Uma Mahima Stotram

मुनय ऊचुः -

उमाया भुवनेशान्यास्सूत सर्वार्थवित्तम ।
अवतारं समाचक्ष्व यतो जाता सरस्वती ॥

या गीयते परब्रह्ममूलप्रकृतिरीश्वरी ।
निराकारापि साकारा नित्यानन्दमयी सती ॥

सूत उवाच -

तापसाः श‍ृणुत प्रेम्णा चरित्रं परमं महत् ।
यस्य विज्ञानमात्रेण नरो याति परां गतिम् ॥

देवदानवयोर्युद्धमेकदासीत्परस्परम् ।
महामायाप्रभावेणामराणां विजयोऽभवत् ॥

ततोऽवलिप्ता अमरास्स्वप्रशंसां वितेनिरे ।
वयं धन्या वयं धन्याः किं करिष्यन्ति नोऽसुराः ॥

ये प्रभावं समालोक्यास्माकं परमदुःसहम् ।
भीता नागालयं याता यातयातेति वादिनः ॥

अहो बलमहो तेजो दैत्यवंशक्षयङ्करम् ।
अहो भाग्यं सुमनसामेवं सर्वेऽभ्यवर्णयन् ॥

तत आविरभूत्तेजः कूटरूपन्तदैव हि ।
अदृष्टपूर्वं तद्दृष्ट्वा विस्मिता अभवन्सुराः ॥

किमिदं किमिदं चेति रुद्धकण्ठास्समब्रुवन ।
अजानन्तः परं श्यामानुभावं मानभञ्जनम् ॥

तत आज्ञापयद्देवान्देवानामधिनायकः ।
यात यूयं परीक्षध्वं याथातथ्येन किन्विति ॥

सुरेन्द्रप्रेरितो वायुर्महसः सन्निधिं गतः ।
कस्त्वं भोरिति सम्बोध्यावोचदेनं च तन्महः ॥

इति पृष्टस्तदा वायुर्महसातिगरीयसा ।
वायुरस्मि जगत्प्राणस्साभिमानोऽब्रवीदिदम् ॥

जङ्गमाजङ्गमं सर्वमोतप्रोतमिदं जगत् ।
मय्येव निखिलाधारे चालयाम्यखिलं जगत् ॥

तदोवाच महातेजः शक्तोऽसि यदि चालने ।
धृतमेतत्तृणं वायो चालयस्व निजेच्छया ॥

ततः सर्वप्रयत्नेनाकरोद्यत्नं सदागतिः ।
न चचाल यदा स्थानात्तदासौ लज्जितोऽभवत ॥

तूष्णीं भूत्वा ततो वायुर्जगामेन्द्रसभां प्रति ।
कथयामास तद् वृत्तं स्वकीयाभिभवान्वितम् ॥

सर्वेशत्वं वयं सर्वे मृषैवात्मनि मन्महे ।
न पारयामहे किञ्चिद्विधातुं क्षुद्रवस्त्वपि ॥

ततश्च प्रेषयामास मरुत्वान्सकलान्सुरान् ।
न शेकुस्ते यदा ज्ञातुं तदेन्द्रः स्वयमभ्यगात् ॥

मघवन्तमथायान्तं दृष्ट्वा तेजोतिदुःसहम् ।
बभूवान्तर्हितं सद्यो विस्मितोऽभूच्च वासवः ॥

चरित्रमीदृशं यस्य तमेव शरणं श्रये ।
इति सञ्चिन्तयामास सहस्राक्षः पुनःपुनः ॥

एतस्मिन्नन्तरे तत्र निर्व्याजकरुणातनुः ।
तेषामनुग्रहं कर्तुं हर्तुं गर्वं शिवाङ्गना ॥

चैत्रशुक्लनवम्यां तु मध्याह्नस्थे दिवाकरे ।
प्रादुरासीदुमा देवी सच्चिदानन्दरूपिणी ॥

महोमध्ये विराजन्ती भासयन्ती दिशो रुचा ।
बोधयन्ती सुरान्सर्वान्ब्रह्मैवाहमिति स्फुटम् ॥

चतुर्भिर्दधती हस्तैर्वरपाशाङ्कुशाभयान् ।
श्रुतिभिस्सेविता रम्या नवयौवनगर्विता ॥

रक्ताम्बरपरीधाना रक्तमाल्यानुलेपना ।
कोटिकन्दर्प्पसङ्काशा चन्द्रकोटिसमप्रभा ॥

व्याजहार महामाया सर्वान्तर्य्यामिरूपिणी ।
साक्षिणी सर्वभूतानां परब्रह्मस्वरूपिणी ॥

उमोवाच -

न ब्रह्मा न मुरारातिर्न पुरारातिरीश्वरः ।
मदग्रे गर्वितुं किञ्चित्का कथान्यसुपर्वणाम् ॥

परं ब्रह्म परं ज्योतिः प्रणवद्वन्द्वरूपिणी ।
अहमेवास्मि सकलं मदन्यो नास्ति कश्चन ॥

निराकारापि साकारा सर्वतत्त्वस्वरूपिणी ।
अप्रतर्क्यगुणा नित्या कार्यकारणरूपिणी ॥

कदाचिद्दयिताकारा कदाचित्पुरुषाकृतिः ।
कदाचिदुभयाकारा सर्वाकाराहमीश्वरी ॥

विरञ्चिः सृष्टिकर्ताहं जगत्पाताहमच्युतः ।
रुद्रः संहारकर्ताहं सर्वविश्वविमोहिनी ॥

कालिका कमलावाणी मुखास्सर्वा हि शक्तयः ।
मदंशादेव सञ्जातास्तथेमास्सकलाः कलाः ॥

मत्प्रभावाज्जितास्सर्वे युष्माभिर्द्दितिनन्दनाः ।
तामविज्ञाय मां यूयं वृथा सर्वेशमानिनः ॥

यथा दारुमयीं योषां नर्तयत्यैन्द्रजालिकः ।
तथैव सर्वभूतानि नर्तयाम्यहमीश्वरी ॥

मद्भयाद्वाति पवनः सर्वं दहति हव्यभुक् ।
लोकपालाः प्रकुर्वन्ति स्वस्वकर्माण्यनारतम् ॥

कदाचिद्देववर्गाणां कदाचिद्दितिजन्म नाम् ।
करोमि विजयं सम्यक्स्वतन्त्रा निजलीलया ॥

अविनाशि परं धाम मायातीतं परात्परम् ।
श्रुतयो वर्णयन्ते यत्तद्रूपन्तु ममैव हि ॥

सगुणं निर्गुणं चेति मद्रूपं द्विविधं मतम् ।
मायाशबलितं चैकं द्वितीयन्तदनाश्रितम् ॥

एवं विज्ञाय मां देवास्स्वं स्वं गर्वं विहाय च ।
भजत प्रणयोपेताः प्रकृतिं मां सनातनीम् ॥

इति देव्या वचः श्रुत्वा करुणागर्भितं सुराः ।
तुष्टुवुः परमेशानीं भक्तिसन्नतकन्धराः ॥

क्षमस्व जगदीशानि प्रसीद परमेश्वरि ।
मैवं भूयात्कदाचिन्नो गर्वो मातर्द्दयां कुरु ॥

ततःप्रभृति ते दैवा हित्वा गर्वं समाहिताः ।
उमामाराधयामासुर्यथापूर्वं यथाविधि ॥

इति वः कथितो विप्रा उमाप्रादुर्भवो मया ।
यस्य श्रवणमात्रेण परमं पदमश्नुते ॥

munaya oochuh' -

umaayaa bhuvaneshaanyaassoota sarvaarthavittama .
avataaram' samaachakshva yato jaataa sarasvatee ..

yaa geeyate parabrahmamoolaprakri'tireeshvaree .
niraakaaraapi saakaaraa nityaanandamayee satee ..

soota uvaacha -

taapasaah' shri'nuta premnaa charitram' paramam' mahat .
yasya vijnyaanamaatrena naro yaati paraam' gatim ..

devadaanavayoryuddhamekadaaseetparasparam .
mahaamaayaaprabhaavenaamaraanaam' vijayo'bhavat ..

tato'valiptaa amaraassvaprasham'saam' vitenire .
vayam' dhanyaa vayam' dhanyaah' kim' karishyanti no'suraah' ..

ye prabhaavam' samaalokyaasmaakam' paramaduh'saham .
bheetaa naagaalayam' yaataa yaatayaateti vaadinah' ..

aho balamaho tejo daityavam'shakshayankaram .
aho bhaagyam' sumanasaamevam' sarve'bhyavarnayan ..

tata aavirabhoottejah' koot'aroopantadaiva hi .
adri'sht'apoorvam' taddri'sht'vaa vismitaa abhavansuraah' ..

kimidam' kimidam' cheti ruddhakant'haassamabruvana .
ajaanantah' param' shyaamaanubhaavam' maanabhanjanam ..

tata aajnyaapayaddevaandevaanaamadhinaayakah' .
yaata yooyam' pareekshadhvam' yaathaatathyena kinviti ..

surendraprerito vaayurmahasah' sannidhim' gatah' .
kastvam' bhoriti sambodhyaavochadenam' cha tanmahah' ..

iti pri'sht'astadaa vaayurmahasaatigareeyasaa .
vaayurasmi jagatpraanassaabhimaano'braveedidam ..

jangamaajangamam' sarvamotaprotamidam' jagat .
mayyeva nikhilaadhaare chaalayaamyakhilam' jagat ..

tadovaacha mahaatejah' shakto'si yadi chaalane .
dhri'tametattri'nam' vaayo chaalayasva nijechchhayaa ..

tatah' sarvaprayatnenaakarodyatnam' sadaagatih' .
na chachaala yadaa sthaanaattadaasau lajjito'bhavata ..

tooshneem' bhootvaa tato vaayurjagaamendrasabhaam' prati .
kathayaamaasa tad vri'ttam' svakeeyaabhibhavaanvitam ..

sarveshatvam' vayam' sarve mri'shaivaatmani manmahe .
na paarayaamahe kinchidvidhaatum' kshudravastvapi ..

tatashcha preshayaamaasa marutvaansakalaansuraan .
na shekuste yadaa jnyaatum' tadendrah' svayamabhyagaat ..

maghavantamathaayaantam' dri'sht'vaa tejotiduh'saham .
babhoovaantarhitam' sadyo vismito'bhoochcha vaasavah' ..

charitrameedri'sham' yasya tameva sharanam' shraye .
iti sanchintayaamaasa sahasraakshah' punah'punah' ..

etasminnantare tatra nirvyaajakarunaatanuh' .
teshaamanugraham' kartum' hartum' garvam' shivaanganaa ..

chaitrashuklanavamyaam' tu madhyaahnasthe divaakare .
praaduraaseedumaa devee sachchidaanandaroopinee ..

mahomadhye viraajantee bhaasayantee disho ruchaa .
bodhayantee suraansarvaanbrahmaivaahamiti sphut'am ..

chaturbhirdadhatee hastairvarapaashaankushaabhayaan .
shrutibhissevitaa ramyaa navayauvanagarvitaa ..

raktaambarapareedhaanaa raktamaalyaanulepanaa .
kot'ikandarppasankaashaa chandrakot'isamaprabhaa ..

vyaajahaara mahaamaayaa sarvaantaryyaamiroopinee .
saakshinee sarvabhootaanaam' parabrahmasvaroopinee ..

umovaacha -

na brahmaa na muraaraatirna puraaraatireeshvarah' .
madagre garvitum' kinchitkaa kathaanyasuparvanaam ..

param' brahma param' jyotih' pranavadvandvaroopinee .
ahamevaasmi sakalam' madanyo naasti kashchana ..

niraakaaraapi saakaaraa sarvatattvasvaroopinee .
apratarkyagunaa nityaa kaaryakaaranaroopinee ..

kadaachiddayitaakaaraa kadaachitpurushaakri'tih' .
kadaachidubhayaakaaraa sarvaakaaraahameeshvaree ..

viranchih' sri'sht'ikartaaham' jagatpaataahamachyutah' .
rudrah' sam'haarakartaaham' sarvavishvavimohinee ..

kaalikaa kamalaavaanee mukhaassarvaa hi shaktayah' .
madam'shaadeva sanjaataastathemaassakalaah' kalaah' ..

matprabhaavaajjitaassarve yushmaabhirdditinandanaah' .
taamavijnyaaya maam' yooyam' vri'thaa sarveshamaaninah' ..

yathaa daarumayeem' yoshaam' nartayatyaindrajaalikah' .
tathaiva sarvabhootaani nartayaamyahameeshvaree ..

madbhayaadvaati pavanah' sarvam' dahati havyabhuk .
lokapaalaah' prakurvanti svasvakarmaanyanaaratam ..

kadaachiddevavargaanaam' kadaachidditijanma naam .
karomi vijayam' samyaksvatantraa nijaleelayaa ..

avinaashi param' dhaama maayaateetam' paraatparam .
shrutayo varnayante yattadroopantu mamaiva hi ..

sagunam' nirgunam' cheti madroopam' dvividham' matam .
maayaashabalitam' chaikam' dviteeyantadanaashritam ..

evam' vijnyaaya maam' devaassvam' svam' garvam' vihaaya cha .
bhajata pranayopetaah' prakri'tim' maam' sanaataneem ..

iti devyaa vachah' shrutvaa karunaagarbhitam' suraah' .
tusht'uvuh' parameshaaneem' bhaktisannatakandharaah' ..

kshamasva jagadeeshaani praseeda parameshvari .
maivam' bhooyaatkadaachinno garvo maatarddayaam' kuru ..

tatah'prabhri'ti te daivaa hitvaa garvam' samaahitaah' .
umaamaaraadhayaamaasuryathaapoorvam' yathaavidhi ..

iti vah' kathito vipraa umaapraadurbhavo mayaa .
yasya shravanamaatrena paramam' padamashnute ..

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies