Garbha Raksha Kavacham

भगवन् देव देवेश कृपया त्वं जगत्प्रभो । वंशाख्यं कवचं ब्रूहि मह्यं शिष्याय तेऽनघ । यस्य प्रभावाद्देवेश वंशवृद्धिर्हिजायते ॥ १॥ ॥ सूर्य उवाच ॥ श‍ृणु पुत्र प्रवक्ष्यामि वंशाख्यं कवचं शुभम् । सन्तानवृद्धिः प....

भगवन् देव देवेश कृपया त्वं जगत्प्रभो ।
वंशाख्यं कवचं ब्रूहि मह्यं शिष्याय तेऽनघ ।
यस्य प्रभावाद्देवेश वंशवृद्धिर्हिजायते ॥ १॥

॥ सूर्य उवाच ॥

श‍ृणु पुत्र प्रवक्ष्यामि वंशाख्यं कवचं शुभम् ।
सन्तानवृद्धिः पठनाद्गर्भरक्षा सदा नृणाम् ॥ २॥

वन्ध्याऽपि लभते पुत्रं काकवन्ध्या सुतैर्युता ।
मृतवत्सा सुपुत्रा स्यात्स्रवद्गर्भा स्थिरप्रजा ॥ ३॥

अपुष्पा पुष्पिणी यस्य धारणाच्च सुखप्रसूः ।
कन्या प्रजा पुत्रिणी स्यादेतत् स्तोत्रप्रभावतः ॥ ४॥

भूतप्रेतादिजा बाधा या बाधा कुलदोषजा ।
ग्रहबाधा देवबाधा बाधा शत्रुकृता च या ॥ ५॥

भस्मी भवन्ति सर्वास्ताः कवचस्य प्रभावतः ।
सर्वे रोगा विनश्यन्ति सर्वे बालग्रहाश्च ये ॥ ६॥

पुर्वे रक्षतु वाराही चाग्नेय्यां चाम्बिका स्वयम् ।
दक्षिणे चण्डिका रक्षेनैरृते शववाहिनी ॥ १॥

वाराही पश्चिमे रक्षेद्वायव्याम् च महेश्वरी ।
उत्तरे वैष्णवी रक्षेत् ईशाने सिंहवाहिनी ॥ २॥

ऊर्ध्वे तु शारदा रक्षेदधो रक्षतु पार्वती ।
शाकम्भरी शिरो रक्षेन्मुखं रक्षतु भैरवी ॥ ३॥

कण्ठं रक्षतु चामुण्डा हृदयं रक्षतात् शिवा ।
ईशानी च भुजौ रक्षेत् कुक्षिं नाभिं च कालिका ॥ ४ ॥

अपर्णा ह्युदरं रक्षेत्कटिं वस्तिं शिवप्रिया ।
ऊरू रक्षतु कौमारी जया जानुद्वयं तथा ॥ ५॥

गुल्फौ पादौ सदा रक्षेद्ब्रह्माणी परमेश्वरी ।
सर्वाङ्गानि सदा रक्षेद्दुर्गा दुर्गार्तिनाशनी ॥ ६॥

नमो देव्यै महादेव्यै दुर्गायै सततं नमः ।
पुत्रसौख्यं देहि देहि गर्भरक्षां कुरुष्व मे ॥ ७॥

ॐ ह्रीं ह्रीं ह्रीं श्रीं श्रीं श्रीं ऐं ऐं ऐं महाकाली महालक्ष्मी महासरस्वतीरूपायै नवकोटिमूर्त्यै दुर्गायै नमः ॥ ८॥

ॐ ह्रीं ह्रीं ह्रीं दुर्गे दुर्गार्तिनाशिनी सन्तानसौख्यं देहि देहि वन्ध्यत्वं मृतवत्सत्वं च हर हर गर्भरक्षां कुरु कुरु सकलां बाधां कुलजां बाह्यजां कृतामकृतां च नाशय नाशय सर्वगात्राणि रक्ष रक्ष गर्भं पोषय पोषय सर्वोपद्रवं शोषय शोषय स्वाहा ॥ ९॥

अनेन कवचेनाङ्गं सप्तवाराभिमन्त्रितम् ।
ऋतुस्नाता जलं पीत्वा भवेत् गर्भवती ध्रुवम् ॥ १॥

गर्भपातभये पीत्वा दृढगर्भा प्रजायते ।
अनेन कवचेनाथ मार्जिताया निशागमे ॥ २॥

सर्वबाधाविनिर्मुक्ता गर्भिणी स्यान्न संशयः ।
अनेन कवचेनेह ग्रथितं रक्तदोरकम् ॥ ३॥

कटिदेशे धारयन्ती सुपुत्रसुखभागिनी ।
असूतपुत्रमिन्द्राणी जयन्तं यत्प्रभावतः ॥ ४॥

गुरूपदिष्टं वंशाख्यं तदिदं कवचं सखे ।
गुह्याद्गुह्यतरं चेदं न प्रकाश्यं हि सर्वतः ।

धारणात् पठनाद्यस्य वंशच्छेदो न जायते ॥ ५ ॥

bhagavan deva devesha kri'payaa tvam jagatprabho .
vamshaakhyam kavacham broohi mahyam shishyaaya te'nagha .
yasya prabhaavaaddevesha vamshavri'ddhirhijaayate .. 1..

.. soorya uvaacha ..

shri'nu putra pravakshyaami vamshaakhyam kavacham shubham .
santaanavri'ddhih' pat'hanaadgarbharakshaa sadaa nri'naam .. 2..

vandhyaa'pi labhate putram kaakavandhyaa sutairyutaa .
mri'tavatsaa suputraa syaatsravadgarbhaa sthiraprajaa .. 3..

apushpaa pushpinee yasya dhaaranaachcha sukhaprasooh' .
kanyaa prajaa putrinee syaadetat stotraprabhaavatah' .. 4..

bhootapretaadijaa baadhaa yaa baadhaa kuladoshajaa .
grahabaadhaa devabaadhaa baadhaa shatrukri'taa cha yaa .. 5..

bhasmee bhavanti sarvaastaah' kavachasya prabhaavatah' .
sarve rogaa vinashyanti sarve baalagrahaashcha ye .. 6..

purve rakshatu vaaraahee chaagneyyaam chaambikaa svayam .
dakshine chand'ikaa rakshenairri'te shavavaahinee .. 1..

vaaraahee pashchime rakshedvaayavyaam cha maheshvaree .
uttare vaishnavee rakshet eeshaane simhavaahinee .. 2..

oordhve tu shaaradaa rakshedadho rakshatu paarvatee .
shaakambharee shiro rakshenmukham rakshatu bhairavee .. 3..

kant'ham rakshatu chaamund'aa hri'dayam rakshataat shivaa .
eeshaanee cha bhujau rakshet kukshim naabhim cha kaalikaa .. 4 ..

aparnaa hyudaram rakshetkat'im vastim shivapriyaa .
ooroo rakshatu kaumaaree jayaa jaanudvayam tathaa .. 5..

gulphau paadau sadaa rakshedbrahmaanee parameshvaree .
sarvaangaani sadaa raksheddurgaa durgaartinaashanee .. 6..

namo devyai mahaadevyai durgaayai satatam namah' .
putrasaukhyam dehi dehi garbharakshaam kurushva me .. 7..

om hreem hreem hreem shreem shreem shreem aim aim aim mahaakaalee mahaalakshmee mahaasarasvateeroopaayai navakot'imoortyai durgaayai namah' .. 8..

om hreem hreem hreem durge durgaartinaashinee santaanasaukhyam dehi dehi vandhyatvam mri'tavatsatvam cha hara hara garbharakshaam kuru kuru sakalaam baadhaam kulajaam baahyajaam kri'taamakri'taam cha naashaya naashaya sarvagaatraani raksha raksha garbham poshaya poshaya sarvopadravam shoshaya shoshaya svaahaa .. 9..

anena kavachenaangam saptavaaraabhimantritam .
ri'tusnaataa jalam peetvaa bhavet garbhavatee dhruvam .. 1..

garbhapaatabhaye peetvaa dri'd'hagarbhaa prajaayate .
anena kavachenaatha maarjitaayaa nishaagame .. 2..

sarvabaadhaavinirmuktaa garbhinee syaanna samshayah' .
anena kavacheneha grathitam raktadorakam .. 3..

kat'ideshe dhaarayantee suputrasukhabhaaginee .
asootaputramindraanee jayantam yatprabhaavatah' .. 4..

guroopadisht'am vamshaakhyam tadidam kavacham sakhe .
guhyaadguhyataram chedam na prakaashyam hi sarvatah' .

dhaaranaat pat'hanaadyasya vamshachchhedo na jaayate .. 5 ..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |