ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः । वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥ पुनरेहि वचस्पते देवेन मनसा सह । वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥ इहैवाभि वि तनूभे आर्त्नी इव ज्यया । वाचस्पति....
ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।
वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥
पुनरेहि वचस्पते देवेन मनसा सह ।
वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥
इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।
वाचस्पतिर्नि यच्छतु मय्येवास्तु मयि श्रुतम् ॥३॥
उपहूतो वाचस्पतिरुपास्मान् वाचस्पतिर्ह्वयताम् ।
सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥४॥
ye trishaptaah' pariyanti vishvaa roopaani bibhratah' .
vaachaspatirbalaa teshaam tanvo adya dadhaatu me ..1..
punarehi vachaspate devena manasaa saha .
vasoshpate ni ramaya mayyevaastu mayi shrutam ..2..
ihaivaabhi vi tanoobhe aartnee iva jyayaa .
vaachaspatirni yachchhatu mayyevaastu mayi shrutam ..3..
upahooto vaachaspatirupaasmaan vaachaspatirhvayataam .
sam shrutena gamemahi maa shrutena vi raadhishi ..4..
Offering pancha bhutas to the Lord
Why the first six children of Devaki had to die
Surya Ashtottara Shatanamavali
aadityaaya namah'. savitre namah'. sooryaaya namah'. khagaaya namah'. pooshne namah'. gabhastimate namah'. timironmathanaaya namah'. shambhave namah'.....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints