Atharva Veda Mantra for a Great Life

शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥ शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरु....

शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥
शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः ।
शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥
शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥
शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।
शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥
शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥
शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥
शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।
शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥७॥
शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः ।
शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥
शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥९॥
शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥१०॥
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।
शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥
शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।
शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥
शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः ।
शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥३॥
आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।
शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥
ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।
ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥
तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।
अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥

sham na indraagnee bhavataamavobhih' sham na indraavarunaa raatahavyaa .
shamindraasomaa suvitaaya sham yoh' sham na indraapooshanaa vaajasaatau ..1..
sham no bhagah' shamu nah' shamso astu sham nah' purandhih' shamu santu raayah' .
sham nah' satyasya suyamasya shamsah' sham no aryamaa purujaato astu ..2..
sham no dhaataa shamu dhartaa no astu sham na uroochee bhavatu svadhaabhih' .
sham rodasee bri'hatee sham no adrih' sham no devaanaam suhavaani santu ..3..
sham no agnirjyotiraneeko astu sham no mitraavarunaavashvinaa sham .
sham nah' sukri'taam sukri'taani santu sham na ishiro abhi vaatu vaatah' ..4..
sham no dyaavaapri'thivee poorvahootau shamantariksham dri'shaye no astu .
sham na oshadheervanino bhavantu sham no rajasaspatirastu jishnuh' ..5..
sham na indro vasubhirdevo astu shamaadityebhirvarunah' sushamsah' .
sham no rudro rudrebhirjalaashah' sham nastvasht'aa gnaabhiriha shri'notu ..6..
sham nah' somo bhavatu brahma sham nah' sham no graavaanah' shamu santu yajnyaah' .
sham nah' svaroonaam mitayo bhavantu sham nah' prasvah' sham vastu vedih' ..7..
sham nah' soorya uruchakshaa udetu sham no bhavantu pradishashchatasrah' .
sham nah' parvataa dhruvayo bhavantu sham nah' sindhavah' shamu santvaapah' ..8..
sham no aditirbhavatu vratebhih' sham no bhavantu marutah' svarkaah' .
sham no vishnuh' shamu pooshaa no astu sham no bhavitram sham vastu vaayuh' ..9..
sham no devah' savitaa traayamaanah' sham no bhavantooshaso vibhaateeh' .
sham nah' parjanyo bhavatu prajaabhyah' sham nah' kshetrasya patirastu shambhuh' ..10..
sham nah' satyasya patayo bhavantu sham no arvantah' shamu santu gaavah' .
sham na ri'bhavah' sukri'tah' suhastaah' sham no bhavatu pitaro haveshu ..1..
sham no devaa vishvadevaa bhavantu sham sarasvatee saha dheebhirastu .
shamabhishaachah' shamu raatishaachah' sham no divyaah' paarthivaah' sham no apyaah' ..2..
sham no aja ekapaaddevo astu shamahirbudhnyah' sham samudrah' .
sham no apaam napaatperurastu sham nah' pri'shnirbhavatu devagopaa ..3..
aadityaa rudraa vasavo jushantaamidam brahma kriyamaanam naveeyah' .
shri'nvantu no divyaah' paarthivaaso gojaataa uta ye yajnyiyaasah' ..4..
ye devaanaamri'tvijo yajnyiyaaso manoryajatraa amri'taa ri'tajnyaah' .
te no raasantaamurugaayamadya yooyam paata svastibhih' sadaa nah' ..5..
tadastu mitraavarunaa tadagne sham yorasmabhyamidamastu shastam .
asheemahi gaadhamuta pratisht'haam namo dive bri'hate saadanaaya ..6..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |