स्तुवानमग्न आ वह यातुधानं किमीदिनम् । त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥ आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् । अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥ वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः । अथ....
स्तुवानमग्न आ वह यातुधानं किमीदिनम् ।
त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥
आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।
अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥
वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः ।
अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥
अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् ।
ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥४॥
पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः ।
त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥
आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे ।
दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥
त्वमग्ने यातुधानान् उपबद्धामिहा वह ।
अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥
इदं हविर्यातुधानान् नदी फेनमिवा वहत्।
य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः ॥१॥
अयं स्तुवान आगमदिमं स्म प्रति हर्यत ।
बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥
यातुधानस्य सोमप जहि प्रजां नयस्व च ।
नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥३॥
यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः ।
तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥४॥
stuvaanamagna aa vaha yaatudhaanam kimeedinam .
tvam hi deva vandito hantaa dasyorbabhoovitha ..1..
aajyasya paramesht'hin jaatavedastanoovashin .
agne taulasya praashaana yaatudhaanaan vi laapaya ..2..
vi lapantu yaatudhaanaa attrino ye kimeedinah' .
athedamagne no havirindrashcha prati haryatam ..3..
agnih' poorva aa rabhataam prendro nudatu baahumaan .
braveetu sarvo yaatumaan ayamasmeetyetya ..4..
pashyaama te veeryam jaatavedah' pra no broohi yaatudhaanaan nri'chakshah' .
tvayaa sarve paritaptaah' purastaatta aa yantu prabruvaanaa upedam ..5..
aa rabhasva jaatavedo'smaakaarthaaya jajnyishe .
dooto no agne bhootvaa yaatudhaanaan vi laapaya ..6..
tvamagne yaatudhaanaan upabaddhaamihaa vaha .
athaishaamindro vajrenaapi sheershaani vri'shchatu ..7..
idam haviryaatudhaanaan nadee phenamivaa vahat.
ya idam stree pumaan akariha sa stuvataam janah' ..1..
ayam stuvaana aagamadimam sma prati haryata .
bri'haspate vashe labdhvaagneeshomaa vi vidhyatam ..2..
yaatudhaanasya somapa jahi prajaam nayasva cha .
ni stuvaanasya paataya paramakshyutaavaram ..3..
yatraishaamagne janimaani vettha guhaa sataamattrinaam jaatavedah' .
taamstvam brahmanaa vaavri'dhaano jahyeshaam shatatarhamagne ..4..
Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples