Nakshatra Suktam from Atharva Veda for Daily Blessings

Is initiation necessary to listen to this mantra?

No. Initiation is required only if you want to do mantra sadhana, not for listening. You just have to listen to the mantras we provide to get benefited.


ॐ चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि।
तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम्।
सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा।
पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे।
पुण्यं पूर्वा फल्गुन्यौ चाऽत्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु।
राधे विशाखे सुहवानूराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम्।
अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु।
अभिजिन्मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम्।
आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म।
आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु।
ॐ यानि नक्षत्राणि दिव्याऽन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु।
प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु।
अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे।
योगं प्र पद्ये क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु।
स्वस्तितं मे सुप्रातः सुदिवं सुमृगं सुशकुनं मे अस्तु।
सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन्।
अनुहवं परिहवं परिवादं परिक्षवम्।
सर्वैर्मे रिक्तकुम्भान् परा तान् सवितः सुव।
अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम्।
शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम्।
इमा या ब्रह्मणस्पते विषूचीर्वात ईरते।
सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि।
स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरात्राभ्यामस्तु।
हरिः ॐ।

om chitraani saakam divi rochanaani sareesri'paani bhuvane javaani.
turmisham sumatimichchhamaano ahaani geerbhih' saparyaami naakam.
suhavamagne kri'ttikaa rohinee chaastu bhadram mri'gashirah' shamaardraa.
punarvasoo soonri'taa chaaru pushyo bhaanuraashleshaa ayanam maghaa me.
punyam poorvaa phalgunyau chaa'tra hastashchitraa shivaa svaati sukho me astu.
raadhe vishaakhe suhavaanooraadhaa jyesht'haa sunakshatramarisht'a moolam.
annam poorvaa raasataam me ashaad'haa oorjam devyuttaraa aa vahantu.
abhijinme raasataam punyameva shravanah' shravisht'haah' kurvataam supusht'im.
aa me mahachchhatabhishagvareeya aa me dvayaa prosht'hapadaa susharma.
aa revatee chaashvayujau bhagam ma aa me rayim bharanya aa vahantu.
om yaani nakshatraani divyaa'ntarikshe apsu bhoomau yaani nageshu dikshu.
prakalpayamshchandramaa yaanyeti sarvaani mamaitaani shivaani santu.
asht'aavimshaani shivaani shagmaani saha yogam bhajantu me.
yogam pra padye kshemam pra padye yogam cha namo'horaatraabhyaamastu.
svastitam me supraatah' sudivam sumri'gam sushakunam me astu.
suhavamagne svastyamartyam gatvaa punaraayaabhinandan.
anuhavam parihavam parivaadam parikshavam.
sarvairme riktakumbhaan paraa taan savitah' suva.
apapaapam parikshavam punyam bhaksheemahi kshavam.
shivaa te paapa naasikaam punyagashchaabhi mehataam.
imaa yaa brahmanaspate vishoocheervaata eerate.
sadhreecheerindra taah' kri'tvaa mahyam shivatamaaskri'dhi.
svasti no astvabhayam no astu namo'horaatraabhyaamastu.
harih' om.

:
ॐ चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि।
तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम्।
Om, the bright celestial luminaries, the stars in the heavens, and the crawling creatures of the earth are sought for auspiciousness. I invoke their blessings, seeking noble thoughts and performing my duties daily with devotion.


सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा।
पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे।
O Agni, let the stars Krittika and Rohini bring auspiciousness. Let Mrigashira and Ardra bestow calmness. Let Punarvasu bring harmony, Pushya bring radiance, and Ashlesha lead to the right path. May Magha grant me prosperity.


पुण्यं पूर्वा फल्गुन्यौ चाऽत्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु।
Let the stars Purva Phalguni, Hasta, and Chitra bring holiness. Let Swati bring happiness and peace.


राधे विशाखे सुहवानूराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम्।
अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु।
Let Radha, Vishakha, and the benevolent Anuradha bless me. Let Jyeshtha and Mula protect me. Let Purva Ashadha bring me nourishment, and Uttara Ashadha grant energy and vitality.


अभिजिन्मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम्।
आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म।
Let Abhijit bring me holiness. Let Shravana and Shravishtha (Dhanishta) ensure my prosperity. May Shatabhisha bestow great strength, and Purva and Uttara Bhadrapada grant me supreme happiness.


आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु।
Let Revati and Ashwini bring me fortune. Let Bharani carry wealth and prosperity to me.


ॐ यानि नक्षत्राणि दिव्याऽन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु।
प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु।
Om, may all the stars in the heavens, space, waters, earth, mountains, and directions, arranged by the Moon, bring auspiciousness to me.


अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे।
योगं प्र पद्ये क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु।
May the 28 auspicious constellations and their energies align with me. I embrace harmony and well-being. Salutations to the day and night.


स्वस्तितं मे सुप्रातः सुदिवं सुमृगं सुशकुनं मे अस्तु।
सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन्।
May I have well-being in the morning, an auspicious day, and favorable omens. O Agni, grant me safety and ensure my return with joy.


अनुहवं परिहवं परिवादं परिक्षवम्।
सर्वैर्मे रिक्तकुम्भान् परा तान् सवितः सुव।
Let disputes, insults, and negativity be removed. O Savita, may you fill all my empty vessels with blessings.


अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम्।
शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम्।
May I be freed from sins and negativity. Let me consume only what is pure and virtuous. May my actions be righteous and pure.


इमा या ब्रह्मणस्पते विषूचीर्वात ईरते।
सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि।
O Lord of speech, let the sacred winds flow favorably. O Indra, align them in harmony and grant me supreme auspiciousness.


स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरात्राभ्यामस्तु।
May safety and fearlessness be mine. Salutations to the day and night.

Listening to these mantras brings immense spiritual and material benefits. They invoke the blessings of celestial deities, nakshatras (constellations), and cosmic energies, creating harmony and positivity in life. The mantras purify the mind, eliminate negativity, and attract auspiciousness. They promote physical and mental well-being, protect from adversities, and enhance prosperity, vitality, and spiritual growth. By aligning with divine energies, they ensure success, peace, and protection in daily life. Chanting or listening to these mantras fosters a connection with universal forces, leading to inner peace and holistic prosperity.

Mantras

Mantras

Mantras

Click on any topic to open

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies