Dayakara Saraswati Stotram

अरविन्दगन्धिवदनां श्रुतिप्रियां
सकलागमांशकरपुस्तकान्विताम्।
रमणीयशुभ्रवसनां सुराग्रजां
विमलां दयाकरसरस्वतीं भजे।
सरसीरुहासनगतां विधिप्रियां
जगतीपुरस्य जननीं वरप्रदाम्।
सुलभां नितान्तमृदुमञ्जुभाषिणीं
विमलां दयाकरसरस्वतीं भजे।
परमेश्वरीं विधिनुतां सनातनीं
भयदोषकल्मषमदार्तिहारिणीम्।
समकामदां मुनिमनोगृहस्थितां
विमलां दयाकरसरस्वतीं भजे।
सुजनैकवन्दितमनोज्ञविग्रहां
सदयां सहस्रररवितुल्यशोभिताम्।
जननन्दिनीं नतमुनीन्द्रपुष्करां
विमलां दयाकरसरस्वतीं भजे।

aravindagandhivadanaam shrutipriyaam
sakalaagamaamshakara- pustakaanvitaam.
ramaneeyashubhravasanaam suraagrajaam
vimalaam dayaakarasarasvateem bhaje.
saraseeruhaasanagataam vidhipriyaam
jagateepurasya jananeem varapradaam.
sulabhaam nitaantamri'dumanjubhaashineem
vimalaam dayaakarasarasvateem bhaje.
parameshvareem vidhinutaam sanaataneem
bhayadoshakalmasha- madaartihaarineem.
samakaamadaam munimanogri'hasthitaam
vimalaam dayaakarasarasvateem bhaje.
sujanaikavandita- manojnyavigrahaam
sadayaam sahasrararavitulyashobhitaam.
jananandineem natamuneendrapushkaraam
vimalaam dayaakarasarasvateem bhaje.

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

Other stotras

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |