Durga Saptashati - Kshamapana Stotram

अथ देवीक्षमापणस्तोत्रम् । अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि । आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वरि । मन्त्रहीनं क्रियाहीनं भक....

अथ देवीक्षमापणस्तोत्रम् ।
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ।
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ।
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ।
अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ।
कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादात् सुरेश्वरि ।

atha deveekshamaapanastotram .
aparaadhasahasraani kriyante'harnisham mayaa .
daaso'yamiti maam matvaa kshamasva parameshvari .
aavaahanam na jaanaami na jaanaami visarjanam .
poojaam chaiva na jaanaami kshamyataam parameshvari .
mantraheenam kriyaaheenam bhaktiheenam sureshvari .
yatpoojitam mayaa devi paripoornam tadastu me .
aparaadhashatam kri'tvaa jagadambeti chochcharet .
yaam gatim samavaapnoti na taam brahmaadayah' suraah' .
saaparaadho'smi sharanam praaptastvaam jagadambike .
idaaneemanukampyo'ham yathechchhasi tathaa kuru .
ajnyaanaadvismri'terbhraantyaa yannyoonamadhikam kri'tam .
tatsarvam kshamyataam devi praseeda parameshvari .
kaameshvari jaganmaatah' sachchidaanandavigrahe .
gri'haanaarchaamimaam preetyaa praseeda parameshvari .
guhyaatiguhyagoptree tvam gri'haanaasmatkri'tam japam .
siddhirbhavatu me devi tvatprasaadaat sureshvari .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |