Veda Mantra For Power And Progress

अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः । इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥ अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् । सपत्ना अस्मदधरे भवन्तूत्तमं न....

अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः ।
इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥
अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।
सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥२॥
येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः ।
तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥३॥
ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने ।
सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥४॥

asmin vasu vasavo dhaarayantvindrah' pooshaa varuno mitro agnih' .
imamaadityaa uta vishve cha devaa uttarasmin jyotishi dhaarayantu ..1..
asya devaah' pradishi jyotirastu sooryo agniruta vaa hiranyam .
sapatnaa asmadadhare bhavantoottamam naakamadhi rohayemam ..2..
yenendraaya samabharah' payaamsyuttamena brahmanaa jaatavedah' .
tena tvamagna iha vardhayemam sajaataanaam shraisht'hya aa dhehyenam ..3..
aishaam yajnyamuta varcho dade'ham raayasposhamuta chittaanyagne .
sapatnaa asmadadhare bhavantoottamam naakamadhi rohayemam ..4..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |