इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु । नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥ ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति । ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२....
इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।
नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥
ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२॥
इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् ।
शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु ।
इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥४॥
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।
तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥
येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।
तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥
उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।
स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥७॥
विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः ।
रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥
indramaham vanijam chodayaami sa na aitu puraetaa no astu .
nudann araatim paripanthinam mri'gam sa eeshaano dhanadaa astu mahyam ..1..
ye panthaano bahavo devayaanaa antaraa dyaavaapri'thivee sancharanti .
te maa jushantaam payasaa ghri'tena yathaa kreetvaa dhanamaaharaani ..2..
idhmenaagna ichchhamaano ghri'tena juhomi havyam tarase balaaya .
yaavadeeshe brahmanaa vandamaana imaam dhiyam shataseyaaya deveem ..3..
imaamagne sharanim meemri'sho no yamadhvaanamagaama dooram .
shunam no astu prapano vikrayashcha pratipanah' phalinam maa kri'notu .
idam havyam samvidaanau jushethaam shunam no astu charitamutthitam cha ..4..
yena dhanena prapanam charaami dhanena devaa dhanamichchhamaanah' .
tan me bhooyo bhavatu maa kaneeyo'gne saataghno devaan havishaa ni shedha ..5..
yena dhanena prapanam charaami dhanena devaa dhanamichchhamaanah' .
tasmin ma indro ruchimaa dadhaatu prajaapatih' savitaa somo agnih' ..6..
upa tvaa namasaa vayam hotarvaishvaanara stumah' .
sa nah' prajaasvaatmasu goshu praaneshu jaagri'hi ..7..
vishvaahaa te sadamidbharemaashvaayeva tisht'hate jaatavedah' .
raayasposhena samishaa madanto maa te agne prativeshaa rishaama ..8..
Dharma is uniting- adharma is dividing
Kubera Gayatri
Sureshwari Stuti
mahishaasuradaityajaye vijaye bhuvi bhaktajaneshu kri'taikadaye. parivanditalokapare suvare paripaahi sureshvari maamanisham. kanakaadivibhooshitasadv....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints