Narayana Atharva Sheersham

83.7K

Comments

pjaya

Gemstone for Ashwini Nakshatra

Cat's eye

Quiz

Tulasi should not be used in the worship of which God ?

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । अथ नारायणाथर्वशिरो व्याख्यास्यामः । ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति । नारायणात्प्राण....

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ।
अथ नारायणाथर्वशिरो व्याख्यास्यामः ।
ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ।
नारायणात्प्राणो जायते । मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।
नारायणाद् ब्रह्मा जायते । नारायणाद्रुद्रो जायते ।
नारायणादिन्द्रो जायते । नारायणात्प्रजापतयः प्रजायन्ते ।
नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दांसि ।
नारायणादेव समुत्पद्यन्ते । नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ।
ॐ अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः ।
शक्रश्च नारायणः । द्यावापृथिव्यौ च नारायणः ।
कालश्च नारायणः । दिशश्च नारायणः । ऊर्ध्वश्च नारायणः ।
अधश्च नारायणः । अन्तर्बहिश्च नारायणः । नारायण एवेदं सर्वम् ।
यद्भूतं यच्च भव्यम् । निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः
शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद ।
स विष्णुरेव भवति स विष्णुरेव भवति ।
ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात् ।
ओमित्येकाक्षरम् । नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि ।
एतद्वै नारायणस्याष्टाक्षरं पदम् ।
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । अनपब्रवस्सर्वमायुरेति ।
विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् ।
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । य एवं वेद ।
प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् । अकार-उकार-मकार इति ।
तानेकधा समभरत्तदेतदोमिति ।
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ।
ॐ नमो नारायणायेति मन्त्रोपासकः । वैकुण्ठभुवनलोकं गमिष्यति ।
तदिदं परं पुण्डरीकं विज्ञानघनम् । तस्मात्तदिदावन्मात्रम् ।
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनोम् ।
सर्वभूतस्थमेकं नारायणम् । कारणरूपमकारपरब्रह्मोम् ।
एतदथर्वशिरोयोऽधीते ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
माध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात् प्रमुच्यते ।
सर्ववेदपारायणपुण्यं लभते ।
नारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति ।
य एवं वेद । इत्युपनिषत् ।
सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ।
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ।

om saha naavavatu . saha nau bhunaktu . saha veeryam karavaavahai .
tejasvinaavadheetamastu maa vidvishaavahai . om shaantih' shaantih' shaantih' .
atha naaraayanaatharvashiro vyaakhyaasyaamah' .
om atha purusho ha vai naaraayano'kaamayata prajaah' sri'jeyeti .
naaraayanaatpraano jaayate . manah' sarvendriyaani cha .
kham vaayurjyotiraapah' pri'thivee vishvasya dhaarinee .
naaraayanaad brahmaa jaayate . naaraayanaadrudro jaayate .
naaraayanaadindro jaayate . naaraayanaatprajaapatayah' prajaayante .
naaraayanaaddvaadashaadityaa rudraa vasavah' sarvaani cha chhandaamsi .
naaraayanaadeva samutpadyante . naaraayane pravartante . naaraayane praleeyante .
om atha nityo naaraayanah' . brahmaa naaraayanah' . shivashcha naaraayanah' .
shakrashcha naaraayanah' . dyaavaapri'thivyau cha naaraayanah' .
kaalashcha naaraayanah' . dishashcha naaraayanah' . oordhvashcha naaraayanah' .
adhashcha naaraayanah' . antarbahishcha naaraayanah' . naaraayana evedam sarvam .
yadbhootam yachcha bhavyam . nishkalo niranjano nirvikalpo niraakhyaatah'
shuddho deva eko naaraayanah' . na dviteeyo'sti kashchit . ya evam veda .
sa vishnureva bhavati sa vishnureva bhavati .
omityagre vyaaharet . nama iti pashchaat . naaraayanaayetyuparisht'aat .
omityekaaksharam . nama iti dve akshare . naaraayanaayeti panchaaksharaani .
etadvai naaraayanasyaasht'aaksharam padam .
yo ha vai naaraayanasyaasht'aaksharam padamadhyeti . anapabravassarvamaayureti .
vindate praajaapatyam raayasposham gaupatyam .
tato'mri'tatvamashnute tato'mri'tatvamashnuta iti . ya evam veda .
pratyagaanandam brahmapurusham pranavasvaroopam . akaara-ukaara-makaara iti .
taanekadhaa samabharattadetadomiti .
yamuktvaa muchyate yogee janmasamsaarabandhanaat .
om namo naaraayanaayeti mantropaasakah' . vaikunt'habhuvanalokam gamishyati .
tadidam param pund'areekam vijnyaanaghanam . tasmaattadidaavanmaatram .
brahmanyo devakeeputro brahmanyo madhusoodanom .
sarvabhootasthamekam naaraayanam . kaaranaroopamakaaraparabrahmom .
etadatharvashiroyo'dheete .
praataradheeyaano raatrikri'tam paapam naashayati .
saayamadheeyaano divasakri'tam paapam naashayati .
maadhyandinamaadityaabhimukho'dheeyaanah' panchamahaapaatakopapaatakaat pramuchyate .
sarvavedapaaraayanapunyam labhate .
naaraayanasaayujyamavaapnoti naaraayanasaayujyamavaapnoti .
ya evam veda . ityupanishat .
saha naavavatu . saha nau bhunaktu . saha veeryam karavaavahai .
tejasvinaavadheetamastu maa vidvishaavahai . om shaantih' shaantih' shaantih' .
shaantaakaaram bhujagashayanam padmanaabham suresham
vishvaadhaaram gaganasadri'sham meghavarnam shubhaangam .
lakshmeekaantam kamalanayanam yogibhirdhyaanagamyam
vande vishnum bhavabhayaharam sarvalokaikanaatham .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |