Mantra For Protection From Evil Powers

स्तुवानमग्न आ वह यातुधानं किमीदिनम् । त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥ आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् । अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥ वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः । अथ....

स्तुवानमग्न आ वह यातुधानं किमीदिनम् ।
त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥
आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।
अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥
वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः ।
अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥
अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् ।
ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥४॥
पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः ।
त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥
आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे ।
दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥
त्वमग्ने यातुधानान् उपबद्धामिहा वह ।
अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥
इदं हविर्यातुधानान् नदी फेनमिवा वहत्।
य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः ॥१॥
अयं स्तुवान आगमदिमं स्म प्रति हर्यत ।
बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥
यातुधानस्य सोमप जहि प्रजां नयस्व च ।
नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥३॥
यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः ।
तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥४॥

stuvaanamagna aa vaha yaatudhaanam kimeedinam .
tvam hi deva vandito hantaa dasyorbabhoovitha ..1..
aajyasya paramesht'hin jaatavedastanoovashin .
agne taulasya praashaana yaatudhaanaan vi laapaya ..2..
vi lapantu yaatudhaanaa attrino ye kimeedinah' .
athedamagne no havirindrashcha prati haryatam ..3..
agnih' poorva aa rabhataam prendro nudatu baahumaan .
braveetu sarvo yaatumaan ayamasmeetyetya ..4..
pashyaama te veeryam jaatavedah' pra no broohi yaatudhaanaan nri'chakshah' .
tvayaa sarve paritaptaah' purastaatta aa yantu prabruvaanaa upedam ..5..
aa rabhasva jaatavedo'smaakaarthaaya jajnyishe .
dooto no agne bhootvaa yaatudhaanaan vi laapaya ..6..
tvamagne yaatudhaanaan upabaddhaamihaa vaha .
athaishaamindro vajrenaapi sheershaani vri'shchatu ..7..
idam haviryaatudhaanaan nadee phenamivaa vahat.
ya idam stree pumaan akariha sa stuvataam janah' ..1..
ayam stuvaana aagamadimam sma prati haryata .
bri'haspate vashe labdhvaagneeshomaa vi vidhyatam ..2..
yaatudhaanasya somapa jahi prajaam nayasva cha .
ni stuvaanasya paataya paramakshyutaavaram ..3..
yatraishaamagne janimaani vettha guhaa sataamattrinaam jaatavedah' .
taamstvam brahmanaa vaavri'dhaano jahyeshaam shatatarhamagne ..4..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |