Durga Saptashati - Chapter 3

ॐ ऋषिरुवाच । निहन्यमानं तत्सैन्यमवलोक्य महासुरः । सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् । स देवीं शरवर्षेण ववर्ष समरेऽसुरः । यथा मेरुगिरेः श‍ृङ्गं तोयवर्षेण तोयदः । तस्य छित्वा ततो देवी लीलयैव शरोत्कर....

ॐ ऋषिरुवाच ।
निहन्यमानं तत्सैन्यमवलोक्य महासुरः ।
सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ।
स देवीं शरवर्षेण ववर्ष समरेऽसुरः ।
यथा मेरुगिरेः श‍ृङ्गं तोयवर्षेण तोयदः ।
तस्य छित्वा ततो देवी लीलयैव शरोत्करान् ।
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ।
चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् ।
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः ।
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ।
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि ।
आजघान भुजे सव्ये देवीमप्यतिवेगवान् ।
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन ।
ततो जग्राह शूलं स कोपादरुणलोचनः ।
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ।
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत ।
तेन तच्छतधा नीतं शूलं स च महासुरः ।
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ।
आजगाम गजारूढश्चामरस्त्रिदशार्दनः ।
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् ।
हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ।
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ।
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ।
ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः ।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ।
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ।
युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ।
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ।
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ।
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ।
दन्तमुष्टितलैश्चैव करालश्च निपातितः ।
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ।
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ।
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् ।
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ।
बिडालस्यासिना कायात् पातयामास वै शिरः ।
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ।
एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः ।
माहिषेण स्वरूपेण त्रासयामास तान् गणान् ।
कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् ।
लाङ्गूलताडितांश्चान्यान् श‍ृङ्गाभ्यां च विदारितान् ।
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ।
निःश्वासपवनेनान्यान्पातयामास भूतले ।
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ।
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ।
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ।
श‍ृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ।
वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत ।
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ।
धुतश‍ृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः ।
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ।
इति क्रोधसमाध्मातमापतन्तं महासुरम् ।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ।
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् ।
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ।
ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ।
छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत ।
तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।
तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ।
करेण च महासिंहं तं चकर्ष जगर्ज च ।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ।
ततो महासुरो भूयो माहिषं वपुरास्थितः ।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ।
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।
पपौ पुनः पुनश्चैव जहासारुणलोचना ।
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् ।
सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः ।
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ।
देव्युवाच ।
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ।
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ।
ऋषिरुवाच ।
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् ।
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ।
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्तदा ।
अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ।
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः ।
तया महासिना देव्या शिरश्छित्त्वा निपातितः ।
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् ।
प्रहर्षं च परं जग्मुः सकला देवतागणाः ।
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ।
मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये तृतीयः ।

om ri'shiruvaacha .
nihanyamaanam tatsainyamavalokya mahaasurah' .
senaaneeshchikshurah' kopaadyayau yoddhumathaambikaam .
sa deveem sharavarshena vavarsha samare'surah' .
yathaa merugireh' shri'ngam toyavarshena toyadah' .
tasya chhitvaa tato devee leelayaiva sharotkaraan .
jaghaana turagaanbaanairyantaaram chaiva vaajinaam .
chichchheda cha dhanuh' sadyo dhvajam chaatisamuchchhri'tam .
vivyaadha chaiva gaatreshu chhinnadhanvaanamaashugaih' .
sachchhinnadhanvaa viratho hataashvo hatasaarathih' .
abhyadhaavata taam deveem khad'gacharmadharo'surah' .
simhamaahatya khad'gena teekshnadhaarena moordhani .
aajaghaana bhuje savye deveemapyativegavaan .
tasyaah' khad'go bhujam praapya paphaala nri'panandana .
tato jagraaha shoolam sa kopaadarunalochanah' .
chikshepa cha tatastattu bhadrakaalyaam mahaasurah' .
jaajvalyamaanam tejobhee ravibimbamivaambaraat .
dri'sht'vaa tadaapatachchhoolam devee shoolamamunchata .
tena tachchhatadhaa neetam shoolam sa cha mahaasurah' .
hate tasminmahaaveerye mahishasya chamoopatau .
aajagaama gajaarood'hashchaamarastridashaardanah' .
so'pi shaktim mumochaatha devyaastaamambikaa drutam .
hunkaaraabhihataam bhoomau paatayaamaasa nishprabhaam .
bhagnaam shaktim nipatitaam dri'sht'vaa krodhasamanvitah' .
chikshepa chaamarah' shoolam baanaistadapi saachchhinat .
tatah' simhah' samutpatya gajakumbhaantare sthitah' .
baahuyuddhena yuyudhe tenochchaistridashaarinaa .
yudhyamaanau tatastau tu tasmaannaagaanmaheem gatau .
yuyudhaate'tisamrabdhau prahaarairatidaarunaih' .
tato vegaat khamutpatya nipatya cha mri'gaarinaa .
karaprahaarena shirashchaamarasya pri'thak kri'tam .
udagrashcha rane devyaa shilaavri'kshaadibhirhatah' .
dantamusht'italaishchaiva karaalashcha nipaatitah' .
devee kruddhaa gadaapaataishchoornayaamaasa choddhatam .
baashkalam bhindipaalena baanaistaamram tathaandhakam .
ugraasyamugraveeryam cha tathaiva cha mahaahanum .
trinetraa cha trishoolena jaghaana parameshvaree .
bid'aalasyaasinaa kaayaat paatayaamaasa vai shirah' .
durdharam durmukham chobhau sharairninye yamakshayam .
evam sanksheeyamaane tu svasainye mahishaasurah' .
maahishena svaroopena traasayaamaasa taan ganaan .
kaamshchittund'aprahaarena khurakshepaistathaaparaan .
laangoolataad'itaamshchaanyaan shri'ngaabhyaam cha vidaaritaan .
vegena kaamshchidaparaannaadena bhramanena cha .
nih'shvaasapavanenaanyaanpaatayaamaasa bhootale .
nipaatya pramathaaneekamabhyadhaavata so'surah' .
simham hantum mahaadevyaah' kopam chakre tato'mbikaa .
so'pi kopaanmahaaveeryah' khurakshunnamaheetalah' .
shri'ngaabhyaam parvataanuchchaamshchikshepa cha nanaada cha .
vegabhramanavikshunnaa mahee tasya vyasheeryata .
laangoolenaahatashchaabdhih' plaavayaamaasa sarvatah' .
dhutashri'ngavibhinnaashcha khand'am khand'am yayurghanaah' .
shvaasaanilaastaah' shatasho nipeturnabhaso'chalaah' .
iti krodhasamaadhmaatamaapatantam mahaasuram .
dri'sht'vaa saa chand'ikaa kopam tadvadhaaya tadaakarot .
saa kshiptvaa tasya vai paasham tam babandha mahaasuram .
tatyaaja maahisham roopam so'pi baddho mahaamri'dhe .
tatah' simho'bhavatsadyo yaavattasyaambikaa shirah' .
chhinatti taavat purushah' khad'gapaaniradri'shyata .
tata evaashu purusham devee chichchheda saayakaih' .
tam khad'gacharmanaa saardham tatah' so'bhoonmahaagajah' .
karena cha mahaasimham tam chakarsha jagarja cha .
karshatastu karam devee khad'gena nirakri'ntata .
tato mahaasuro bhooyo maahisham vapuraasthitah' .
tathaiva kshobhayaamaasa trailokyam sacharaacharam .
tatah' kruddhaa jaganmaataa chand'ikaa paanamuttamam .
papau punah' punashchaiva jahaasaarunalochanaa .
nanarda chaasurah' so'pi balaveeryamadoddhatah' .
vishaanaabhyaam cha chikshepa chand'ikaam prati bhoodharaan .
saa cha taanprahitaamstena choornayantee sharotkaraih' .
uvaacha tam madoddhootamukharaagaakulaaksharam .
devyuvaacha .
garja garja kshanam mood'ha madhu yaavatpibaamyaham .
mayaa tvayi hate'traiva garjishyantyaashu devataah' .
ri'shiruvaacha .
evamuktvaa samutpatya saarood'haa tam mahaasuram .
paadenaakramya kant'he cha shoolenainamataad'ayat .
tatah' so'pi padaakraantastayaa nijamukhaattadaa .
ardhanishkraanta evaaseeddevyaa veeryena samvri'tah' .
ardhanishkraanta evaasau yudhyamaano mahaasurah' .
tayaa mahaasinaa devyaa shirashchhittvaa nipaatitah' .
tato haahaakri'tam sarvam daityasainyam nanaasha tat .
praharsham cha param jagmuh' sakalaa devataaganaah' .
tusht'uvustaam suraa deveem sahadivyairmaharshibhih' .
jagurgandharvapatayo nanri'tushchaapsaroganaah' .
maarkand'eyapuraane saavarnike manvantare deveemaahaatmye tri'teeyah' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |