Veda Mantra Of Ayyappa Swamy

Harivarasanam

The song Harivarasanam is sung every day at Sabarimala temple at the time of closing since the 1950s. For a long time, it was believed that its author was Kambakudi Kulathur Srinivasa Iyer. Of late, there has been a claim that the song was written by Konnakathu Janaki Amma. Her father was the chief priest of Sabarimala from 1907 to 1920. The popular version of the song was sung by Yesudas for the film Swamy Ayyappan in 1975. The original title of the song is Hariharatmaja Ashtakam.

Harivarasanam lyrics

हरिवरासनं विश्वमोहनम् हरिदधीश्वरमाराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनम् हरिहरात्मजं देवमाश्रये ॥ १॥ चरणकीर्तनं भक्तमानसम् भरणलोलुपं नर्तनालसम् । अरुणभासुरं भूतनायकम् हरिहरात्मजं देवमाश्रये ॥ २॥ प्रणयसत्यकं प्राणनायकम् प्रणतकल्पकं सुप्रभाञ्चितम् । प्रणवमन्दिरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥ ३॥ तुरगवाहनं सुन्दराननम् वरगदायुधं वेदवर्णितम् । गुरुकृपाकरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥ ४॥ त्रिभुवनार्चितं देवतात्मकम् त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिन्तितप्रदम् हरिहरात्मजं देवमाश्रये ॥ ५॥ भवभयापहं भावुकावकम् भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणम् हरिहरात्मजं देवमाश्रये ॥ ६॥ कलमृदुस्मितं सुन्दराननम् कलभकोमलं गात्रमोहनम् । कलभकेसरीमाजिवाहनम् हरिहरात्मजं देवमाश्रये ॥ ७॥ श्रितजनप्रियं चिन्तितप्रदम् श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनोहरं गीतलालसम् हरिहरात्मजं देवमाश्रये ॥ ८॥

Quiz

Bhutanatha is the name of which God ?

ओम् अग्ने यशस्विन् यशसेममर्पयेन्द्रावतीमपचितीमिहावह। अयं मूर्धा परमेष्ठी सुवर्चाः समानानामुत्तमश्लोको अस्तु। भद्रं पश्यन्त उपसेदुरग्रे तपो दीक्षामृषयः सुवर्विदः। ततः क्षत्रं बलमोजश्च जातं तदस्मै देवा अभिसन्न....

ओम् अग्ने यशस्विन् यशसेममर्पयेन्द्रावतीमपचितीमिहावह।
अयं मूर्धा परमेष्ठी सुवर्चाः समानानामुत्तमश्लोको अस्तु।
भद्रं पश्यन्त उपसेदुरग्रे तपो दीक्षामृषयः सुवर्विदः।
ततः क्षत्रं बलमोजश्च जातं तदस्मै देवा अभिसन्नमन्तु।
धाता विधाता परमोत सन्दृक् प्रजापतिः परमेष्ठी विराजा।
सोमाश्छन्दांसि निविदो म आहुरेतस्मै राष्ट्रमभिसन्नमाम।
अभ्यावर्तध्वमुपमेत साकमयं शास्ताधिपतिर्वो अस्तु।
अस्य विज्ञानमनुसंरभध्वमिमं पश्चादनु जीवाथ सर्वे।

Om agne yashasvin yashase - mamarpayendraavatee - mapachiteemihaavaha.
Ayam moordhaa paramesht'hee suvarchaah' samaanaanaa - muttamashloko astu.
Bhadram pashyanta upaseduragre tapo deekshaamri'shayah' suvarvidah'.
Tatah' kshatram balamojashcha jaatam tadasmai devaa abhisannamantu.
Dhaataa vidhaataa paramota sandri'k prajaapatih' paramesht'hee viraajaa.
Somaashchhandaamsi nivido ma aahuretasmai raasht'ramabhisannamaama.
Abhyaavartadhva - mupameta saakamayam shaastaadhipatirvo astu.
Asya vijnyaanamanusam - rabhadhvamimam pashchaadanu jeevaatha sarve.

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |