ॐ चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि। तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम्। सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा। पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं म....
ॐ चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि।
तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम्।
सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा।
पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे।
पुण्यं पूर्वा फल्गुन्यौ चाऽत्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु।
राधे विशाखे सुहवानूराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम्।
अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु।
अभिजिन्मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम्।
आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म।
आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु।
ॐ यानि नक्षत्राणि दिव्याऽन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु।
प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु।
अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे।
योगं प्र पद्ये क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु।
स्वस्तितं मे सुप्रातः सुदिवं सुमृगं सुशकुनं मे अस्तु।
सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन्।
अनुहवं परिहवं परिवादं परिक्षवम्।
सर्वैर्मे रिक्तकुम्भान् परा तान् सवितः सुव।
अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम्।
शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम्।
इमा या ब्रह्मणस्पते विषूचीर्वात ईरते।
सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि।
स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरात्राभ्यामस्तु।
हरिः ॐ।
om chitraani saakam divi rochanaani sareesri'paani bhuvane javaani.
turmisham sumatimichchhamaano ahaani geerbhih' saparyaami naakam.
suhavamagne kri'ttikaa rohinee chaastu bhadram mri'gashirah' shamaardraa.
punarvasoo soonri'taa chaaru pushyo bhaanuraashleshaa ayanam maghaa me.
punyam poorvaa phalgunyau chaa'tra hastashchitraa shivaa svaati sukho me astu.
raadhe vishaakhe suhavaanooraadhaa jyesht'haa sunakshatramarisht'a moolam.
annam poorvaa raasataam me ashaad'haa oorjam devyuttaraa aa vahantu.
abhijinme raasataam punyameva shravanah' shravisht'haah' kurvataam supusht'im.
aa me mahachchhatabhishagvareeya aa me dvayaa prosht'hapadaa susharma.
aa revatee chaashvayujau bhagam ma aa me rayim bharanya aa vahantu.
om yaani nakshatraani divyaa'ntarikshe apsu bhoomau yaani nageshu dikshu.
prakalpayamshchandramaa yaanyeti sarvaani mamaitaani shivaani santu.
asht'aavimshaani shivaani shagmaani saha yogam bhajantu me.
yogam pra padye kshemam pra padye yogam cha namo'horaatraabhyaamastu.
svastitam me supraatah' sudivam sumri'gam sushakunam me astu.
suhavamagne svastyamartyam gatvaa punaraayaabhinandan.
anuhavam parihavam parivaadam parikshavam.
sarvairme riktakumbhaan paraa taan savitah' suva.
apapaapam parikshavam punyam bhaksheemahi kshavam.
shivaa te paapa naasikaam punyagashchaabhi mehataam.
imaa yaa brahmanaspate vishoocheervaata eerate.
sadhreecheerindra taah' kri'tvaa mahyam shivatamaaskri'dhi.
svasti no astvabhayam no astu namo'horaatraabhyaamastu.
harih' om.
Which Guruji Can You Trust
Which Guruji Can You Trust - Learn what Srimad Bhagavatam has to say about this....
Click here to know more..Mula Nakshatra Features
Everything you wanted to know about Mula Nakshatra - Characteristics, career, health issues, marriage life........
Click here to know more..Guha Ashtakam
shaantam shambhutanoojam satyamanaadhaaram jagadaadhaaram jnyaatri'jnyaananirantara- lokagunaateetam gurunaateetam. valleevatsala- bhri'ngaaranyaka- t....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints