अयप्पा स्वामी का वेद मंत्र

ओम् अग्ने यशस्विन् यशसेममर्पयेन्द्रावतीमपचितीमिहावह। अयं मूर्धा परमेष्ठी सुवर्चाः समानानामुत्तमश्लोको अस्तु। भद्रं पश्यन्त उपसेदुरग्रे तपो दीक्षामृषयः सुवर्विदः। ततः क्षत्रं बलमोजश्च जातं तदस्मै देवा अभिसन्न....

ओम् अग्ने यशस्विन् यशसेममर्पयेन्द्रावतीमपचितीमिहावह।
अयं मूर्धा परमेष्ठी सुवर्चाः समानानामुत्तमश्लोको अस्तु।
भद्रं पश्यन्त उपसेदुरग्रे तपो दीक्षामृषयः सुवर्विदः।
ततः क्षत्रं बलमोजश्च जातं तदस्मै देवा अभिसन्नमन्तु।
धाता विधाता परमोत सन्दृक् प्रजापतिः परमेष्ठी विराजा।
सोमाश्छन्दांसि निविदो म आहुरेतस्मै राष्ट्रमभिसन्नमाम।
अभ्यावर्तध्वमुपमेत साकमयं शास्ताधिपतिर्वो अस्तु।
अस्य विज्ञानमनुसंरभध्वमिमं पश्चादनु जीवाथ सर्वे।

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |