Durga Saptashati - Chapter 4

34.9K

Comments

zGmua

ॐ ऋषिरुवाच । शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या । तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः । देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्....

ॐ ऋषिरुवाच ।
शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ।
देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ।
यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ।
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ।
किं वर्णयाम तव रूपमचिन्त्यमेतत्
किञ्चातिवीर्यमसुरक्षयकारि भूरि ।
किं चाहवेषु चरितानि तवाति यानि
सर्वेषु देव्यसुरदेवगणादिकेषु ।
हेतुः समस्तजगतां त्रिगुणापि दोषै-
र्न ज्ञायसे हरिहरादिभिरप्यपारा ।
सर्वाश्रयाखिलमिदं जगदंशभूत-
मव्याकृता हि परमा प्रकृतिस्त्वमाद्या ।
यस्याः समस्तसुरता समुदीरणेन
तृप्तिं प्रयाति सकलेषु मखेषु देवि ।
स्वाहासि वै पितृगणस्य च तृप्तिहेतु-
रुच्चार्यसे त्वमत एव जनैः स्वधा च ।
या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वं
अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः ।
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-
र्विद्यासि सा भगवती परमा हि देवि ।
शब्दात्मिका सुविमलर्ग्यजुषां निधान-
मुद्गीथरम्यपदपाठवतां च साम्नाम् ।
देवि त्रयी भगवती भवभावनाय
वार्तासि सर्वजगतां परमार्तिहन्त्री ।
मेधासि देवि विदिताखिलशास्त्रसारा
दुर्गासि दुर्गभवसागरनौरसङ्गा ।
श्रीः कैटभारिहृदयैककृताधिवासा
गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ।
ईषत्सहासममलं परिपूर्णचन्द्र-
बिम्बानुकारि कनकोत्तमकान्तिकान्तम् ।
अत्यद्भुतं प्रहृतमात्तरुषा तथापि
वक्त्रं विलोक्य सहसा महिषासुरेण ।
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-
मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः ।
प्राणान् मुमोच महिषस्तदतीव चित्रं
कैर्जीव्यते हि कुपितान्तकदर्शनेन ।
देवि प्रसीद परमा भवती भवाय
सद्यो विनाशयसि कोपवती कुलानि ।
विज्ञातमेतदधुनैव यदस्तमेत-
न्नीतं बलं सुविपुलं महिषासुरस्य ।
ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति बन्धुवर्गः ।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ।
धर्म्याणि देवि सकलानि सदैव कर्मा-
ण्यत्यादृतः प्रतिदिनं सुकृती करोति ।
स्वर्गं प्रयाति च ततो भवती प्रसादा-
ल्लोकत्रयेऽपि फलदा ननु देवि तेन ।
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदार्द्रचित्ता ।
एभिर्हतैर्जगदुपैति सुखं तथैते
कुर्वन्तु नाम नरकाय चिराय पापम् ।
सङ्ग्राममृत्युमधिगम्य दिवं प्रयान्तु
मत्वेति नूनमहितान्विनिहंसि देवि ।
दृष्ट्वैव किं न भवती प्रकरोति भस्म
सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ।
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता
इत्थं मतिर्भवति तेष्वहितेषुसाध्वी ।
खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः
शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् ।
यन्नागता विलयमंशुमदिन्दुखण्ड-
योग्याननं तव विलोकयतां तदेतत् ।
दुर्वृत्तवृत्तशमनं तव देवि शीलं
रूपं तथैतदविचिन्त्यमतुल्यमन्यैः ।
वीर्यं च हन्तृ हृतदेवपराक्रमाणां
वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ।
केनोपमा भवतु तेऽस्य पराक्रमस्य
रूपं च शत्रुभयकार्यतिहारि कुत्र ।
चित्ते कृपा समरनिष्ठुरता च दृष्टा
त्वय्येव देवि वरदे भुवनत्रयेऽपि ।
त्रैलोक्यमेतदखिलं रिपुनाशनेन
त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ।
नीता दिवं रिपुगणा भयमप्यपास्तम्
अस्माकमुन्मदसुरारिभवं नमस्ते ।
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ।
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ।
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् ।
खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके ।
करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः ।
ऋषिरुवाच ।
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः ।
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ।
भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता ।
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ।
देव्युवाच ।
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् ।
देवा ऊचुः ।
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते ।
यदयं निहतः शत्रुरस्माकं महिषासुरः ।
यदि चापि वरो देयस्त्वयास्माकं महेश्वरि ।
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ।
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ।
तस्य वित्तर्द्धिविभवैर्धनदारादिसम्पदाम् ।
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ।
ऋषिरुवाच ।
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ।
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ।
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा ।
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ।
पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् ।
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ।
रक्षणाय च लोकानां देवानामुपकारिणी ।
तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ।
। ह्रीम् ॐ ।
श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थः।

om ri'shiruvaacha .
shakraadayah' suraganaa nihate'tiveerye
tasminduraatmani suraaribale cha devyaa .
taam tusht'uvuh' pranatinamrashirodharaamsaa
vaagbhih' praharshapulakodgamachaarudehaah' .
devyaa yayaa tatamidam jagadaatmashaktyaa
nih'sheshadevaganashaktisamoohamoortyaa .
taamambikaamakhiladevamaharshipoojyaam
bhaktyaa nataah' sma vidadhaatu shubhaani saa nah' .
yasyaah' prabhaavamatulam bhagavaanananto
brahmaa harashcha na hi vaktumalam balam cha .
saa chand'ikaakhilajagatparipaalanaaya
naashaaya chaashubhabhayasya matim karotu .
yaa shreeh' svayam sukri'tinaam bhavaneshvalakshmeeh'
paapaatmanaam kri'tadhiyaam hri'dayeshu buddhih' .
shraddhaa sataam kulajanaprabhavasya lajjaa
taam tvaam nataah' sma paripaalaya devi vishvam .
kim varnayaama tava roopamachintyametat
kinchaativeeryamasurakshayakaari bhoori .
kim chaahaveshu charitaani tavaati yaani
sarveshu devyasuradevaganaadikeshu .
hetuh' samastajagataam trigunaapi doshai-
rna jnyaayase hariharaadibhirapyapaaraa .
sarvaashrayaakhilamidam jagadamshabhoota-
mavyaakri'taa hi paramaa prakri'tistvamaadyaa .
yasyaah' samastasurataa samudeeranena
tri'ptim prayaati sakaleshu makheshu devi .
svaahaasi vai pitri'ganasya cha tri'ptihetu-
ruchchaaryase tvamata eva janaih' svadhaa cha .
yaa muktiheturavichintyamahaavrataa tvam
abhyasyase suniyatendriyatattvasaaraih' .
mokshaarthibhirmunibhirastasamastadoshai-
rvidyaasi saa bhagavatee paramaa hi devi .
shabdaatmikaa suvimalargyajushaam nidhaana-
mudgeetharamyapadapaat'havataam cha saamnaam .
devi trayee bhagavatee bhavabhaavanaaya
vaartaasi sarvajagataam paramaartihantree .
medhaasi devi viditaakhilashaastrasaaraa
durgaasi durgabhavasaagaranaurasangaa .
shreeh' kait'abhaarihri'dayaikakri'taadhivaasaa
gauree tvameva shashimaulikri'tapratisht'haa .
eeshatsahaasamamalam paripoornachandra-
bimbaanukaari kanakottamakaantikaantam .
atyadbhutam prahri'tamaattarushaa tathaapi
vaktram vilokya sahasaa mahishaasurena .
dri'sht'vaa tu devi kupitam bhrukut'eekaraala-
mudyachchhashaankasadri'shachchhavi yanna sadyah' .
praanaan mumocha mahishastadateeva chitram
kairjeevyate hi kupitaantakadarshanena .
devi praseeda paramaa bhavatee bhavaaya
sadyo vinaashayasi kopavatee kulaani .
vijnyaatametadadhunaiva yadastameta-
nneetam balam suvipulam mahishaasurasya .
te sammataa janapadeshu dhanaani teshaam
teshaam yashaamsi na cha seedati bandhuvargah' .
dhanyaasta eva nibhri'taatmajabhri'tyadaaraa
yeshaam sadaabhyudayadaa bhavatee prasannaa .
dharmyaani devi sakalaani sadaiva karmaa-
nyatyaadri'tah' pratidinam sukri'tee karoti .
svargam prayaati cha tato bhavatee prasaadaa-
llokatraye'pi phaladaa nanu devi tena .
durge smri'taa harasi bheetimasheshajantoh'
svasthaih' smri'taa matimateeva shubhaam dadaasi .
daaridryaduh'khabhayahaarini kaa tvadanyaa
sarvopakaarakaranaaya sadaardrachittaa .
ebhirhatairjagadupaiti sukham tathaite
kurvantu naama narakaaya chiraaya paapam .
sangraamamri'tyumadhigamya divam prayaantu
matveti noonamahitaanvinihamsi devi .
dri'sht'vaiva kim na bhavatee prakaroti bhasma
sarvaasuraanarishu yatprahinoshi shastram .
lokaanprayaantu ripavo'pi hi shastrapootaa
ittham matirbhavati teshvahiteshusaadhvee .
khad'gaprabhaanikaravisphuranaistathograih'
shoolaagrakaantinivahena dri'sho'suraanaam .
yannaagataa vilayamamshumadindukhand'a-
yogyaananam tava vilokayataam tadetat .
durvri'ttavri'ttashamanam tava devi sheelam
roopam tathaitadavichintyamatulyamanyaih' .
veeryam cha hantri' hri'tadevaparaakramaanaam
vairishvapi prakat'itaiva dayaa tvayettham .
kenopamaa bhavatu te'sya paraakramasya
roopam cha shatrubhayakaaryatihaari kutra .
chitte kri'paa samaranisht'hurataa cha dri'sht'aa
tvayyeva devi varade bhuvanatraye'pi .
trailokyametadakhilam ripunaashanena
traatam tvayaa samaramoordhani te'pi hatvaa .
neetaa divam ripuganaa bhayamapyapaastam
asmaakamunmadasuraaribhavam namaste .
shoolena paahi no devi paahi khad'gena chaambike .
ghant'aasvanena nah' paahi chaapajyaanih'svanena cha .
praachyaam raksha prateechyaam cha chand'ike raksha dakshine .
bhraamanenaatmashoolasya uttarasyaam tatheshvari .
saumyaani yaani roopaani trailokye vicharanti te .
yaani chaatyantaghoraani tai rakshaasmaamstathaa bhuvam .
khad'gashoolagadaadeeni yaani chaastraani te'mbike .
karapallavasangeeni tairasmaanraksha sarvatah' .
ri'shiruvaacha .
evam stutaa surairdivyaih' kusumairnandanodbhavaih' .
architaa jagataam dhaatree tathaa gandhaanulepanaih' .
bhaktyaa samastaistridashairdivyairdhoopaih' sudhoopitaa .
praaha prasaadasumukhee samastaan pranataan suraan .
devyuvaacha .
vriyataam tridashaah' sarve yadasmatto'bhivaanchhitam .
devaa oochuh' .
bhagavatyaa kri'tam sarvam na kinchidavashishyate .
yadayam nihatah' shatrurasmaakam mahishaasurah' .
yadi chaapi varo deyastvayaasmaakam maheshvari .
samsmri'taa samsmri'taa tvam no himsethaah' paramaapadah' .
yashcha martyah' stavairebhistvaam stoshyatyamalaanane .
tasya vittarddhivibhavairdhanadaaraadisampadaam .
vri'ddhaye'smatprasannaa tvam bhavethaah' sarvadaambike .
ri'shiruvaacha .
iti prasaaditaa devairjagato'rthe tathaatmanah' .
tathetyuktvaa bhadrakaalee babhoovaantarhitaa nri'pa .
ityetatkathitam bhoopa sambhootaa saa yathaa puraa .
devee devashareerebhyo jagattrayahitaishinee .
punashcha gaureedehaatsaa samudbhootaa yathaabhavat .
vadhaaya dusht'adaityaanaam tathaa shumbhanishumbhayoh' .
rakshanaaya cha lokaanaam devaanaamupakaarinee .
tachchhri'nushva mayaakhyaatam yathaavatkathayaami te .
. hreem om .
shreemaarkand'eyapuraane saavarnike manvantare deveemaahaatmye shakraadistutirnaama chaturthah'.

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |