Vangma Asana Sukta Of Atharva Veda

73.7K

Comments

thvry

वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः । अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥१॥ ऊर्वोरोजो जङ्घयोर्जवः पादयोः । प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥२॥ vangma asan nasoh pranashchakshurakshnoh shrotram karnayoh . apalitah....

वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः ।
अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥१॥
ऊर्वोरोजो जङ्घयोर्जवः पादयोः ।
प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥२॥

vangma asan nasoh pranashchakshurakshnoh shrotram karnayoh .
apalitah kesha ashona danta bahu bahvorbalam ..1..
urvorojo janghayorjavah padayoh .
pratishtha arishtani me sarvatmanibhrishtah ..2..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |