Durga Saptashati - Chapter 1

41.3K

Comments

azt5u

प्रथमचरित्रस्य । ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः । रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् । ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थं धर्मार्थं जपे विनियोगः । खड्गं चक्रगदेषुचापपरिघाञ्....

प्रथमचरित्रस्य । ब्रह्मा ऋषिः ।
महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः ।
रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् ।
ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थं धर्मार्थं जपे विनियोगः ।
खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कौटभम् ।
ॐ नमश्चण्डिकायै ।
ॐ ऐं मार्कण्डेय उवाच ।
सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः ।
निशामय तदुत्पत्तिं विस्तराद्गदतो मम ।
महामायानुभावेन यथा मन्वन्तराधिपः ।
स बभूव महाभागः सावर्णिस्तनयो रवेः ।
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः ।
सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ।
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् ।
बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ।
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः ।
न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ।
ततः स्वपुरमायातो निजदेशाधिपोऽभवत् ।
आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ।
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः ।
कोशो बलं चापहृतं तत्राऽपि स्वपुरे ततः ।
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः ।
एकाकी हयमारुह्य जगाम गहनं वनम् ।
स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः ।
प्रशान्तः श्वापदाकीर्णं मुनिशिष्योपशोभितम् ।
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः ।
इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ।
सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः ।
मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ।
मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा ।
न जाने स प्रधानो मे शूरो हस्ती सदामदः ।
मम वैरिवशं यातः कान् भोगानुपलप्स्यते ।
ये ममानुगता नित्यं प्रसादधनभोजनैः ।
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ।
असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ।
सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति ।
एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ।
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः ।
स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः ।
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ।
इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ।
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ।
वैश्य उवाच ।
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ।
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ।
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ।
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ।
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ।
प्रवृत्तिं स्वजनानां च दाराणां चाऽत्र संस्थितः ।
किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ।
कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः ।
राजोवाच ।
यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः ।
तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ।
वैश्य उवाच ।
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ।
किं करोमि न बध्नाति मम निष्ठुरतां मनः ।
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ।
पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः ।
किमेतन्नाभिजानामि जानन्नपि महामते ।
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।
तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ।
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ।
मार्कण्डेय उवाच ।
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ।
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ।
कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ।
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ।
राजोवाच ।
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ।
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना ।
ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ।
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ।
अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ।
स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति ।
एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ ।
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ।
तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ।
ममास्य च भवत्येषा विवेकान्धस्य मूढता ।
ऋषिरुवाच ।
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ।
विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् ।
दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ।
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ।
ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् ।
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ।
ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ।
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ।
ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ।
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा ।
मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ।
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि ।
तथापि ममतावर्त्ते मोहगर्ते निपातिताः ।
महामायाप्रभावेण संसारस्थितिकारिणा ।
तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ।
महामाया हरेश्चैषा तया सम्मोह्यते जगत् ।
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ।
तया विसृज्यते विश्वं जगदेतच्चराचरम् ।
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ।
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ।
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ।
राजोवाच ।
भगवन् का हि सा देवी महामायेति यां भवान् ।
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ।
यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ।
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ।
ऋषिरुवाच ।
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ।
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम ।
देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ।
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ।
योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ।
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ।
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ।
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ।
स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ।
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ।
तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ।
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ।
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ।
ब्रह्मोवाच ।
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ।
अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ।
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ।
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ।
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ।
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महेश्वरी ।
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ।
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ।
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा ।
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ।
परापराणां परमा त्वमेव परमेश्वरी ।
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया ।
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ।
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ।
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ।
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ।
ऋषिरुवाच ।
एवं स्तुता तदा देवी तामसी तत्र वेधसा ।
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ।
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ।
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ।
उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ।
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ।
मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ।
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ।
समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ।
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ।
तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ।
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ।
श्रीभगवानुवाच ।
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ।
किमन्येन वरेणात्र एतावद्धि वृतं मया ।
ऋषिरुवाच ।
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ।
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ।
आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ।
ऋषिरुवाच ।
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता ।
कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ।
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् ।
प्रभावमस्या देव्यास्तु भूयः श‍ृणु वदामि ते ।
। ऐम् ॐ ।
श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये प्रथमः ।

prathamacharitrasya . brahmaa ri'shih' .
mahaakaalee devataa . gaayatree chhandah' . nandaa shaktih' .
raktadantikaa beejam . agnistattvam .
ri'gvedah' svaroopam . shreemahaakaaleepreetyartham dharmaartham jape viniyogah' .
khad'gam chakragadeshuchaapaparighaanchhoolam bhushund'eem shirah'
shankham sandadhateem karaistrinayanaam sarvaangabhooshaavri'taam .
neelaashmadyutimaasyapaadadashakaam seve mahaakaalikaam
yaamastautsvapite harau kamalajo hantum madhum kaut'abham .
om namashchand'ikaayai .
om aim maarkand'eya uvaacha .
saavarnih' sooryatanayo yo manuh' kathyate'sht'amah' .
nishaamaya tadutpattim vistaraadgadato mama .
mahaamaayaanubhaavena yathaa manvantaraadhipah' .
sa babhoova mahaabhaagah' saavarnistanayo raveh' .
svaarochishe'ntare poorvam chaitravamshasamudbhavah' .
suratho naama raajaabhootsamaste kshitimand'ale .
tasya paalayatah' samyak prajaah' putraanivaurasaan .
babhoovuh' shatravo bhoopaah' kolaavidhvamsinastadaa .
tasya tairabhavad yuddhamatiprabaladand'inah' .
nyoonairapi sa tairyuddhe kolaavidhvamsibhirjitah' .
tatah' svapuramaayaato nijadeshaadhipo'bhavat .
aakraantah' sa mahaabhaagastaistadaa prabalaaribhih' .
amaatyairbalibhirdusht'airdurbalasya duraatmabhih' .
kosho balam chaapahri'tam tatraa'pi svapure tatah' .
tato mri'gayaavyaajena hri'tasvaamyah' sa bhoopatih' .
ekaakee hayamaaruhya jagaama gahanam vanam .
sa tatraashramamadraaksheeddvijavaryasya medhasah' .
prashaantah' shvaapadaakeernam munishishyopashobhitam .
tasthau kanchitsa kaalam cha muninaa tena satkri'tah' .
itashchetashcha vicharamstasmin munivaraashrame .
so'chintayattadaa tatra mamatvaakri'sht'amaanasah' .
matpoorvaih' paalitam poorvam mayaa heenam puram hi tat .
madbhri'tyaistairasadvri'ttairdharmatah' paalyate na vaa .
na jaane sa pradhaano me shooro hastee sadaamadah' .
mama vairivasham yaatah' kaan bhogaanupalapsyate .
ye mamaanugataa nityam prasaadadhanabhojanaih' .
anuvri'ttim dhruvam te'dya kurvantyanyamaheebhri'taam .
asamyagvyayasheelaistaih' kurvadbhih' satatam vyayam .
sanchitah' so'tiduh'khena kshayam kosho gamishyati .
etachchaanyachcha satatam chintayaamaasa paarthivah' .
tatra vipraashramaabhyaashe vaishyamekam dadarsha sah' .
sa pri'sht'astena kastvam bho hetushchaagamane'tra kah' .
sashoka iva kasmaattvam durmanaa iva lakshyase .
ityaakarnya vachastasya bhoopateh' pranayoditam .
pratyuvaacha sa tam vaishyah' prashrayaavanato nri'pam .
vaishya uvaacha .
samaadhirnaama vaishyo'hamutpanno dhaninaam kule .
putradaarairnirastashcha dhanalobhaadasaadhubhih' .
viheenashcha dhanairdaaraih' putrairaadaaya me dhanam .
vanamabhyaagato duh'khee nirastashchaaptabandhubhih' .
so'ham na vedmi putraanaam kushalaakushalaatmikaam .
pravri'ttim svajanaanaam cha daaraanaam chaa'tra samsthitah' .
kim nu teshaam gri'he kshemamakshemam kim nu saampratam .
katham te kim nu sadvri'ttaa durvri'ttaah' kim nu me sutaah' .
raajovaacha .
yairnirasto bhavaamllubdhaih' putradaaraadibhirdhanaih' .
teshu kim bhavatah' snehamanubadhnaati maanasam .
vaishya uvaacha .
evametadyathaa praaha bhavaanasmadgatam vachah' .
kim karomi na badhnaati mama nisht'hurataam manah' .
yaih' santyajya pitri'sneham dhanalubdhairniraakri'tah' .
patisvajanahaardam cha haarditeshveva me manah' .
kimetannaabhijaanaami jaanannapi mahaamate .
yatpremapravanam chittam viguneshvapi bandhushu .
teshaam kri'te me nih'shvaaso daurmanasyam cha jaayate .
karomi kim yanna manasteshvapreetishu nisht'huram .
maarkand'eya uvaacha .
tatastau sahitau vipra tam munim samupasthitau .
samaadhirnaama vaishyo'sau sa cha paarthivasattamah' .
kri'tvaa tu tau yathaanyaayam yathaarham tena samvidam .
upavisht'au kathaah' kaashchichchakraturvaishyapaarthivau .
raajovaacha .
bhagavamstvaamaham prasht'umichchhaamyekam vadasva tat .
duh'khaaya yanme manasah' svachittaayattataam vinaa .
mamatvam gataraajyasya raajyaangeshvakhileshvapi .
jaanato'pi yathaajnyasya kimetanmunisattama .
ayam cha nikri'tah' putrairdaarairbhri'tyaistathojjhitah' .
svajanena cha santyaktasteshu haardee tathaapyati .
evamesha tathaaham cha dvaavapyatyantaduh'khitau .
dri'sht'adoshe'pi vishaye mamatvaakri'sht'amaanasau .
tatkimetanmahaabhaaga yanmoho jnyaaninorapi .
mamaasya cha bhavatyeshaa vivekaandhasya mood'hataa .
ri'shiruvaacha .
jnyaanamasti samastasya jantorvishayagochare .
vishayaashcha mahaabhaaga yaanti chaivam pri'thakpri'thak .
divaandhaah' praaninah' kechidraatraavandhaastathaapare .
kechiddivaa tathaa raatrau praaninastulyadri'sht'ayah' .
jnyaanino manujaah' satyam kim tu te na hi kevalam .
yato hi jnyaaninah' sarve pashupakshimri'gaadayah' .
jnyaanam cha tanmanushyaanaam yatteshaam mri'gapakshinaam .
manushyaanaam cha yatteshaam tulyamanyattathobhayoh' .
jnyaane'pi sati pashyaitaan patangaanchhaavachanchushu .
kanamokshaadri'taan mohaatpeed'yamaanaanapi kshudhaa .
maanushaa manujavyaaghra saabhilaashaah' sutaan prati .
lobhaat pratyupakaaraaya nanvetaan kim na pashyasi .
tathaapi mamataavartte mohagarte nipaatitaah' .
mahaamaayaaprabhaavena samsaarasthitikaarinaa .
tannaatra vismayah' kaaryo yoganidraa jagatpateh' .
mahaamaayaa hareshchaishaa tayaa sammohyate jagat .
jnyaaninaamapi chetaamsi devee bhagavatee hi saa .
balaadaakri'shya mohaaya mahaamaayaa prayachchhati .
tayaa visri'jyate vishvam jagadetachcharaacharam .
saishaa prasannaa varadaa nri'naam bhavati muktaye .
saa vidyaa paramaa mukterhetubhootaa sanaatanee .
samsaarabandhahetushcha saiva sarveshvareshvaree .
raajovaacha .
bhagavan kaa hi saa devee mahaamaayeti yaam bhavaan .
braveeti kathamutpannaa saa karmaasyaashcha kim dvija .
yatprabhaavaa cha saa devee yatsvaroopaa yadudbhavaa .
tatsarvam shrotumichchhaami tvatto brahmavidaam vara .
ri'shiruvaacha .
nityaiva saa jaganmoortistayaa sarvamidam tatam .
tathaapi tatsamutpattirbahudhaa shrooyataam mama .
devaanaam kaaryasiddhyarthamaavirbhavati saa yadaa .
utpanneti tadaa loke saa nityaapyabhidheeyate .
yoganidraam yadaa vishnurjagatyekaarnaveekri'te .
aasteerya sheshamabhajat kalpaante bhagavaan prabhuh' .
tadaa dvaavasurau ghorau vikhyaatau madhukait'abhau .
vishnukarnamalodbhootau hantum brahmaanamudyatau .
sa naabhikamale vishnoh' sthito brahmaa prajaapatih' .
dri'sht'vaa taavasurau chograu prasuptam cha janaardanam .
tusht'aava yoganidraam taamekaagrahri'dayah' sthitah' .
vibodhanaarthaaya harerharinetrakri'taalayaam .
vishveshvareem jagaddhaatreem sthitisamhaarakaarineem .
nidraam bhagavateem vishnoratulaam tejasah' prabhuh' .
brahmovaacha .
tvam svaahaa tvam svadhaa tvam hi vashat'kaarah' svaraatmikaa .
sudhaa tvamakshare nitye tridhaa maatraatmikaa sthitaa .
ardhamaatraa sthitaa nityaa yaanuchchaaryaavisheshatah' .
tvameva sandhyaa saavitree tvam devi jananee paraa .
tvayaitaddhaaryate vishvam tvayaitat sri'jyate jagat .
tvayaitat paalyate devi tvamatsyante cha sarvadaa .
visri'sht'au sri'sht'iroopaa tvam sthitiroopaa cha paalane .
tathaa samhri'tiroopaante jagato'sya jaganmaye .
mahaavidyaa mahaamaayaa mahaamedhaa mahaasmri'tih' .
mahaamohaa cha bhavatee mahaadevee maheshvaree .
prakri'tistvam cha sarvasya gunatrayavibhaavinee .
kaalaraatrirmahaaraatrirmoharaatrishcha daarunaa .
tvam shreestvameeshvaree tvam hreestvam buddhirbodhalakshanaa .
lajjaa pusht'istathaa tusht'istvam shaantih' kshaantireva cha .
khad'ginee shoolinee ghoraa gadinee chakrinee tathaa .
shankhinee chaapinee baanabhushund'eeparighaayudhaa .
saumyaa saumyataraasheshasaumyebhyastvatisundaree .
paraaparaanaam paramaa tvameva parameshvaree .
yachcha kinchitkvachidvastu sadasadvaakhilaatmike .
tasya sarvasya yaa shaktih' saa tvam kim stooyase mayaa .
yayaa tvayaa jagatsrasht'aa jagatpaatyatti yo jagat .
so'pi nidraavasham neetah' kastvaam stotumiheshvarah' .
vishnuh' shareeragrahanamahameeshaana eva cha .
kaaritaaste yato'tastvaam kah' stotum shaktimaan bhavet .
saa tvamittham prabhaavaih' svairudaarairdevi samstutaa .
mohayaitau duraadharshaavasurau madhukait'abhau .
prabodham cha jagatsvaamee neeyataamachyuto laghu .
bodhashcha kriyataamasya hantumetau mahaasurau .
ri'shiruvaacha .
evam stutaa tadaa devee taamasee tatra vedhasaa .
vishnoh' prabodhanaarthaaya nihantum madhukait'abhau .
netraasyanaasikaabaahuhri'dayebhyastathorasah' .
nirgamya darshane tasthau brahmano'vyaktajanmanah' .
uttasthau cha jagannaathastayaa mukto janaardanah' .
ekaarnave'hishayanaattatah' sa dadri'she cha tau .
madhukait'abhau duraatmaanaavativeeryaparaakramau .
krodharaktekshanaavattum brahmaanam janitodyamau .
samutthaaya tatastaabhyaam yuyudhe bhagavaan harih' .
panchavarshasahasraani baahupraharano vibhuh' .
taavapyatibalonmattau mahaamaayaavimohitau .
uktavantau varo'smatto vriyataamiti keshavam .
shreebhagavaanuvaacha .
bhavetaamadya me tusht'au mama vadhyaavubhaavapi .
kimanyena varenaatra etaavaddhi vri'tam mayaa .
ri'shiruvaacha .
vanchitaabhyaamiti tadaa sarvamaapomayam jagat .
vilokya taabhyaam gadito bhagavaan kamalekshanah' .
aavaam jahi na yatrorvee salilena pariplutaa .
ri'shiruvaacha .
tathetyuktvaa bhagavataa shankhachakragadaabhri'taa .
kri'tvaa chakrena vai chhinne jaghane shirasee tayoh' .
evameshaa samutpannaa brahmanaa samstutaa svayam .
prabhaavamasyaa devyaastu bhooyah' shri'nu vadaami te .
. aim om .
shreemaarkand'eyapuraane saavarnike manvantare deveemaahaatmye prathamah' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |