शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥ शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः । शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरु....
शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥
शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः ।
शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥
शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥
शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।
शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥
शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥
शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥
शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।
शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥७॥
शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः ।
शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥
शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥९॥
शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥१०॥
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।
शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥
शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।
शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥
शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः ।
शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥३॥
आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।
शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥
ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।
ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥
तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।
अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥
sham na indraagnee bhavataamavobhih' sham na indraavarunaa raatahavyaa .
shamindraasomaa suvitaaya sham yoh' sham na indraapooshanaa vaajasaatau ..1..
sham no bhagah' shamu nah' shamso astu sham nah' purandhih' shamu santu raayah' .
sham nah' satyasya suyamasya shamsah' sham no aryamaa purujaato astu ..2..
sham no dhaataa shamu dhartaa no astu sham na uroochee bhavatu svadhaabhih' .
sham rodasee bri'hatee sham no adrih' sham no devaanaam suhavaani santu ..3..
sham no agnirjyotiraneeko astu sham no mitraavarunaavashvinaa sham .
sham nah' sukri'taam sukri'taani santu sham na ishiro abhi vaatu vaatah' ..4..
sham no dyaavaapri'thivee poorvahootau shamantariksham dri'shaye no astu .
sham na oshadheervanino bhavantu sham no rajasaspatirastu jishnuh' ..5..
sham na indro vasubhirdevo astu shamaadityebhirvarunah' sushamsah' .
sham no rudro rudrebhirjalaashah' sham nastvasht'aa gnaabhiriha shri'notu ..6..
sham nah' somo bhavatu brahma sham nah' sham no graavaanah' shamu santu yajnyaah' .
sham nah' svaroonaam mitayo bhavantu sham nah' prasvah' sham vastu vedih' ..7..
sham nah' soorya uruchakshaa udetu sham no bhavantu pradishashchatasrah' .
sham nah' parvataa dhruvayo bhavantu sham nah' sindhavah' shamu santvaapah' ..8..
sham no aditirbhavatu vratebhih' sham no bhavantu marutah' svarkaah' .
sham no vishnuh' shamu pooshaa no astu sham no bhavitram sham vastu vaayuh' ..9..
sham no devah' savitaa traayamaanah' sham no bhavantooshaso vibhaateeh' .
sham nah' parjanyo bhavatu prajaabhyah' sham nah' kshetrasya patirastu shambhuh' ..10..
sham nah' satyasya patayo bhavantu sham no arvantah' shamu santu gaavah' .
sham na ri'bhavah' sukri'tah' suhastaah' sham no bhavatu pitaro haveshu ..1..
sham no devaa vishvadevaa bhavantu sham sarasvatee saha dheebhirastu .
shamabhishaachah' shamu raatishaachah' sham no divyaah' paarthivaah' sham no apyaah' ..2..
sham no aja ekapaaddevo astu shamahirbudhnyah' sham samudrah' .
sham no apaam napaatperurastu sham nah' pri'shnirbhavatu devagopaa ..3..
aadityaa rudraa vasavo jushantaamidam brahma kriyamaanam naveeyah' .
shri'nvantu no divyaah' paarthivaaso gojaataa uta ye yajnyiyaasah' ..4..
ye devaanaamri'tvijo yajnyiyaaso manoryajatraa amri'taa ri'tajnyaah' .
te no raasantaamurugaayamadya yooyam paata svastibhih' sadaa nah' ..5..
tadastu mitraavarunaa tadagne sham yorasmabhyamidamastu shastam .
asheemahi gaadhamuta pratisht'haam namo dive bri'hate saadanaaya ..6..
Importance of Annadaana explained in Veda-Part 2
Agnimeele Purohitam explained- Part 2
Ashtamurthy Shiva Stotram
tvam bhaabhiraabhirabhibhooya tamah' samasta- mastam nayasyabhimataani nishaacharaanaam. dedeepyase divamane gagane hitaaya lokatrayasya jagadeeshvara....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints