejaamsi svanenaapoorya yaa jagat .
saa ghant'aa paatu no devi paapebhyo nah' sutaaniva .
asuraasri'gvasaapankacharchitaste karojjvalah' .
shubhaaya khad'go bhavatu chand'ike tvaam nataa vayam .
rogaanasheshaanapahamsi tusht'aa
rusht'aa tu kaamaan sakalaanabheesht'aan .
tvaamaashritaanaam na vipannaraanaam
tvaamaashritaa hyaashrayataam prayaanti .
etatkri'tam yatkadanam tvayaadya
dharmadvishaam devi mahaasuraanaam .
roopairanekairbahudhaatmamoortim
kri'tvaambike tatprakaroti kaanyaa .
vidyaasu shaastreshu vivekadeepe-
shvaadyeshu vaakyeshu cha kaa tvadanyaa .
mamatvagarte'timahaandhakaare
vibhraamayatyetadateeva vishvam .
rakshaamsi yatrogravishaashcha naagaa
yatraarayo dasyubalaani yatra .
daavaanalo yatra tathaabdhimadhye
tatra sthitaa tvam paripaasi vishvam .
vishveshvari tvam paripaasi vishvam
vishvaatmikaa dhaarayaseeha vishvam .
vishveshavandyaa bhavatee bhavanti
vishvaashrayaa ye tvayi bhaktinamraah' .
devi praseeda paripaalaya no'ribheete-
rnityam yathaasuravadhaadadhunaiva sadyah' .
paapaani sarvajagataam prashamam nayaashu
utpaatapaakajanitaamshcha mahopasargaan .
pranataanaam praseeda tvam devi vishvaartihaarini .
trailokyavaasinaameed'ye lokaanaam varadaa bhava .
devyuvaacha .
varadaaham suraganaa varam yanmanasechchhatha .
tam vri'nudhvam prayachchhaami jagataamupakaarakam .
devaa oochuh' .
sarvaabaadhaaprashamanam trailokyasyaakhileshvari .
evameva tvayaa kaaryamasmadvairivinaashanam .
devyuvaacha .
vaivasvate'ntare praapte asht'aavimshatime yuge .
shumbho nishumbhashchaivaanyaavutpatsyete mahaasurau .
nandagopagri'he jaataa yashodaagarbhasambhavaa .
tatastau naashayishyaami vindhyaachalanivaasinee .
punarapyatiraudrena roopena pri'thiveetale .
avateerya hanishyaami vaiprachittaamshcha daanavaan .
bhakshayantyaashcha taanugraan vaiprachittaan mahaasuraan .
raktaa dantaa bhavishyanti daad'imeekusumopamaah' .
tato maam devataah' svarge martyaloke cha maanavaah' .
stuvanto vyaaharishyanti satatam raktadantikaam .
bhooyashcha shatavaarshikyaamanaavri'sht'yaamanambhasi .
munibhih' samsmri'taa bhoomau sambhavishyaamyayonijaa .
tatah' shatena netraanaam nireekshishyaamyaham muneen .
keertayishyanti manujaah' shataaksheemiti maam tatah' .
tato'hamakhilam lokamaatmadehasamudbhavaih' .
bharishyaami suraah' shaakairaavri'sht'eh' praanadhaarakaih' .
shaakambhareeti vikhyaatim tadaa yaasyaamyaham bhuvi .
tatraiva cha vadhishyaami durgamaakhyam mahaasuram .
durgaadeveeti vikhyaatam tanme naama bhavishyati .
punashchaaham yadaa bheemam roopam kri'tvaa himaachale .
rakshaamsi bhakshayishyaami muneenaam traanakaaranaat .
tadaa maam munayah' sarve stoshyantyaanamramoortayah' .
bheemaadeveeti vikhyaatam tanme naama bhavishyati .
yadaarunaakhyastrailokye mahaabaadhaam karishyati .
tadaaham bhraamaram roopam kri'tvaasankhyeyashat'padam .
trailokyasya hitaarthaaya vadhishyaami mahaasuram .
bhraamareeti cha maam lokaastadaa stoshyanti sarvatah' .
ittham yadaa yadaa baadhaa daanavotthaa bhavishyati .
tadaa tadaavateeryaaham karishyaamyarisankshayam .
maarkand'eyapuraane saavarnike manvantare deveemaahaatmye naaraayaneestutirnaamaikaadashah'.

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |