Shakti was the paternal grandfather of Sage Vyasa. Adrishyanti was Shakti's wife.
ॐ जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरिताऽत्यग्निः ॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीग्ं शरणमहं प्रपद्ये सुतरसि तरसे नम....
ॐ जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरिताऽत्यग्निः ॥
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीग्ं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥
अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥
विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न नावा दुरिताऽतिपर्षि ।
अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥
पृतना जितग्ं सहमानमुग्रमग्निग्ं हुवेम परमाथ्सधस्थात् ।
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरिताऽत्यग्निः ॥
प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
स्वाञ्चाऽग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥
गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसञ्चरेम ।
नाकस्य पृष्ठमभि संवसानो वैष्णवीं लोक इह मादयन्ताम् ॥
कात्यायनाय विद्महे कन्यकुमारि धीमहि ।
तन्नो दुर्गिः प्रचोदयात् ॥
om jaatavedase sunavaama soma maraateeyato nidahaati vedah' .
sa nah' parshadati durgaani vishvaa naaveva sindhum duritaa'tyagnih' ..
taamagnivarnaam tapasaa jvalanteem vairochaneem karmaphaleshu jusht'aam .
durgaam deveegm sharanamaham prapadye sutarasi tarase namah' ..
agne tvam paarayaa navyo asmaanthsvastibhirati durgaani vishvaa .
pooshcha pri'thvee bahulaa na urvee bhavaa tokaaya tanayaaya shamyoh' ..
vishvaani no durgahaa jaatavedah' sindhunna naavaa duritaa'tiparshi .
agne atrivanmanasaa gri'naano'smaakam bodhyavitaa tanoonaam ..
pri'tanaa jitagm sahamaanamugramagnigm huvema paramaathsadhasthaat .
sa nah' parshadati durgaani vishvaa kshaamaddevo ati duritaa'tyagnih' ..
pratnoshi kameed'yo adhvareshu sanaachcha hotaa navyashcha satsi .
svaanchaa'gne tanuvam piprayasvaasmabhyam cha saubhagamaayajasva ..
gobhirjusht'amayujo nishiktam tavendra vishnoranusancharema .
naakasya pri'sht'hamabhi samvasaano vaishnaveem loka iha maadayantaam ..
kaatyaayanaaya vidmahe kanyakumaari dheemahi .
tanno durgih' prachodayaat ..
Kanya Gayatri of Lalitha Devi
त्रिपुरादेव्यै च विद्महे परमेश्वर्यै धीमहि । तन्नः कन्....
Click here to know more..Meaning Of Purusha Suktam
Meaning of Purusha Suktam explained in lucid English. The Supreme Being hath a thousand heads, a thousand eyes, a thousand feet; pervading the Univers....
Click here to know more..Ashtalakshmi Stuti
vishnoh' patneem komalaam kaam manojnyaam padmaaksheem taam muktidaanapradhaanaam. shaantyaabhooshaam pankajasthaam suramyaam sri'sht'yaadyantaamaadil....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints