Devi Devyam Sukta Of Atharva Veda

92.1K

Comments

yqcma

Quiz

Which darshana of Hindu Philosophy postulates that all objects of physical universe are reducible to atoms ?

देवी देव्यामधि जाता पृथिव्यामस्योषधे । तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥ दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥ यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते । इदं तं विश्वभेषज्याभि षिञ्चामि वी....

देवी देव्यामधि जाता पृथिव्यामस्योषधे ।
तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥
दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥
यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते ।
इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥

यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् ।
तां वीतहव्य आभरदसितस्य गृहेभ्यः ॥१॥
अभीशुना मेया आसन् व्यामेनानुमेयाः ।
केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥२॥
दृंह मूलमाग्रं यच्छ वि मध्यं यामयौषधे ।
केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥३॥

devi devyamadhi jata prithivyamasyoshadhe .
tam tva nitatni keshebhyo drimhanaya khanamasi ..1..
drimha pratnan janayajatan jatan u varshiyasaskridhi ..2..
yaste keshovapadyate samulo yashcha vrishchate .
idam tam vishvabheshajyabhi shinchami virudha ..3..

yam jamadagnirakhanadduhitre keshavardhanim .
tam vitahavya abharadasitasya grihebhyah ..1..
abhishuna meya asan vyamenanumeyah .
kesha nada iva vardhantam shirshnaste asitah pari ..2..
drimha mulamagram yachchha vi madhyam yamayaushadhe .
kesha nada iva vardhantam shirshnaste asitah pari ..3..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |