Durga Saptashati - Chapter 10

ॐ ऋषिरुवाच । निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् । हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः । बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह । अन्यासां बलमाश्रित्य युद्ध्यसे चातिमानिनी । देव्युवाच । ए....

ॐ ऋषिरुवाच ।
निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् ।
हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ।
बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह ।
अन्यासां बलमाश्रित्य युद्ध्यसे चातिमानिनी ।
देव्युवाच ।
एकैवाहं जगत्यत्र द्वितीया का ममापरा ।
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ।
ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् ।
तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका ।
देव्युवाच ।
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता ।
तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ।
ऋषिरुवाच ।
ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः ।
पश्यतां सर्वदेवानामसुराणां च दारुणम् ।
शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः ।
तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ।
दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका ।
बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ।
मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी ।
बभञ्ज लीलयैवोग्रहुङ्कारोच्चारणादिभिः ।
ततः शरशतैर्देवीमाच्छादयत सोऽसुरः ।
सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ।
छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे ।
चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ।
ततः खड्गमुपादाय शतचन्द्रं च भानुमत् ।
अभ्यधा वत तां देवीं दैत्यानामधिपेश्वरः ।
तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका ।
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ।
अश्वांश्च पातयामास रथं सारथिना सह ।
हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः ।
जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ।
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः ।
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ।
स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः ।
देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ।
तलप्रहाराभिहतो निपपात महीतले ।
स दैत्यराजः सहसा पुनरेव तथोत्थितः ।
उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः ।
तत्रापि सा निराधारा युयुधे तेन चण्डिका ।
नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् ।
चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ।
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह ।
उत्पाट्य भ्रामयामास चिक्षेप धरणीतले ।
स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगवान् ।
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ।
तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् ।
जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ।
स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः ।
चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ।
ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि ।
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ।
उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः ।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ।
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ।
बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ।
अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः ।
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ।
मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये दशमः ।

om ri'shiruvaacha .
nishumbham nihatam dri'sht'vaa bhraataram praanasammitam .
hanyamaanam balam chaiva shumbhah' kruddho'braveedvachah' .
balaavalepadusht'e tvam maa durge garvamaavaha .
anyaasaam balamaashritya yuddhyase chaatimaaninee .
devyuvaacha .
ekaivaaham jagatyatra dviteeyaa kaa mamaaparaa .
pashyaitaa dusht'a mayyeva vishantyo madvibhootayah' .
tatah' samastaastaa devyo brahmaaneepramukhaa layam .
tasyaa devyaastanau jagmurekaivaaseettadaambikaa .
devyuvaacha .
aham vibhootyaa bahubhiriha roopairyadaasthitaa .
tatsamhri'tam mayaikaiva tisht'haamyaajau sthiro bhava .
ri'shiruvaacha .
tatah' pravavri'te yuddham devyaah' shumbhasya chobhayoh' .
pashyataam sarvadevaanaamasuraanaam cha daarunam .
sharavarshaih' shitaih' shastraistathaa chaastraih' sudaarunaih' .
tayoryuddhamabhoodbhooyah' sarvalokabhayankaram .
divyaanyastraani shatasho mumuche yaanyathaambikaa .
babhanja taani daityendrastatprateeghaatakartri'bhih' .
muktaani tena chaastraani divyaani parameshvaree .
babhanja leelayaivograhunkaarochchaaranaadibhih' .
tatah' sharashatairdeveemaachchhaadayata so'surah' .
saapi tatkupitaa devee dhanushchichchheda cheshubhih' .
chhinne dhanushi daityendrastathaa shaktimathaadade .
chichchheda devee chakrena taamapyasya kare sthitaam .
tatah' khad'gamupaadaaya shatachandram cha bhaanumat .
abhyadhaa vata taam deveem daityaanaamadhipeshvarah' .
tasyaapatata evaashu khad'gam chichchheda chand'ikaa .
dhanurmuktaih' shitairbaanaishcharma chaarkakaraamalam .
ashvaamshcha paatayaamaasa ratham saarathinaa saha .
hataashvah' sa tadaa daityashchhinnadhanvaa visaarathih' .
jagraaha mudgaram ghoramambikaanidhanodyatah' .
chichchhedaapatatastasya mudgaram nishitaih' sharaih' .
tathaapi so'bhyadhaavattaam musht'imudyamya vegavaan .
sa musht'im paatayaamaasa hri'daye daityapungavah' .
devyaastam chaapi saa devee talenorasyataad'ayat .
talaprahaaraabhihato nipapaata maheetale .
sa daityaraajah' sahasaa punareva tathotthitah' .
utpatya cha pragri'hyochchairdeveem gaganamaasthitah' .
tatraapi saa niraadhaaraa yuyudhe tena chand'ikaa .
niyuddham khe tadaa daityashchand'ikaa cha parasparam .
chakratuh' prathamam siddhamunivismayakaarakam .
tato niyuddham suchiram kri'tvaa tenaambikaa saha .
utpaat'ya bhraamayaamaasa chikshepa dharaneetale .
sa kshipto dharaneem praapya musht'imudyamya vegavaan .
abhyadhaavata dusht'aatmaa chand'ikaanidhanechchhayaa .
tamaayaantam tato devee sarvadaityajaneshvaram .
jagatyaam paatayaamaasa bhittvaa shoolena vakshasi .
sa gataasuh' papaatorvyaam devee shoolaagravikshatah' .
chaalayan sakalaam pri'thveem saabdhidveepaam saparvataam .
tatah' prasannamakhilam hate tasmin duraatmani .
jagatsvaasthyamateevaapa nirmalam chaabhavannabhah' .
utpaatameghaah' solkaa ye praagaasamste shamam yayuh' .
sarito maargavaahinyastathaasamstatra paatite .
tato devaganaah' sarve harshanirbharamaanasaah' .
babhoovurnihate tasmin gandharvaa lalitam jaguh' .
avaadayamstathaivaanye nanri'tushchaapsaroganaah' .
vavuh' punyaastathaa vaataah' suprabho'bhooddivaakarah' .
maarkand'eyapuraane saavarnike manvantare deveemaahaatmye dashamah' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |