Gandhamadana is the mountain in the Himalayas where Badarikasharama and ashrama of Nara-Narayana are situated. प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम्। विशाला बदरी यत्र नरनारायणाश्रमः॥ (Mahabharata.Vanaparva.141.22-23)
Dhritarashtra had a hundred sons called the Kauravas. Abhaya was one among them.
अभीवर्तेन मणिना येनेन्द्रो अभिववृधे । तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥ अभिवृत्य सपत्नान् अभि या नो अरातयः । अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥ अभि त्वा देवः सविताभि षोमो अवीवृधत्। अभि त्व....
अभीवर्तेन मणिना येनेन्द्रो अभिववृधे ।
तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥
अभिवृत्य सपत्नान् अभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥
अभि त्वा देवः सविताभि षोमो अवीवृधत्।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।
राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥
उदसौ सूर्यो अगादुदिदं मामकं वचः ।
यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥
सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।
यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥
abheevartena maninaa yenendro abhivavri'dhe .
tenaasmaan brahmanaspate'bhi raasht'raaya vardhaya ..1..
abhivri'tya sapatnaan abhi yaa no araatayah' .
abhi pri'tanyantam tisht'haabhi yo no durasyati ..2..
abhi tvaa devah' savitaabhi shomo aveevri'dhat.
abhi tvaa vishvaa bhootaanyabheevarto yathaasasi ..3..
abheevarto abhibhavah' sapatnakshayano manih' .
raasht'raaya mahyam badhyataam sapatnebhyah' paraabhuve ..4..
udasau sooryo agaadudidam maamakam vachah' .
yathaaham shatruho'saanyasapatnah' sapatnahaa ..5..
sapatnakshayano vri'shaabhirasht'ro vishaasahih' .
yathaahameshaam veeraanaam viraajaani janasya cha ..6..
King Dasharatha refuses to send Sri Rama with Sage Vishwamitra
Sri Rudram Explained - Anuvaka 11
Parvati Pranati Stotram
bhuvanakelikalaarasike shive jhat'iti jhanjhanajhankri'tanoopoore. dhvanimayam bhavabeejamanashvaram jagadidam tava shabdamayam vapuh'. vividhachitrav....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints