Durga Saptashati - Chapter 7

80.7K

Comments

rn27y

ॐ ऋषिरुवाच । आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः । ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् । सिंहस्योपरि शैलेन्द्रश‍ृङ्गे महति काञ्चने । ते दृष्ट्वा तां समादा....

ॐ ऋषिरुवाच ।
आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः ।
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ।
ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् ।
सिंहस्योपरि शैलेन्द्रश‍ृङ्गे महति काञ्चने ।
ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः ।
आकृष्टचापासिधरास्तथान्ये तत्समीपगाः ।
ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति ।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा ।
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।
काली करालवदना विनिष्क्रान्तासिपाशिनी ।
विचित्रखट्वाङ्गधरा नरमालाविभूषणा ।
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ।
अतिविस्तारवदना जिह्वाललनभीषणा ।
निमग्नारक्तनयना नादापूरितदिङ्मुखा ।
सा वेगेनाभिपतिता घातयन्ती महासुरान् ।
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् ।
पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान् ।
समादायैकहस्तेन मुखे चिक्षेप वारणान् ।
तथैव योधं तुरगै रथं सारथिना सह ।
निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् ।
एकं जग्राह केशेषु ग्रीवायामथ चापरम् ।
पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ।
तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः ।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि ।
बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् ।
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तदा ।
असिना निहताः केचित्केचित्खट्वाङ्गताडिताः ।
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा ।
क्षणेन तद्बलं सर्वमसुराणां निपातितम् ।
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् ।
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः ।
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ।
तानि चक्राण्यनेकानि विशमानानि तन्मुखम् ।
बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ।
ततो जहासातिरुषा भीमं भैरवनादिनी ।
काली करालवदना दुर्दर्शदशनोज्ज्वला ।
उत्थाय च महासिंहं देवी चण्डमधावत ।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ।
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् ।
तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा ।
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् ।
मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् ।
शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च ।
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ।
मया तवात्रोपहृतौ चण्डमुण्डौ महापशू ।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ।
ऋषिरुवाच ।
तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ ।
उवाच कालीं कल्याणी ललितं चण्डिका वचः ।
यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता ।
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ।
मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सप्तमः ।

om ri'shiruvaacha .
aajnyaptaaste tato daityaashchand'amund'apurogamaah' .
chaturangabalopetaa yayurabhyudyataayudhaah' .
dadri'shuste tato deveemeeshaddhaasaam vyavasthitaam .
simhasyopari shailendrashri'nge mahati kaanchane .
te dri'sht'vaa taam samaadaatumudyamam chakrurudyataah' .
aakri'sht'achaapaasidharaastathaanye tatsameepagaah' .
tatah' kopam chakaarochchairambikaa taanareenprati .
kopena chaasyaa vadanam masheevarnamabhoottadaa .
bhrukut'eekut'ilaattasyaa lalaat'aphalakaaddrutam .
kaalee karaalavadanaa vinishkraantaasipaashinee .
vichitrakhat'vaangadharaa naramaalaavibhooshanaa .
dveepicharmapareedhaanaa shushkamaamsaatibhairavaa .
ativistaaravadanaa jihvaalalanabheeshanaa .
nimagnaaraktanayanaa naadaapooritadingmukhaa .
saa vegenaabhipatitaa ghaatayantee mahaasuraan .
sainye tatra suraareenaamabhakshayata tadbalam .
paarshnigraahaankushagraahayodhaghant'aasamanvitaan .
samaadaayaikahastena mukhe chikshepa vaaranaan .
tathaiva yodham turagai ratham saarathinaa saha .
nikshipya vaktre dashanaishcharvayantyatibhairavam .
ekam jagraaha kesheshu greevaayaamatha chaaparam .
paadenaakramya chaivaanyamurasaanyamapothayat .
tairmuktaani cha shastraani mahaastraani tathaasuraih' .
mukhena jagraaha rushaa dashanairmathitaanyapi .
balinaam tadbalam sarvamasuraanaam duraatmanaam .
mamardaabhakshayachchaanyaananyaamshchaataad'ayattadaa .
asinaa nihataah' kechitkechitkhat'vaangataad'itaah' .
jagmurvinaashamasuraa dantaagraabhihataastathaa .
kshanena tadbalam sarvamasuraanaam nipaatitam .
dri'sht'vaa chand'o'bhidudraava taam kaaleematibheeshanaam .
sharavarshairmahaabheemairbheemaaksheem taam mahaasurah' .
chhaadayaamaasa chakraishcha mund'ah' kshiptaih' sahasrashah' .
taani chakraanyanekaani vishamaanaani tanmukham .
babhuryathaarkabimbaani subahooni ghanodaram .
tato jahaasaatirushaa bheemam bhairavanaadinee .
kaalee karaalavadanaa durdarshadashanojjvalaa .
utthaaya cha mahaasimham devee chand'amadhaavata .
gri'heetvaa chaasya kesheshu shirastenaasinaachchhinat .
atha mund'o'bhyadhaavattaam dri'sht'vaa chand'am nipaatitam .
tamapyapaatayadbhoomau saa khad'gaabhihatam rushaa .
hatashesham tatah' sainyam dri'sht'vaa chand'am nipaatitam .
mund'am cha sumahaaveeryam disho bheje bhayaaturam .
shirashchand'asya kaalee cha gri'heetvaa mund'ameva cha .
praaha prachand'aat't'ahaasamishramabhyetya chand'ikaam .
mayaa tavaatropahri'tau chand'amund'au mahaapashoo .
yuddhayajnye svayam shumbham nishumbham cha hanishyasi .
ri'shiruvaacha .
taavaaneetau tato dri'sht'vaa chand'amund'au mahaasurau .
uvaacha kaaleem kalyaanee lalitam chand'ikaa vachah' .
yasmaachchand'am cha mund'am cha gri'heetvaa tvamupaagataa .
chaamund'eti tato loke khyaataa devee bhavishyasi .
maarkand'eyapuraane saavarnike manvantare deveemaahaatmye saptamah' .

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |