Atharva Veda Mantra for Studies

ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः । वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥ पुनरेहि वचस्पते देवेन मनसा सह । वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥ इहैवाभि वि तनूभे आर्त्नी इव ज्यया । वाचस्पति....

ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।
वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥
पुनरेहि वचस्पते देवेन मनसा सह ।
वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥
इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।
वाचस्पतिर्नि यच्छतु मय्येवास्तु मयि श्रुतम् ॥३॥
उपहूतो वाचस्पतिरुपास्मान् वाचस्पतिर्ह्वयताम् ।
सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥४॥

ye trishaptaah' pariyanti vishvaa roopaani bibhratah' .
vaachaspatirbalaa teshaam tanvo adya dadhaatu me ..1..
punarehi vachaspate devena manasaa saha .
vasoshpate ni ramaya mayyevaastu mayi shrutam ..2..
ihaivaabhi vi tanoobhe aartnee iva jyayaa .
vaachaspatirni yachchhatu mayyevaastu mayi shrutam ..3..
upahooto vaachaspatirupaasmaan vaachaspatirhvayataam .
sam shrutena gamemahi maa shrutena vi raadhishi ..4..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |