क्षेत्रियै त्वा निर्ऋत्यै त्वा द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे इमे॥ शन्ते अग्निः सहाद्भिरस्तु शन्द्यावापृथिवी सहौषधीभिः। शमन्तरिक्षँ सह वातेन ते शन्ते चतस्रः प....
क्षेत्रियै त्वा निर्ऋत्यै त्वा द्रुहो मुञ्चामि वरुणस्य पाशात्।
अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे इमे॥
शन्ते अग्निः सहाद्भिरस्तु शन्द्यावापृथिवी सहौषधीभिः।
शमन्तरिक्षँ सह वातेन ते शन्ते चतस्रः प्रदिशो भवन्तु॥
या दैवीश्चतस्रः प्रदिशो वातपत्नीरभि सूर्यो विचष्टे।
तासान्त्वाऽऽजरस आ दधामि प्र यक्ष्म एतु निर्ऋतिं पराचैः॥
अमोचि यक्ष्माद्दुरितादवर्त्यै द्रुहः पाशान्निर्ऋत्यै चोदमोचि।
अहा अवर्तिमविदथ्स्योनमप्यभूद्भद्रे सुकृतस्य लोके॥
सूर्यमृतन्तमसो ग्राह्या यद्देवा अमुञ्चन्नसृजन्व्येनसः।
एवमहमिमं क्षेत्रियाज्जामिशँसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्॥
kshetriyai tvaa nirri'tyai tvaa druho munchaami varunasya paashaat.
anaagasam brahmane tvaa karomi shive te dyaavaapri'thivee ubhe ime..
shante agnih' sahaadbhirastu shandyaavaapri'thivee sahaushadheebhih'.
shamantariksham' saha vaatena te shante chatasrah' pradisho bhavantu..
yaa daiveeshchatasrah' pradisho vaatapatneerabhi sooryo vichasht'e.
taasaantvaa''jarasa aa dadhaami pra yakshma etu nirri'tim paraachaih'..
amochi yakshmaadduritaadavartyai druhah' paashaannirri'tyai chodamochi.
ahaa avartimavidathsyonamapyabhoodbhadre sukri'tasya loke..
sooryamri'tantamaso graahyaa yaddevaa amunchannasri'janvyenasah'.
evamahamimam kshetriyaajjaamisham'saaddruho munchaami varunasya paashaat..
Universe is called Jagat in Sanskrit- Do you know the meaning of this term?
Pricchami Tva- four kinds of death explained
Shankaracharya Dwadasa Nama Stotram
sadguruh' shankaraachaaryah' sarvatattvaprachaarakah'| vedaantavit suvedajnyah' chaturdigvijayee tathaa|....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints