Vidma Sharasya Sukta Of Atharva Veda

96.9K

Comments

nwj7u

विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् । विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥ ज्याके परि णो नमाश्मानं तन्वं कृधि । वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥ वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त....

विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् ।
विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥
ज्याके परि णो नमाश्मानं तन्वं कृधि ।
वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥
वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम् ।
शरुमस्मद्यावय दिद्युमिन्द्र ॥३॥
यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम् ।
एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्॥४॥

vidmaa sharasya pitaram parjanyam bhooridhaayasam .
vidmo shvasya maataram pri'thiveem bhoorivarpasam ..1..
jyaake pari no namaashmaanam tanvam kri'dhi .
veed'urvareeyo'raateerapa dveshaamsyaa kri'dhi ..2..
vri'ksham yadgaavah' parishasvajaanaa anusphuram sharamarchantyri'bhum .
sharumasmadyaavaya didyumindra ..3..
yathaa dyaam cha pri'thiveem chaantastisht'hati tejanam .
evaa rogam chaasraavam chaantastisht'hatu munja it..4..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |