Durga Saptashati - Vaikrutika Rahasya

अथ वैकृन्तिकं रहस्यम् । ऋषिरुवाच । त्रिगुणा तामसी देवी सात्त्विका या त्वयोदिता । सा शर्वा चण्डाका दुर्गा भद्रा भगवतीर्यते । योगनिद्रा हरेरुक्ता महाकाली तमोगुणा । मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः । दशव....

अथ वैकृन्तिकं रहस्यम् ।
ऋषिरुवाच ।
त्रिगुणा तामसी देवी सात्त्विका या त्वयोदिता ।
सा शर्वा चण्डाका दुर्गा भद्रा भगवतीर्यते ।
योगनिद्रा हरेरुक्ता महाकाली तमोगुणा ।
मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः ।
दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा ।
विशालया राजमाना त्रिंशल्लोचनमालया ।
स्फुरद्दशनदंष्ट्रा सा भीमरूपाऽपि भूमिप ।
रूपसौभाग्यकान्तीनां सा प्रतिष्ठा महाश्रियाम् ।
खड्गबाणगदाशूलचक्रशङ्खभुशुण्डिभृत् ।
परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ ।
एषा सा वैष्णवी माया महाकाली दुरत्यया ।
आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम् ।
सर्वदेवशरीरेभ्यो याऽऽविर्भूतामितप्रभा ।
त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी ।
श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला ।
रक्तमध्या रक्तपादा रक्तजङ्घोरुरुन्मदा ।
सुचित्रजघना चित्रमाल्याम्बरविभूषणा ।
चित्रानुलेपना कान्तिरूपसौभाग्यशालिनी ।
अष्टादशभुजा पूज्या सा सह्स्रभुजा सती ।
आयुधान्यत्र वक्ष्यन्ते दक्षिणाधःकरक्रमात् ।
अक्षमाला च कमलं बाणोऽसिः कुलिशं गदा ।
चक्रं त्रिशूलं परशुः शङ्खो घण्टा च पाशकः ।
शक्तिर्दण्डश्चर्म चापं पानपात्रं कमण्डलुः ।
अलङ्कृतभुजामेभिरायुधैः कमलासनाम् ।
सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप ।
पूजयेत् सर्वलोकानां स देवानां प्रभुर्भवेत् ।
गौरीदेहात् समुद्भूता या सत्त्वैकगुणाश्रया ।
साक्षात् सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी ।
दधौ चाऽष्टभुजा बाणमुसले शूलचक्रभृत् ।
शङ्खं घण्टां लाङ्गलं च कार्मुकं वसुधाधिप ।
एषा सम्पूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति ।
निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी ।
इत्युक्तानि स्वरूपाणि मूर्तीनां तव पार्थिव ।
उपासनं जगन्मातुः पृथगासां निशामय ।
महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती ।
दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुमत्रयम् ।
विरिञ्चिः स्वरया मध्ये रुद्रो गौर्या च दक्षिणे ।
वामे लक्ष्म्या हृषीकेशः पुरतो देवतात्रयम् ।
अष्टादशभुजा मध्ये वामे चास्या दशानना ।
दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् ।
अष्टादशभुजा चैषा यदा पूज्या नराधिप ।
दशानना चाऽष्टभुजा दक्षिणोत्तरयोस्तदा ।
कालमृत्यू च सम्पूज्यौ सर्वारिष्टप्रशान्तये ।
यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी ।
नवास्याः शक्तयः पूज्यास्तदा रुद्रविनायकौ ।
नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् ।
अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः ।
अष्टादशभुजा चैषा पूज्या महिषमर्दिनी ।
महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती ।
ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी ।
महिषान्तकरी येन पूजिता स जगत्प्रभुः ।
पूजयेज्जगतां धात्रीं चण्डिकां भक्तवत्सलाम् ।
अर्घादिभिरलङ्कारैर्गन्धपुष्पैस्तथाक्षतैः ।
धूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः ।
रुधिराक्तेन बलिना मांसेन सुरया नृप ।
प्रणामाचमनीयैश्च चन्दनेन सुगन्धिना ।
सकर्पूरैश्च ताम्बूलैभक्तिभावसमन्वितैः ।
वामभागेऽग्रतो देव्याश्छिन्नशीर्षं महासुरम् ।
पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया ।
दक्षिणे पुरतः सिंहं समग्रं धर्ममीश्वरम् ।
वाहनं पूजयेद्देव्या धृतं येन चराऽचरम् ।
ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमैः ।
एकेन वा मध्यमेन नैकेनेतरयोरिह ।
चरितार्धं तु न जपेज्जपञ्छिद्रमवाप्नुयात् ।
स्तोत्रमन्त्रैर्जपेदेनां यदि वा नवचण्डिकाम् ।
प्रदक्षिणनमस्कारान् कृत्वा मूर्ध्नि कृताञ्जलिः ।
क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः ।
प्रतिश्लोकं च जुहुयात्पायसं तिलसर्पिषा ।
जुहुयात्स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः ।
नमो नमःपदैर्देवीं पूजयेत् सुसमाहितः ।
प्रयतः प्राञ्जलिः प्रह्नः प्रणम्यारोप्य चात्मनि ।
सुचिरं भावयेदीशां चण्डिकां तन्मयो भवेत् ।
एवं यः पूजयेद् भक्त्या प्रत्यहं परमेश्वरीम् ।
भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात् ।
यो न पूजयते नित्यं चण्डिकां भक्तवत्सलाम् ।
भस्मीकृत्यास्य पुण्यानि निर्दहेत् परमेश्वरी ।
तस्मात् पूजय भूपाल सर्वलोकमहेश्वरीम् ।
यतोक्तेन विधानेन चण्डिकां सुखमाप्स्यसि ।
मार्कण्डेयपुराणे वैकृतिकं रहस्यम् ।

atha vaikri'ntikam rahasyam .
ri'shiruvaacha .
trigunaa taamasee devee saattvikaa yaa tvayoditaa .
saa sharvaa chand'aakaa durgaa bhadraa bhagavateeryate .
yoganidraa hareruktaa mahaakaalee tamogunaa .
madhukait'abhanaashaartham yaam tusht'aavaambujaasanah' .
dashavaktraa dashabhujaa dashapaadaanjanaprabhaa .
vishaalayaa raajamaanaa trimshallochanamaalayaa .
sphuraddashanadamsht'raa saa bheemaroopaa'pi bhoomipa .
roopasaubhaagyakaanteenaam saa pratisht'haa mahaashriyaam .
khad'gabaanagadaashoolachakrashankhabhushund'ibhri't .
parigham kaarmukam sheersham nishchyotadrudhiram dadhau .
eshaa saa vaishnavee maayaa mahaakaalee duratyayaa .
aaraadhitaa vasheekuryaat poojaakartushcharaacharam .
sarvadevashareerebhyo yaa''virbhootaamitaprabhaa .
trigunaa saa mahaalakshmeeh' saakshaanmahishamardinee .
shvetaananaa neelabhujaa sushvetastanamand'alaa .
raktamadhyaa raktapaadaa raktajanghorurunmadaa .
suchitrajaghanaa chitramaalyaambaravibhooshanaa .
chitraanulepanaa kaantiroopasaubhaagyashaalinee .
asht'aadashabhujaa poojyaa saa sahsrabhujaa satee .
aayudhaanyatra vakshyante dakshinaadhah'karakramaat .
akshamaalaa cha kamalam baano'sih' kulisham gadaa .
chakram trishoolam parashuh' shankho ghant'aa cha paashakah' .
shaktirdand'ashcharma chaapam paanapaatram kamand'aluh' .
alankri'tabhujaamebhiraayudhaih' kamalaasanaam .
sarvadevamayeemeeshaam mahaalakshmeemimaam nri'pa .
poojayet sarvalokaanaam sa devaanaam prabhurbhavet .
gaureedehaat samudbhootaa yaa sattvaikagunaashrayaa .
saakshaat sarasvatee proktaa shumbhaasuranibarhinee .
dadhau chaa'sht'abhujaa baanamusale shoolachakrabhri't .
shankham ghant'aam laangalam cha kaarmukam vasudhaadhipa .
eshaa sampoojitaa bhaktyaa sarvajnyatvam prayachchhati .
nishumbhamathinee devee shumbhaasuranibarhinee .
ityuktaani svaroopaani moorteenaam tava paarthiva .
upaasanam jaganmaatuh' pri'thagaasaam nishaamaya .
mahaalakshmeeryadaa poojyaa mahaakaalee sarasvatee .
dakshinottarayoh' poojye pri'sht'hato mithumatrayam .
virinchih' svarayaa madhye rudro gauryaa cha dakshine .
vaame lakshmyaa hri'sheekeshah' purato devataatrayam .
asht'aadashabhujaa madhye vaame chaasyaa dashaananaa .
dakshine'sht'abhujaa lakshmeermahateeti samarchayet .
asht'aadashabhujaa chaishaa yadaa poojyaa naraadhipa .
dashaananaa chaa'sht'abhujaa dakshinottarayostadaa .
kaalamri'tyoo cha sampoojyau sarvaarisht'aprashaantaye .
yadaa chaasht'abhujaa poojyaa shumbhaasuranibarhinee .
navaasyaah' shaktayah' poojyaastadaa rudravinaayakau .
namo devyaa iti stotrairmahaalakshmeem samarchayet .
avataaratrayaarchaayaam stotramantraastadaashrayaah' .
asht'aadashabhujaa chaishaa poojyaa mahishamardinee .
mahaalakshmeermahaakaalee saiva proktaa sarasvatee .
eeshvaree punyapaapaanaam sarvalokamaheshvaree .
mahishaantakaree yena poojitaa sa jagatprabhuh' .
poojayejjagataam dhaatreem chand'ikaam bhaktavatsalaam .
arghaadibhiralankaarairgandhapushpaistathaakshataih' .
dhoopairdeepaishcha naivedyairnaanaabhakshyasamanvitaih' .
rudhiraaktena balinaa maamsena surayaa nri'pa .
pranaamaachamaneeyaishcha chandanena sugandhinaa .
sakarpooraishcha taamboolaibhaktibhaavasamanvitaih' .
vaamabhaage'grato devyaashchhinnasheersham mahaasuram .
poojayenmahisham yena praaptam saayujyameeshayaa .
dakshine puratah' simham samagram dharmameeshvaram .
vaahanam poojayeddevyaa dhri'tam yena charaa'charam .
tatah' kri'taanjalirbhootvaa stuveeta charitairimaih' .
ekena vaa madhyamena naikenetarayoriha .
charitaardham tu na japejjapanchhidramavaapnuyaat .
stotramantrairjapedenaam yadi vaa navachand'ikaam .
pradakshinanamaskaaraan kri'tvaa moordhni kri'taanjalih' .
kshamaapayejjagaddhaatreem muhurmuhuratandritah' .
pratishlokam cha juhuyaatpaayasam tilasarpishaa .
juhuyaatstotramantrairvaa chand'ikaayai shubham havih' .
namo namah'padairdeveem poojayet susamaahitah' .
prayatah' praanjalih' prahnah' pranamyaaropya chaatmani .
suchiram bhaavayedeeshaam chand'ikaam tanmayo bhavet .
evam yah' poojayed bhaktyaa pratyaham parameshvareem .
bhuktvaa bhogaan yathaakaamam deveesaayujyamaapnuyaat .
yo na poojayate nityam chand'ikaam bhaktavatsalaam .
bhasmeekri'tyaasya punyaani nirdahet parameshvaree .
tasmaat poojaya bhoopaala sarvalokamaheshvareem .
yatoktena vidhaanena chand'ikaam sukhamaapsyasi .
maarkand'eyapuraane vaikri'tikam rahasyam .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |