Atharva Veda Mantra For Political Power

Where is Gandhamadana Parvata?

Gandhamadana is the mountain in the Himalayas where Badarikasharama and ashrama of Nara-Narayana are situated. प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम्। विशाला बदरी यत्र नरनारायणाश्रमः॥ (Mahabharata.Vanaparva.141.22-23)

Who was Abhaya in Mahabharata?

Dhritarashtra had a hundred sons called the Kauravas. Abhaya was one among them.

Quiz

Who attained the divya loka by taking Bhagawan's name inadvertently from his death bed ?

अभीवर्तेन मणिना येनेन्द्रो अभिववृधे । तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥ अभिवृत्य सपत्नान् अभि या नो अरातयः । अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥ अभि त्वा देवः सविताभि षोमो अवीवृधत्। अभि त्व....

अभीवर्तेन मणिना येनेन्द्रो अभिववृधे ।
तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥
अभिवृत्य सपत्नान् अभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥
अभि त्वा देवः सविताभि षोमो अवीवृधत्।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।
राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥
उदसौ सूर्यो अगादुदिदं मामकं वचः ।
यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥
सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।
यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥

abheevartena maninaa yenendro abhivavri'dhe .
tenaasmaan brahmanaspate'bhi raasht'raaya vardhaya ..1..
abhivri'tya sapatnaan abhi yaa no araatayah' .
abhi pri'tanyantam tisht'haabhi yo no durasyati ..2..
abhi tvaa devah' savitaabhi shomo aveevri'dhat.
abhi tvaa vishvaa bhootaanyabheevarto yathaasasi ..3..
abheevarto abhibhavah' sapatnakshayano manih' .
raasht'raaya mahyam badhyataam sapatnebhyah' paraabhuve ..4..
udasau sooryo agaadudidam maamakam vachah' .
yathaaham shatruho'saanyasapatnah' sapatnahaa ..5..
sapatnakshayano vri'shaabhirasht'ro vishaasahih' .
yathaahameshaam veeraanaam viraajaani janasya cha ..6..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |