Pancha Rudram Of Rigveda

कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शंत॑मं हृ॒दे । यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ । यथा॑ तो॒काय॑ रु॒द्रिय॑म् । यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति । यथा॒ विश्व....

कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से ।
वो॒चेम॒ शंत॑मं हृ॒दे ।
यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ ।
यथा॑ तो॒काय॑ रु॒द्रिय॑म् ।
यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति ।
यथा॒ विश्वे॑ स॒जोष॑सः ।
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजम् ।
तच्छं॒योः सु॒म्नमी॑महे ।
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते ।
श्रेष्ठो॑ दे॒वानां॒ वसुः॑ ।
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।
नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ।
अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णाम् ।
महि॒ श्रव॑स्तुविनृ॒म्णम् ।
मा नः॑ सोमपरि॒बाधो॒ मारा॑तयो जुहुरन्त ।
आ न॑ इन्दो॒ वाजे॑ भज ।
यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम॑न्नृ॒तस्य॑ ।
मू॒र्धा नाभा॑ सोम वेन आ॒भूष॑न्तीः सोम वेदः ।
इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ।
मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ।
अ॒श्याम॑ ते सुम॒तिं दे॑वय॒ज्यया॑ क्ष॒यद्वी॑रस्य॒ तव॑ रुद्र मीढ्वः ।
सु॒म्ना॒यन्निद्विशो॑ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ।
त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे ।
आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ।
दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे ।
हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ।
इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वचः॑ स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नम् ।
रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ।
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो॑ रुद्र रीरिषः ।
मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ।
उप॑ ते॒ स्तोमा॑न्पशु॒पा इ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे ।
भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे ।
आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु ।
मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॑ ।
अवो॑चाम॒ नमो॑ अस्मा अव॒स्यवः॑ श‍ृ॒णोतु॑ नो॒ हवं॑ रु॒द्रो म॒रुत्वा॑न् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ।
आ ते॑ पितर्मरुतां सु॒म्नमे॑तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो॑ युयोथाः ।
अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत॒ प्र जा॑येमहि रुद्र प्र॒जाभिः॑ ।
त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ ।
व्य१॒॑स्मद्द्वेषो॑ वित॒रं व्यंहो॒ व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ।
श्रेष्ठो॑ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां॑ वज्रबाहो ।
पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा॑ अ॒भी॑ती॒ रप॑सो युयोधि ।
मा त्वा॑ रुद्र चुक्रुधामा॒ नमो॑भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू॑ती ।
उन्नो॑ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां॑ श‍ृणोमि ।
हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे॑भी रु॒द्रं दि॑षीय ।
ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सु॒शिप्रो॑ रीरधन्म॒नायै॑ ।
उन्मा॑ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी॑यसा॒ वय॑सा॒ नाध॑मानम् ।
घृणी॑व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ।
क्व१॒॑ स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः ।
अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ।
प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि ।
न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ।
स्थि॒रेभि॒रङ्गैः॑ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर॑ण्यैः ।
ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य॑म् ।
अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् ।
अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ।
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् ।
मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पन्तु॒ सेनाः॑ ।
कु॒मा॒रश्चि॑त्पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त॑म् ।
भूरे॑र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रा॑स्य॒स्मे ।
या वो॑ भेष॒जा म॑रुतः॒ शुची॑नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु ।
यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ।
परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् ।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ।
ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा॑ देव॒ न हृ॑णी॒षे न हंसि॑ ।
ह॒व॒न॒श्रुन्नो॑ रुद्रे॒ह बो॑धि बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ।
इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने॑ ।
अषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ति॒ग्मायु॑धाय भरता श‍ृ॒णोतु॑ नः ।
स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा॑ज्येन दि॒व्यस्य॒ चेत॑ति ।
अव॒न्नव॑न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ।
या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः ।
स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ।
मा नो॑ वधी रुद्र॒ मा परा॑ दा॒ मा ते॑ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ ।
आ नो॑ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ ।
यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ।
तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दुवस्य ।
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे॑ वि॒श्वभे॑षजो॒ऽयं शि॒वाभि॑मर्शनः ।
ॐ शान्तिः शान्तिः शान्तिः ।

kadrudraaya prachetase meel'husht'amaaya tavyase .
vochema shantamam hri'de .
yathaa no aditih' karatpashve nri'bhyo yathaa gave .
yathaa tokaaya rudriyam .
yathaa no mitro varuno yathaa rudrashchiketati .
yathaa vishve sajoshasah' .
gaathapatim medhapatim rudram jalaashabheshajam .
tachchhamyoh' sumnameemahe .
yah' shukra iva sooryo hiranyamiva rochate .
shresht'ho devaanaam vasuh' .
sham nah' karatyarvate sugam meshaaya meshye .
nri'bhyo naaribhyo gave .
asme soma shriyamadhi ni dhehi shatasya nri'naam .
mahi shravastuvinri'mnam .
maa nah' somaparibaadho maaraatayo juhuranta .
aa na indo vaaje bhaja .
yaaste prajaa amri'tasya parasmindhaamannri'tasya .
moordhaa naabhaa soma vena aabhooshanteeh' soma vedah' .
imaa rudraaya tavase kapardine kshayadveeraaya pra bharaamahe mateeh' .
yathaa shamasaddvipade chatushpade vishvam pusht'am graame asminnanaaturam .
mri'l'aa no rudrota no mayaskri'dhi kshayadveeraaya namasaa vidhema te .
yachchham cha yoshcha manuraayeje pitaa tadashyaama tava rudra praneetishu .
ashyaama te sumatim devayajyayaa kshayadveerasya tava rudra meed'hvah' .
sumnaayannidvisho asmaakamaa charaarisht'aveeraa juhavaama te havih' .
tvesham vayam rudram yajnyasaadham vankum kavimavase ni hvayaamahe .
aare asmaddaivyam hel'o asyatu sumatimidvayamasyaa vri'neemahe .
divo varaahamarusham kapardinam tvesham roopam namasaa ni hvayaamahe .
haste bibhradbheshajaa vaaryaani sharma varma chchhardirasmabhyam yamsat .
idam pitre marutaamuchyate vachah' svaadoh' svaadeeyo rudraaya vardhanam .
raasvaa cha no amri'ta martabhojanam tmane tokaaya tanayaaya mri'l'a .
maa no mahaantamuta maa no arbhakam maa na ukshantamuta maa na ukshitam .
maa no vadheeh' pitaram mota maataram maa nah' priyaastanvo rudra reerishah' .
maa nastoke tanaye maa na aayau maa no goshu maa no ashveshu reerishah' .
veeraanmaa no rudra bhaamito vadheerhavishmantah' sadamittvaa havaamahe .
upa te stomaanpashupaa ivaakaram raasvaa pitarmarutaam sumnamasme .
bhadraa hi te sumatirmri'l'ayattamaathaa vayamava itte vri'neemahe .
aare te goghnamuta poorushaghnam kshayadveera sumnamasme te astu .
mri'l'aa cha no adhi cha broohi devaadhaa cha nah' sharma yachchha dvibarhaah' .
avochaama namo asmaa avasyavah' shri'notu no havam rudro marutvaan .
tanno mitro varuno maamahantaamaditih' sindhuh' pri'thivee uta dyauh' .
aa te pitarmarutaam sumnametu maa nah' sooryasya sandri'sho yuyothaah' .
abhi no veero arvati kshameta pra jaayemahi rudra prajaabhih' .
tvaadattebhee rudra shantamebhih' shatam himaa asheeya bheshajebhih' .
vya1smaddvesho vitaram vyamho vyameevaashchaatayasvaa vishoocheeh' .
shresht'ho jaatasya rudra shriyaasi tavastamastavasaam vajrabaaho .
parshi nah' paaramamhasah' svasti vishvaa abheetee rapaso yuyodhi .
maa tvaa rudra chukrudhaamaa namobhirmaa dusht'utee vri'shabha maa sahootee .
unno veeraam' arpaya bheshajebhirbhishaktamam tvaa bhishajaam shri'nomi .
haveemabhirhavate yo havirbhirava stomebhee rudram disheeya .
ri'doodarah' suhavo maa no asyai babhruh' sushipro reeradhanmanaayai .
unmaa mamanda vri'shabho marutvaantvaksheeyasaa vayasaa naadhamaanam .
ghri'neeva chchhaayaamarapaa asheeyaa vivaaseyam rudrasya sumnam .
kva1 sya te rudra mri'l'ayaakurhasto yo asti bheshajo jalaashah' .
apabhartaa rapaso daivyasyaabhee nu maa vri'shabha chakshameethaah' .
pra babhrave vri'shabhaaya shviteeche maho maheem susht'utimeerayaami .
namasyaa kalmaleekinam namobhirgri'neemasi tvesham rudrasya naama .
sthirebhirangaih' pururoopa ugro babhruh' shukrebhih' pipishe hiranyaih' .
eeshaanaadasya bhuvanasya bhoorerna vaa u yoshadrudraadasuryam .
arhanbibharshi saayakaani dhanvaarhannishkam yajatam vishvaroopam .
arhannidam dayase vishvamabhvam na vaa ojeeyo rudra tvadasti .
stuhi shrutam gartasadam yuvaanam mri'gam na bheemamupahatnumugram .
mri'l'aa jaritre rudra stavaano'nyam te asmanni vapantu senaah' .
kumaarashchitpitaram vandamaanam prati naanaama rudropayantam .
bhoorerdaataaram satpatim gri'neeshe stutastvam bheshajaa raasyasme .
yaa vo bheshajaa marutah' shucheeni yaa shantamaa vri'shano yaa mayobhu .
yaani manuravri'neetaa pitaa nastaa sham cha yoshcha rudrasya vashmi .
pari no hetee rudrasya vri'jyaah' pari tveshasya durmatirmahee gaat .
ava sthiraa maghavadbhyastanushva meed'hvastokaaya tanayaaya mri'l'a .
evaa babhro vri'shabha chekitaana yathaa deva na hri'neeshe na hamsi .
havanashrunno rudreha bodhi bri'hadvadema vidathe suveeraah' .
imaa rudraaya sthiradhanvane girah' kshipreshave devaaya svadhaavne .
ashaal'haaya sahamaanaaya vedhase tigmaayudhaaya bharataa shri'notu nah' .
sa hi kshayena kshamyasya janmanah' saamraajyena divyasya chetati .
avannavanteerupa no durashcharaanameevo rudra jaasu no bhava .
yaa te didyudavasri'sht'aa divaspari kshmayaa charati pari saa vri'naktu nah' .
sahasram te svapivaata bheshajaa maa nastokeshu tanayeshu reerishah' .
maa no vadhee rudra maa paraa daa maa te bhooma prasitau heel'itasya .
aa no bhaja barhishi jeevashamse yooyam paata svastibhih' sadaa nah' .
asme rudraa mehanaa parvataaso vri'trahatye bharahootau sajoshaah' .
yah' shamsate stuvate dhaayi pajra indrajyesht'haa asmaam' avantu devaah' .
tamu sht'uhi yah' svishuh' sudhanvaa yo vishvasya kshayati bheshajasya .
yakshvaa mahe saumanasaaya rudram namobhirdevamasuram duvasya .
ayam me hasto bhagavaanayam me bhagavattarah' .
ayam me vishvabheshajo'yam shivaabhimarshanah' .
om shaantih' shaantih' shaantih' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |