ॐ ऋषिरुवाच । आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः । ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् । सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने । ते दृष्ट्वा तां समादा....
ॐ ऋषिरुवाच ।
आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः ।
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ।
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ।
ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः ।
आकृष्टचापासिधरास्तथान्ये तत्समीपगाः ।
ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति ।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा ।
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।
काली करालवदना विनिष्क्रान्तासिपाशिनी ।
विचित्रखट्वाङ्गधरा नरमालाविभूषणा ।
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ।
अतिविस्तारवदना जिह्वाललनभीषणा ।
निमग्नारक्तनयना नादापूरितदिङ्मुखा ।
सा वेगेनाभिपतिता घातयन्ती महासुरान् ।
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ।
पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान् ।
समादायैकहस्तेन मुखे चिक्षेप वारणान् ।
तथैव योधं तुरगै रथं सारथिना सह ।
निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् ।
एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।
पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ।
तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः ।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि ।
बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् ।
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तदा ।
असिना निहताः केचित्केचित्खट्वाङ्गताडिताः ।
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ।
क्षणेन तद्बलं सर्वमसुराणां निपातितम् ।
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ।
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः ।
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ।
तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ।
ततो जहासातिरुषा भीमं भैरवनादिनी ।
काली करालवदना दुर्दर्शदशनोज्ज्वला ।
उत्थाय च महासिंहं देवी चण्डमधावत ।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ।
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् ।
तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा ।
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् ।
मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् ।
शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च ।
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ।
मया तवात्रोपहृतौ चण्डमुण्डौ महापशू ।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ।
ऋषिरुवाच ।
तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ ।
उवाच कालीं कल्याणी ललितं चण्डिका वचः ।
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ।
मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सप्तमः ।
om ri'shiruvaacha .
aajnyaptaaste tato daityaashchand'amund'apurogamaah' .
chaturangabalopetaa yayurabhyudyataayudhaah' .
dadri'shuste tato deveemeeshaddhaasaam vyavasthitaam .
simhasyopari shailendrashri'nge mahati kaanchane .
te dri'sht'vaa taam samaadaatumudyamam chakrurudyataah' .
aakri'sht'achaapaasidharaastathaanye tatsameepagaah' .
tatah' kopam chakaarochchairambikaa taanareenprati .
kopena chaasyaa vadanam masheevarnamabhoottadaa .
bhrukut'eekut'ilaattasyaa lalaat'aphalakaaddrutam .
kaalee karaalavadanaa vinishkraantaasipaashinee .
vichitrakhat'vaangadharaa naramaalaavibhooshanaa .
dveepicharmapareedhaanaa shushkamaamsaatibhairavaa .
ativistaaravadanaa jihvaalalanabheeshanaa .
nimagnaaraktanayanaa naadaapooritadingmukhaa .
saa vegenaabhipatitaa ghaatayantee mahaasuraan .
sainye tatra suraareenaamabhakshayata tadbalam .
paarshnigraahaankushagraahayodhaghant'aasamanvitaan .
samaadaayaikahastena mukhe chikshepa vaaranaan .
tathaiva yodham turagai ratham saarathinaa saha .
nikshipya vaktre dashanaishcharvayantyatibhairavam .
ekam jagraaha kesheshu greevaayaamatha chaaparam .
paadenaakramya chaivaanyamurasaanyamapothayat .
tairmuktaani cha shastraani mahaastraani tathaasuraih' .
mukhena jagraaha rushaa dashanairmathitaanyapi .
balinaam tadbalam sarvamasuraanaam duraatmanaam .
mamardaabhakshayachchaanyaananyaamshchaataad'ayattadaa .
asinaa nihataah' kechitkechitkhat'vaangataad'itaah' .
jagmurvinaashamasuraa dantaagraabhihataastathaa .
kshanena tadbalam sarvamasuraanaam nipaatitam .
dri'sht'vaa chand'o'bhidudraava taam kaaleematibheeshanaam .
sharavarshairmahaabheemairbheemaaksheem taam mahaasurah' .
chhaadayaamaasa chakraishcha mund'ah' kshiptaih' sahasrashah' .
taani chakraanyanekaani vishamaanaani tanmukham .
babhuryathaarkabimbaani subahooni ghanodaram .
tato jahaasaatirushaa bheemam bhairavanaadinee .
kaalee karaalavadanaa durdarshadashanojjvalaa .
utthaaya cha mahaasimham devee chand'amadhaavata .
gri'heetvaa chaasya kesheshu shirastenaasinaachchhinat .
atha mund'o'bhyadhaavattaam dri'sht'vaa chand'am nipaatitam .
tamapyapaatayadbhoomau saa khad'gaabhihatam rushaa .
hatashesham tatah' sainyam dri'sht'vaa chand'am nipaatitam .
mund'am cha sumahaaveeryam disho bheje bhayaaturam .
shirashchand'asya kaalee cha gri'heetvaa mund'ameva cha .
praaha prachand'aat't'ahaasamishramabhyetya chand'ikaam .
mayaa tavaatropahri'tau chand'amund'au mahaapashoo .
yuddhayajnye svayam shumbham nishumbham cha hanishyasi .
ri'shiruvaacha .
taavaaneetau tato dri'sht'vaa chand'amund'au mahaasurau .
uvaacha kaaleem kalyaanee lalitam chand'ikaa vachah' .
yasmaachchand'am cha mund'am cha gri'heetvaa tvamupaagataa .
chaamund'eti tato loke khyaataa devee bhavishyasi .
maarkand'eyapuraane saavarnike manvantare deveemaahaatmye saptamah' .
Durga Saptashati - Chapter 8
om ri'shiruvaacha . chand'e cha nihate daitye mund'e cha vinipaatite . bahuleshu cha sainyeshu kshayiteshvasureshvarah' . tatah' kopaparaadheenache....
Click here to know more..Shanaishchara Stotram
अथ दशरथकृतं शनैश्चरस्तोत्रम्। नमः कृष्णाय नीलाय शितिकण....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints