Durga Saptashati - Ratri Suktam

94.7K

Comments

ncd3n

रात्रीति सूक्तस्य उषिक-ऋषिः। रात्रिर्देवता । गायत्री छन्दः । श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः । ओं रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः । विश्वा अधि श्रियोऽधित ॥१॥ ओर्वप्रा अमर्त्या निवतो दे....

रात्रीति सूक्तस्य उषिक-ऋषिः। रात्रिर्देवता । गायत्री छन्दः । श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ।
ओं रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः ।
विश्वा अधि श्रियोऽधित ॥१॥
ओर्वप्रा अमर्त्या निवतो देव्युद्वतः ।
ज्योतिषा बाधते तमः ॥२॥
निरु स्वसारमस्कृतोषसं देव्यायती ।
अपेदु हासते तमः ॥३॥
सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि ।
वृक्षे न वसतिं वयः ॥४॥
नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।
नि श्येनासश्चिदर्थिनः ॥५॥
यावया वृक्यं वृकं यवय स्तेनमूर्म्ये ।
अथा नः सुतरा भव ॥६॥
उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित ।
उष ऋणेव यातय ॥७॥
उप ते गा इवाकरं वृणीष्व दुहितर्दिवः ।
रात्रि स्तोमं न जिग्युषे ॥८॥

raatreeti sooktasya ushika-ri'shih'. raatrirdevataa . gaayatree chhandah' . shreejagadambaapreetyarthe saptashateepaat'haadau jape viniyogah' .
om raatree vyakhyadaayatee purutraa devyakshabhih' .
vishvaa adhi shriyo'dhita ..1..
orvapraa amartyaa nivato devyudvatah' .
jyotishaa baadhate tamah' ..2..
niru svasaaramaskri'toshasam devyaayatee .
apedu haasate tamah' ..3..
saa no adya yasyaa vayam ni te yaamannavikshmahi .
vri'kshe na vasatim vayah' ..4..
ni graamaaso avikshata ni padvanto ni pakshinah' .
ni shyenaasashchidarthinah' ..5..
yaavayaa vri'kyam vri'kam yavaya stenamoormye .
athaa nah' sutaraa bhava ..6..
upa maa pepishattamah' kri'shnam vyaktamasthita .
usha ri'neva yaataya ..7..
upa te gaa ivaakaram vri'neeshva duhitardivah' .
raatri stomam na jigyushe ..8..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |