Durga Saptashati - Chapter 6

64.5K

Comments

6ux4w

ॐ ऋषिरुवाच । इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः । समाचष्ट समागम्य दैत्यराजाय विस्तरात् । तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः । सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् । हे धूम्रलोचनाशु त्वं स्वस....

ॐ ऋषिरुवाच ।
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः ।
समाचष्ट समागम्य दैत्यराजाय विस्तरात् ।
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः ।
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ।
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः ।
तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ।
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः ।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ।
ऋषिरुवाच ।
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः ।
वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ ।
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् ।
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ।
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति ।
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ।
देव्युवाच ।
दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः ।
बलान्नयसि मामेवं ततः किं ते करोम्यहम् ।
ऋषिरुवाच ।
इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः ।
हुङ्कारेणैव तं भस्म सा चकाराम्बिका तदा ।
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ।
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ।
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् ।
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ।
कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् ।
आक्रान्त्या चाधरेणान्यान् जघान स महासुरान् ।
केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी ।
तथा तलप्रहारेण शिरांसि कृतवान्पृथक् ।
विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे ।
पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ।
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना ।
तेन केसरिणा देव्या वाहनेनातिकोपिना ।
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् ।
बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः ।
चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः ।
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ।
हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ ।
तत्र गच्छत गत्वा च सा समानीयतां लघु ।
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि ।
तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ।
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते ।
शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ।
मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये षष्ठः ।

om ri'shiruvaacha .
ityaakarnya vacho devyaah' sa dooto'marshapooritah' .
samaachasht'a samaagamya daityaraajaaya vistaraat .
tasya dootasya tadvaakyamaakarnyaasuraraat' tatah' .
sakrodhah' praaha daityaanaamadhipam dhoomralochanam .
he dhoomralochanaashu tvam svasainyaparivaaritah' .
taamaanaya balaaddusht'aam keshaakarshanavihvalaam .
tatparitraanadah' kashchidyadi vottisht'hate'parah' .
sa hantavyo'maro vaapi yaksho gandharva eva vaa .
ri'shiruvaacha .
tenaajnyaptastatah' sheeghram sa daityo dhoomralochanah' .
vri'tah' shasht'yaa sahasraanaamasuraanaam drutam yayau .
sa dri'sht'vaa taam tato deveem tuhinaachalasamsthitaam .
jagaadochchaih' prayaaheeti moolam shumbhanishumbhayoh' .
na chetpreetyaadya bhavatee madbhartaaramupaishyati .
tato balaannayaamyesha keshaakarshanavihvalaam .
devyuvaacha .
daityeshvarena prahito balavaanbalasamvri'tah' .
balaannayasi maamevam tatah' kim te karomyaham .
ri'shiruvaacha .
ityuktah' so'bhyadhaavattaamasuro dhoomralochanah' .
hunkaarenaiva tam bhasma saa chakaaraambikaa tadaa .
atha kruddham mahaasainyamasuraanaam tathaambikaa .
vavarsha saayakaisteekshnaistathaa shaktiparashvadhaih' .
tato dhutasat'ah' kopaatkri'tvaa naadam subhairavam .
papaataasurasenaayaam simho devyaah' svavaahanah' .
kaamshchitkaraprahaarena daityaanaasyena chaaparaan .
aakraantyaa chaadharenaanyaan jaghaana sa mahaasuraan .
keshaanchitpaat'ayaamaasa nakhaih' kosht'haani kesaree .
tathaa talaprahaarena shiraamsi kri'tavaanpri'thak .
vichchhinnabaahushirasah' kri'taastena tathaapare .
papau cha rudhiram kosht'haadanyeshaam dhutakesarah' .
kshanena tadbalam sarvam kshayam neetam mahaatmanaa .
tena kesarinaa devyaa vaahanenaatikopinaa .
shrutvaa tamasuram devyaa nihatam dhoomralochanam .
balam cha kshayitam kri'tsnam deveekesarinaa tatah' .
chukopa daityaadhipatih' shumbhah' prasphuritaadharah' .
aajnyaapayaamaasa cha tau chand'amund'au mahaasurau .
he chand'a he mund'a balairbahubhih' parivaaritau .
tatra gachchhata gatvaa cha saa samaaneeyataam laghu .
kesheshvaakri'shya baddhvaa vaa yadi vah' samshayo yudhi .
tadaasheshaayudhaih' sarvairasurairvinihanyataam .
tasyaam hataayaam dusht'aayaam simhe cha vinipaatite .
sheeghramaagamyataam baddhvaa gri'heetvaa taamathaambikaam .
maarkand'eyapuraane saavarnike manvantare deveemaahaatmye shasht'hah' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |