Purusha Suktam

97.1K

Comments

5bunz

ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्यम्᳚। उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति । ए॒ता....

ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्यम्᳚।
उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ।
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्याया॑ꣳश्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ ।
ततो॒ विश्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ।
तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ।
स॒प्तास्या॑सन्परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पु॑रुषं प॒शुम् ।
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ।
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । संभृ॑तं पृषदा॒ज्यम् ।
प॒शूꣳस्ताꣳश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दा॑ꣲसि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ।
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ।
यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ।
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत ।
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ।
नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन् ।
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु॒ पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚ ।
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।
अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ।
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय ।
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚ । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ।
यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ।
रुचं॑ ब्रा॒ह्मम् ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚ ।
ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे ।
नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्᳚ । इ॒ष्टम् म॑निषाण ।
अ॒मुं म॑निषाण । सर्व॑म् मनिषाण ।
तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं यज्ञप॑तये । दैवी᳚स्स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।

om sahasrasheershaa purushah' . sahasraakshah' sahasrapaat .
sa bhoomim vishvato vri'tvaa . atyatisht'haddashaangulam .
purusha evedagum sarvam . yadbhootam yachcha bhavyam.
utaamri'tatvasyeshaanah' . yadannenaatirohati .
etaavaanasya mahimaa . ato jyaayaagumshcha poorushah' .
paado'sya vishvaa bhootaani . tripaadasyaamri'tam divi .
tripaadoordhva udaitpurushah' . paado'syehaa''bhavaatpunah' .
tato vishvangvyakraamat . saashanaanashane abhi .
tasmaadviraad'ajaayata . viraajo adhi poorushah' .
sa jaato atyarichyata . pashchaadbhoomimatho purah' .
yatpurushena havishaa . devaa yajnyamatanvata .
vasanto asyaaseedaajyam . greeshma idhmah' sharaddhavih' .
saptaasyaasanparidhayah' . trih' sapta samidhah' kri'taah' .
devaa yadyajnyam tanvaanaah' . abadhnanpurusham pashum .
tam yajnyam barhishi praukshan . purusham jaatamagratah' .
tena devaa ayajanta . saadhyaa ri'shayashcha ye .
tasmaadyajnyaatsarvahutah' . sambhri'tam pri'shadaajyam .
pashoogumstaagumshchakre vaayavyaan . aaranyaangraamyaashcha ye .
tasmaadyajnyaatsarvahutah' . ri'chah' saamaani jajnyire .
chhandaaꣲsi jajnyire tasmaat . yajustasmaadajaayata .
tasmaadashvaa ajaayanta . ye ke chobhayaadatah' .
gaavo ha jajnyire tasmaat . tasmaajjaataa ajaavayah' .
yatpurusham vyadadhuh' . katidhaa vyakalpayan .
mukham kimasya kau baahoo . kaavooroo paadaavuchyete .
braahmano'sya mukhamaaseet . baahoo raajanyah' kri'tah' .
ooroo tadasya yadvaishyah' . padbhyaagum shoodro ajaayata .
chandramaa manaso jaatah' . chakshoh' sooryo ajaayata .
mukhaadindrashchaagnishcha . praanaadvaayurajaayata .
naabhyaa aaseedantariksham . sheershno dyauh' samavartata .
padbhyaam bhoomirdishah' shrotraat . tathaa lokaagum akalpayan .
vedaahametam purusham mahaantam . aadityavarnam tamasastu paare .
sarvaani roopaani vichitya dheerah' . naamaani kri'tvaa'bhivadan yadaaste .
dhaataa purastaadyamudaajahaara . shakrah' pravidvaanpradishashchatasrah' .
tamevam vidvaanamri'ta iha bhavati . naanyah' panthaa ayanaaya vidyate .
yajnyena yajnyamayajanta devaah' . taani dharmaani prathamaanyaasan .
te ha naakam mahimaanah' sachante . yatra poorve saadhyaah' santi devaah' .
adbhyah' sambhootah' pri'thivyai rasaachcha . vishvakarmanah' samavartataadhi .
tasya tvasht'aa vidadhadroopameti . tatpurushasya vishvamaajaanamagre .
vedaahametam purusham mahaantam . aadityavarnam tamasah' parastaat .
tamevam vidvaanamri'ta iha bhavati . naanyah' panthaa vidyateyanaaya .
prajaapatishcharati garbhe antah' . ajaayamaano bahudhaa vijaayate .
tasya dheeraah' parijaananti yonim . mareecheenaam padamichchhanti vedhasah' .
yo devebhya aatapati . yo devaanaam purohitah' .
poorvo yo devebhyo jaatah' . namo ruchaaya braahmaye .
rucham braahmam janayantah' . devaa agre tadabruvan .
yastvaivam braahmano vidyaat . tasya devaa asan vashe .
hreeshcha te lakshmeeshcha patnyau . ahoraatre paarshve .
nakshatraani roopam . ashvinau vyaattam . isht'am manishaana .
amum manishaana . sarvam manishaana .
tachchham yoraavri'neemahe . gaatum yajnyaaya . gaatum yajnyapataye . daiveessvastirastu nah' .
svastirmaanushebhyah' . oordhvam jigaatu bheshajam . shanno astu dvipade . sham chatushpade .
om shaantih' shaantih' shaantih' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |