Rakshoghna Suktam - Banishing Evil spirits with the Power of Agni

Is initiation necessary to listen to this mantra?

No. Initiation is required only if you want to do mantra sadhana, not for listening. You just have to listen to the mantras we provide to get benefited.


कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाꣳ इभेन ।
तृष्वीमनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥
तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः ।
तपूꣳष्यग्ने जुह्वा पतंगानसंदितो वि सृज विष्वगुल्काः ॥
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः ।
यो नो दूरे अघशꣳसो यो अन्त्यग्ने माकिष्ट व्यथिरादधर्षीत् ॥
उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्राꣳ ओषतात्तिग्महेते ।
यो नो अरातिꣳ समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥
ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिमजामिंप्र मृणीहि शत्रून् ॥
स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।
विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥
सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ।
पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥
अर्चामि ते सुमतिं घोष्यर्वाक् सं ते वावाता जरतामियं गीः ।
स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥
इह त्वा भूर्या चरेदुप त्मन् दोषावस्तर्दीदिवाꣳसम् अनु द्यून् ।
क्रीडन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवाꣳसो जनानाम् ॥
यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमनुषग्जुजोषत् ॥
महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय ।
त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥
अस्वप्नजस्तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः ।
ते पायवः सध्रियञ्चो निषद्याऽग्ने तव नः पान्त्वमूर ॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
ररक्ष तान्त् सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो ना ह देभुः ॥
त्वया वयꣳ सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् ।
उभा शꣳसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥
अया ते अग्ने समिधा विधेम प्रति स्तोमꣳ शस्यमानं गृभाय ।
दहाशसो रक्षसः पाह्यस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥
रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रतिष्ठमुप यामि शर्म ।
शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥
उत स्वानासो दिवि षन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ ।
मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥

krinushva pajah prasitim na prithvim yahi rajevamavagum ibhena .
trishvimanu prasitim drunano stasi vidhya rakshasastapishthaih ..
tava bhramasa ashuya patantyanu sprisha dhrishata shoshuchanah .
tapugumshyagne juhva patamganasamdito vi srija vishvagulkah ..
prati spasho vi srija turnitamo bhava payurvisho asya adabdhah .
yo no dure aghashagumso yo antyagne makishta vyathiradadharshit ..
udagne tishtha pratya tanushva nyamitragum oshatattigmahete .
yo no aratigum samidhana chakre nicha tam dhakshyatasam na shushkam ..
urdhvo bhava prati vidhyadhyasmadavishkrinushva daivyanyagne .
ava sthira tanuhi yatujunam jamimajamimpra mrinihi shatrun ..
sa te janati sumatim yavishtha ya ivate brahmane gatumairat .
vishvanyasmai sudinani rayo dyumnanyaryo vi duro abhi dyaut ..
sedagne astu subhagah sudanuryastva nityena havisha ya ukthaih .
piprishati sva ayushi durone vishvedasmai sudina sasadishtih ..
archami te sumatim ghoshyarvak sam te vavata jaratamiyam gih .
svashvastva suratha marjayemasme kshatrani dharayeranu dyun ..
iha tva bhurya charedupa tman doshavastardidivagumsam anu dyun .
kridantastva sumanasah sapemabhi dyumna tasthivagumso jananam ..
yastva svashvah suhiranyo agna upayati vasumata rathena .
tasya trata bhavasi tasya sakha yasta atithyamanushagjujoshat ..
maho rujami bandhuta vachobhistanma piturgotamadanviyaya .
tvam no asya vachasashchikiddhi hotaryavishtha sukrato damunah ..
asvapnajastaranayah susheva atandraso vrika ashramishthah .
te payavah sadhriyancho nishadyagne tava nah pantvamura ..
ye payavo mamateyam te agne pashyanto andham duritadarakshan .
raraksha tant sukrito vishvaveda dipsanta idripavo na ha debhuh ..
tvaya vayagum sadhanyastvotastava pranityashyama vajan .
ubha shagumsa sudaya satyatatenushthuya krinuhyahrayana ..
aya te agne samidha vidhema prati stomagum shasyamanam gribhaya .
dahashaso rakshasah pahyasman druho nido mitramaho avadyat ..
rakshohanam vajinama jigharmi mitram pratishthamupa yami sharma .
shishano agnih kratubhih samiddhah sa no diva sa rishah patu naktam ..
vi jyotisha brihata bhatyagniravirvishvani krinute mahitva .
pradevirmayah sahate durevah shishite shringe rakshase vinikshe ..
uta svanaso divi shantvagnestigmayudha rakshase hantava u .
made chidasya pra rujanti bhama na varante paribadho adevih ..

कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाꣳ इभेन ।
तृष्वीमनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥

Create a path like the earth, advance like a king against enemies, bringing prosperity. Follow the path with might and destroy the strongest demons.

कृणुष्व - create, पाजः - path, प्रसितिं - advancement, न - like, पृथ्वीं - the earth, याहि - advance, राजा - king, इव - like, अमवाꣳ - against enemies, इभेन - with might, तृष्वीम् - prosperity, अनु - follow, प्रसितिं - path, द्रूणानः - bringing, अस्तासि - you exist, विध्य - destroy, रक्षसः - demons, तपिष्ठैः - strongest.

तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः ।
तपूꣳष्यग्ने जुह्वा पतंगानसंदितो वि सृज विष्वगुल्काः ॥

Your flames quickly fall, touching fiercely. Burn, O Agni, and release flying sparks, dispersing in all directions.

तव - your, भ्रमासः - flames, आशुया - quickly, पतन्ति - fall, अनु - along, स्पृश - touch, धृषता - fiercely, शोशुचानः - burning, तपूꣳषि - fire, अग्ने - O Agni, जुह्वा - offer, पतंगान् - sparks, असंदितः - scattering, वि सृज - release, विष्वगुल्काः - in all directions.

प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः ।
यो नो दूरे अघशꣳसो यो अन्त्यग्ने माकिष्ट व्यथिरादधर्षीत् ॥

Send forth your rays quickly, be the protector of this world, unyielding. Whether near or far, O Agni, may no harm befall us.

प्रति - towards, स्पशः - rays, वि सृज - release, तूर्णितमः - quickly, भवा - be, पायुः - protector, विश्वः - world, अस्या - of this, अदब्धः - unyielding, यः - who, नः - us, दूरे - far, अघशꣳसः - harmful, यः - who, अन्त्यः - near, अग्ने - O Agni, मा - not, किष्ट - harm, व्यथिः - pain, रादधर्षीत् - overcome.

उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्राꣳ ओषतात्तिग्महेते ।
यो नो अरातिꣳ समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥

Rise, O Agni, face our enemies, and with sharp weapons, destroy those who oppose us. Burn them completely, let nothing remain.

उद - rise, अग्ने - O Agni, तिष्ठ - stand, प्रत्या - towards, तनुष्व - stretch, न्यमित्राः - enemies, ओषतात् - push, तिग्महेते - with sharp weapons, यः - who, नः - us, अरातिः - enemies, समिधान - among, चक्रे - made, नीचा - lowly, तं - them, धक्ष्य - burn, तम् - completely, न - not, शुष्कम् - dry.

ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने ।
अव स्थिरा तनुहि यातुजूनां जामिमजामिंप्र मृणीहि शत्रून् ॥

Rise high, shoot forth, and reveal divine powers, O Agni. Lower the strongholds of the sorcerers and annihilate all our enemies.

ऊर्ध्वः - high, भव - be, प्रति - forth, विध्य - shoot, अधि - towards, अस्मत् - us, आविष्कृणुष्व - reveal, दैव्यानि - divine powers, अग्ने - O Agni, अव - lower, स्थिराः - strongholds, तनुहि - spread, यातुजूनाम् - of sorcerers, जामिम् - stronghold, अजामिम् - enemy, मृणीहि - annihilate, शत्रून् - enemies.

स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।
विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥

He knows your favor, O Agni, who offers hymns to the Brahman. To him, grant all auspicious days, wealth, and glory, shining brilliantly.

स - he, ते - your, जानाति - knows, सुमतिम् - favor, यविष्ठ - O Agni, यः - who, ईवते - offers, ब्रह्मणे - to Brahman, गातुम् - hymns, ऐरत् - offers, विश्वानि - all, अस्मै - to him, सुदिनानि - auspicious days, रायः - wealth, द्युम्नानि - glory, अर्यः - shining, वि - brilliantly, दुरः - distances, अभि - upon, द्यौत् - shines.

सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ।
पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥

May he, O Agni, who constantly offers oblations and hymns, be blessed with fortune and generosity. Grant him a long life, and all auspicious days be present for him.

स - he, एत् - may be, अग्ने - O Agni, अस्तु - be, सुभगः - fortunate, सुदानुः - generous, यः - who, त्वा - you, नित्येन - constantly, हविषा - with oblations, यः - who, उक्थैः - with hymns, पिप्रीषति - pleases, स्व - own, आयुषि - life, दुरोणे - long, विश्वे - all, अस्मै - to him, सुदिनाः - auspicious days, सासदिष्टिः - present.

अर्चामि ते सुमतिं घोष्यर्वाक् सं ते वावाता जरतामियं गीः ।
स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥

I praise your favor, O Agni, with a loud voice. May this hymn please you. May we, with good horses and chariots, uphold our strength and shine.

अर्चामि - I praise, ते - your, सुमतिम् - favor, घोष्या - loud, अर्वाक् - voice, सं - with, ते - your, वावाता - pleased, जरताम् - may be, इयम् - this, गीः - hymn, स्वश्वाः - good horses, त्वा - you, सुरथाः - good chariots, मर्जयेम - we obtain, अस्मे - we, क्षत्राणि - strength, धारयेरन् - uphold, अनु - after, द्यून् - shine.

इह त्वा भूर्या चरेदुप त्मन् दोषावस्तर्दीदिवाꣳसम् अनु द्यून् ।
क्रीडन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवाꣳसो जनानाम् ॥

Here, with much wealth, you move, as the heavens, day and night. May we, joyful and devoted, be prosperous and esteemed among people.

इह - here, त्वा - you, भूर्या - much, चरेत् - move, उप - near, त्मन् - self, दोषा - night, वस्तर - day, दीदिवाः - heaven, सम् - like, अनु - along, द्यून् - shine, क्रीडन्तः - playing, त्वा - you, सुमनसः - joyful, सपेम - with devotion, अभि - towards, द्युम्नाः - prosperous, तस्थिवाः - remain, जनानाम् - among people.

यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमनुषग्जुजोषत् ॥

He who approaches you, O Agni, with good horses and a chariot of wealth, you become his protector and friend, who is hospitable and pleasing.

यः - who, त्वा - you, स्वश्वः - good horses, सुहिरण्यः - with gold, अग्ने - O Agni, उपयाति - approaches, वसुमता - with wealth, रथेन - chariot, तस्य - his, त्राता - protector, भवसि - you become, तस्य - his, सखा - friend, यः - who, आतिथ्यम् - hospitality, अनुषक् - continually, जुजोषत् - pleasing.

महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय ।
त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥

I break the bond of speech, that follows me from my ancestor Gotama. You know our words, O priest, O most skillful, O subduer.

महः - great, रुजामि - I break, बन्धुता - bond, वचोभिः - by speech, तन् - that, मा - me, पितुः - father, गोतमात् - Gotama, अन्वियाय - follows, त्वं - you, नः - our, अस्य - this, वचसः - words, चिकिद्धि - know, होतर्य - O priest, अविष्ठ - most skillful, सुक्रतः - O skillful, दमूनाः - subduer.

अस्वप्नजस्तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः ।
ते पायवः सध्रियञ्चो निषद्याऽग्ने तव नः पान्त्वमूर ॥

Free from sleep, with swift movement, well-served, untiring, unoppressed, may these guardians sit with us, O Agni, and protect us.

अस्वप्नजः - free from sleep, तरणयः - swift, सुशेवाः - well-served, अतन्द्रासः - untiring, अवृकाः - unoppressed, अश्रमिष्ठाः - diligent, ते - those, पायवः - guardians, सध्रियञ्चः - sitting together, निषद्य - sit, अग्ने - O Agni, तव - your, नः - us, पान्तु - protect, अमूर - all.

ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
ररक्ष तान्त् सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो ना ह देभुः ॥

Those guardians, O Agni, who see evil and protect from misfortune, may the righteous, all-knowing ones defend us from all enemies and harm.

ये - those, पायवः - guardians, मामतेयम् - this, ते - they, अग्ने - O Agni, पश्यन्तः - seeing, अन्धम् - evil, दुरितात् - from misfortune, अरक्षन् - protect, ररक्ष - defend, तान् - them, सुकृतः - righteous, विश्ववेदाः - all-knowing, दिप्सन्तः - wishing, इद्रिपवः - enemies, ना - not, ह - indeed, देभुः - harm.

त्वया वयꣳ सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् ।
उभा शꣳसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥

With your support, O Agni, we are prosperous, protected by your guidance. Destroy all enemies with true power and righteous action.

त्वया - by you, वयम् - we, सधन्यः - prosperous, त्वा - you, ओताः - protected, तव - your, प्रणीत्या - guidance, श्याम - be, वाजान् - powerful, उभा - both, शꣳसा - enemies, सूदय - destroy, सत्यताते - with true power, अनुष्ठुया - with righteous action, कृणुहि - do, अह्रयाण - quickly.

अया ते अग्ने समिधा विधेम प्रति स्तोमꣳ शस्यमानं गृभाय ।
दहाशसो रक्षसः पाह्यस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥

With this offering, O Agni, we worship you. Accept our praise. Burn the demons, protect us from harm, and let no enemy prevail against us.

अया - with this, ते - you, अग्ने - O Agni, समिधा - offering, विधेम - we worship, प्रति - towards, स्तोमम् - praise, शस्यमानम् - offering, गृभाय - accept, दह - burn, आशसः - demons, रक्षसः - demons, पाहि - protect, अस्मान् - us, द्रुहः - harm, निदः - from, मित्रमहो - no enemy, अवद्यात् - prevail.

रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रतिष्ठमुप यामि शर्म ।
शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥

I seek the protection of Agni, the destroyer of demons, and approach the refuge of the protector. Agni, kindled with rites, protect us day and night from all harm.

रक्षोहणम् - destroyer of demons, वाजिनम् - strong, आ - I, जिघर्मि - seek, मित्रम् - friend, प्रतिष्ठम् - refuge, उप - approach, शर्म - protection, शिशानः - kindled, अग्निः - Agni, क्रतुभिः - with rites, समिद्धः - kindled, सः - he, नः - us, दिवा - day, स - he, रिषः - harm, पातु - protect, नक्तम् - night.

वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥

Agni shines with great light, manifesting all things with his power. He overcomes demonic forces and destroys the wicked with his brilliance.

वि - with, ज्योतिषा - light, बृहता - great, भाति - shines, अग्निः - Agni, आविः - manifesting, विश्वानि - all things, कृणुते - makes, महित्वा - with power, प्र - forth, देवीर् - divine, मायाः - powers, सहते - overcomes, दुरेवाः - demonic forces, शिशीते - destroys, शृङ्गे - with brilliance, रक्षसे - demons, विनिक्षे - overcomes.

उत स्वानासो दिवि षन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ ।
मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥

May Agni's flames rise to the sky, with sharp weapons to destroy demons. Even in joy, let them shatter obstacles and destroy non-divine forces.

उत - and, स्वानासः - flames, दिवि - sky, षन्तु - rise, अग्ने - O Agni, तिग्मायुधाः - sharp weapons, रक्षसे - demons, हन्तवा - destroy, उ - and, मदे - joy, च - even, अस्य - his, प्र - forth, रुजन्ति - shatter, भामा - obstacles, न - not, वरन्ते - let, परिबाधः - obstacles, अदेवीः - non-divine forces.

This hymn to Agni invokes his power and protection, urging him to destroy demons, protect devotees, and grant prosperity and well-being. Agni is portrayed as a powerful deity who shines brightly, overcomes obstacles, and ensures the safety of his worshipers.

Listening to Rakshoghna Suktam offers profound benefits. This powerful hymn invokes Agni, the divine fire, to banish evil spirits and negative energies. By integrating this chant into your routine, you can purify your surroundings, fostering a sense of protection and spiritual clarity. The sacred vibrations of Rakshoghna Suktam help to cleanse the mind, elevate the spirit, and create a peaceful, harmonious environment. Embrace the transformative power of Agni, ensuring your space is filled with positive energy and divine protection. Experience enhanced mental clarity, emotional balance, and a deep connection to spiritual well-being.

Mantras

Mantras

Mantras

Click on any topic to open

Copyright © 2025 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |
Vedahdara - Personalize
Whatsapp Group Icon
Have questions on Sanatana Dharma? Ask here...

We use cookies