Durga Saptashati - Chapter 12

94.8K

Comments

Gswf5

ॐ देव्युवाच । एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः । तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् । मधुकैटभनाशं च महिषासुरघातनम् । कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः । अष्टम्यां च चतुर्दश्यां नवम्....

ॐ देव्युवाच ।
एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः ।
तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् ।
मधुकैटभनाशं च महिषासुरघातनम् ।
कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः ।
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ।
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ।
न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः ।
भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ।
शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः ।
न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति ।
तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः ।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ।
उपसर्गानशेषांस्तु महामारीसमुद्भवान् ।
तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ।
यत्रैतत् पठ्यते सम्यङ्नित्यमायतने मम ।
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम् ।
बलिप्रदाने पूजायामग्निकार्ये महोत्सवे ।
सर्वं ममैतन्माहात्म्यमुच्चार्यं श्राव्यमेव च ।
जानताजानता वापि बलिपूजां यथाकृताम् ।
प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथाकृतम् ।
शरत्काले महापूजा क्रियते या च वार्षिकी ।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ।

सर्वाबाधाविनिर्मुक्तो धनधान्यसमन्वितः ।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः ।
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः ।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ।
रिपवः सङ्क्षयं यान्ति कल्याणं चोपपद्यते ।
नन्दते च कुलं पुंसां माहात्म्यं मम श‍ृण्वताम् ।
शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ।
ग्रहपीडासु चोग्रासु माहात्म्यं श‍ृणुयान्मम ।
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः ।
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ।
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।
सङ्घातभेदे च नृणां मैत्रीकरणमुत्तमम् ।
दुर्वृत्तानामशेषाणां बलहानिकरं परम् ।
रक्षोभूतपिशाचानां पठनादेव नाशनम् ।
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ।
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः ।
विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् ।
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या ।
प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते ।
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ।
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ।
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ।

तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते ।
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः ।
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम् ।
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः ।
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ।
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः ।
राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।
आघूर्णितो वा वातेन स्थितः पोते महार्णवे ।
पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे ।
सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा ।
स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् ।
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा ।
दूरादेव पलायन्ते स्मरतश्चरितं मम ।
ऋषिरुवाच ।
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ।
पश्यतां सर्वदेवानां तत्रैवान्तरधीयत ।
तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा ।
यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ।
दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि ।
जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे ।
निशुम्भे च महावीर्ये शेषाः पातालमाययुः ।
एवं भगवती देवी सा नित्यापि पुनः पुनः ।
सम्भूय कुरुते भूप जगतः परिपालनम् ।
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते ।
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ।
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर ।
महादेव्या महाकाली महामारीस्वरूपया ।
सैव काले महामारी सैव सृष्टिर्भवत्यजा ।
स्थितिं करोति भूतानां सैव काले सनातनी ।
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे ।
सैवाऽभावे तथालक्ष्मीर्विनाशायोपजायते ।
स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा ।
ददाति वित्तं पुत्रांश्च मतिं धर्मे तथा शुभाम् ।
मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देव्याश्चरितमाहात्म्ये
भगवतीवाक्यं द्वादशः ।

om devyuvaacha .
ebhih' stavaishcha maam nityam stoshyate yah' samaahitah' .
tasyaaham sakalaam baadhaam shamayishyaamyasamshayam .
madhukait'abhanaasham cha mahishaasuraghaatanam .
keertayishyanti ye tadvadvadham shumbhanishumbhayoh' .
asht'amyaam cha chaturdashyaam navamyaam chaikachetasah' .
shroshyanti chaiva ye bhaktyaa mama maahaatmyamuttamam .
na teshaam dushkri'tam kinchiddushkri'totthaa na chaapadah' .
bhavishyati na daaridryam na chaivesht'aviyojanam .
shatrubhyo na bhayam tasya dasyuto vaa na raajatah' .
na shastraanalatoyaughaat kadaachit sambhavishyati .
tasmaanmamaitanmaahaatmyam pat'hitavyam samaahitaih' .
shrotavyam cha sadaa bhaktyaa param svastyayanam mahat .
upasargaanasheshaamstu mahaamaareesamudbhavaan .
tathaa trividhamutpaatam maahaatmyam shamayenmama .
yatraitat pat'hyate samyangnityamaayatane mama .
sadaa na tadvimokshyaami saannidhyam tatra me sthitam .
balipradaane poojaayaamagnikaarye mahotsave .
sarvam mamaitanmaahaatmyamuchchaaryam shraavyameva cha .
jaanataajaanataa vaapi balipoojaam yathaakri'taam .
prateekshishyaamyaham preetyaa vahnihomam tathaakri'tam .
sharatkaale mahaapoojaa kriyate yaa cha vaarshikee .
tasyaam mamaitanmaahaatmyam shrutvaa bhaktisamanvitah' .

sarvaabaadhaavinirmukto dhanadhaanyasamanvitah' .
manushyo matprasaadena bhavishyati na samshayah' .
shrutvaa mamaitanmaahaatmyam tathaa chotpattayah' shubhaah' .
paraakramam cha yuddheshu jaayate nirbhayah' pumaan .
ripavah' sankshayam yaanti kalyaanam chopapadyate .
nandate cha kulam pumsaam maahaatmyam mama shri'nvataam .
shaantikarmani sarvatra tathaa duh'svapnadarshane .
grahapeed'aasu chograasu maahaatmyam shri'nuyaanmama .
upasargaah' shamam yaanti grahapeed'aashcha daarunaah' .
duh'svapnam cha nri'bhirdri'sht'am susvapnamupajaayate .
baalagrahaabhibhootaanaam baalaanaam shaantikaarakam .
sanghaatabhede cha nri'naam maitreekaranamuttamam .
durvri'ttaanaamasheshaanaam balahaanikaram param .
rakshobhootapishaachaanaam pat'hanaadeva naashanam .
sarvam mamaitanmaahaatmyam mama sannidhikaarakam .
pashupushpaarghyadhoopaishcha gandhadeepaistathottamaih' .
vipraanaam bhojanairhomaih' prokshaneeyairaharnisham .
anyaishcha vividhairbhogaih' pradaanairvatsarena yaa .
preetirme kriyate saasmin sakri'duchcharite shrute .
shrutam harati paapaani tathaarogyam prayachchhati .
rakshaam karoti bhootebhyo janmanaam keertanam mama .
yuddheshu charitam yanme dusht'adaityanibarhanam .

tasminchhrute vairikri'tam bhayam pumsaam na jaayate .
yushmaabhih' stutayo yaashcha yaashcha brahmarshibhih' kri'taah' .
brahmanaa cha kri'taastaastu prayachchhantu shubhaam matim .
aranye praantare vaapi daavaagniparivaaritah' .
dasyubhirvaa vri'tah' shoonye gri'heeto vaapi shatrubhih' .
simhavyaaghraanuyaato vaa vane vaa vanahastibhih' .
raajnyaa kruddhena chaajnyapto vadhyo bandhagato'pi vaa .
aaghoornito vaa vaatena sthitah' pote mahaarnave .
patatsu chaapi shastreshu sangraame bhri'shadaarune .
sarvaabaadhaasu ghoraasu vedanaabhyardito'pi vaa .
smaran mamaitachcharitam naro muchyeta sankat'aat .
mama prabhaavaatsimhaadyaa dasyavo vairinastathaa .
dooraadeva palaayante smaratashcharitam mama .
ri'shiruvaacha .
ityuktvaa saa bhagavatee chand'ikaa chand'avikramaa .
pashyataam sarvadevaanaam tatraivaantaradheeyata .
te'pi devaa niraatankaah' svaadhikaaraanyathaa puraa .
yajnyabhaagabhujah' sarve chakrurvinihataarayah' .
daityaashcha devyaa nihate shumbhe devaripau yudhi .
jagadvidhvamsake tasmin mahogre'tulavikrame .
nishumbhe cha mahaaveerye sheshaah' paataalamaayayuh' .
evam bhagavatee devee saa nityaapi punah' punah' .
sambhooya kurute bhoopa jagatah' paripaalanam .
tayaitanmohyate vishvam saiva vishvam prasooyate .
saa yaachitaa cha vijnyaanam tusht'aa ri'ddhim prayachchhati .
vyaaptam tayaitatsakalam brahmaand'am manujeshvara .
mahaadevyaa mahaakaalee mahaamaareesvaroopayaa .
saiva kaale mahaamaaree saiva sri'sht'irbhavatyajaa .
sthitim karoti bhootaanaam saiva kaale sanaatanee .
bhavakaale nri'naam saiva lakshmeervri'ddhipradaa gri'he .
saivaa'bhaave tathaalakshmeervinaashaayopajaayate .
stutaa sampoojitaa pushpairgandhadhoopaadibhistathaa .
dadaati vittam putraamshcha matim dharme tathaa shubhaam .
maarkand'eyapuraane saavarnike manvantare devyaashcharitamaahaatmye
bhagavateevaakyam dvaadashah' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |