सहस्र शीर्षं देवं विश्वाक्षं विश्वशंभुवम् । विश्वै नारायणं देवं अक्षरं परमं पदम् ॥ विश्वतः परमान्नित्यं विश्वं नारायणं हरिम् । विश्वं एव इदं पुरुषः तद्विश्वं उपजीवति ॥ पतिं विश्वस्य आत्मा ईश्वरं शाश्वतं शिवमच्यु....
सहस्र शीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।
विश्वै नारायणं देवं अक्षरं परमं पदम् ॥
विश्वतः परमान्नित्यं विश्वं नारायणं हरिम् ।
विश्वं एव इदं पुरुषः तद्विश्वं उपजीवति ॥
पतिं विश्वस्य आत्मा ईश्वरं शाश्वतं शिवमच्युतम् ।
नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥
नारायण परो ज्योतिरात्मा नारायणः परः ।
नारायण परं ब्रह्म तत्त्वं नारायणः परः ।
नारायण परो ध्याता ध्यानं नारायणः परः ॥
यच्च किंचित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा ।
अंतर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥
अनन्तं अव्ययं कविं समुद्रेन्तं विश्वशंभुवम् ।
पद्म कोश प्रतीकाशं हृदयं च अपि अधोमुखम् ॥
अधो निष्ठ्या वितस्त्यान्ते नाभ्याम् उपरि तिष्ठति ।
ज्वालामालाकुलं भाती विश्वस्यायतनं महत् ॥
सन्ततं शिलाभिस्तु लम्बत्या कोशसन्निभम् ।
तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ॥
तस्य मध्ये महानग्निः विश्वार्चिः विश्वतो मुखः ।
सोऽग्रविभजंतिष्ठन् आहारं अजरः कविः ॥
तिर्यगूर्ध्वमधश्शायी रश्मयः तस्य सन्तता ।
सन्तापयति स्वं देहमापादतलमास्तकः ।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिताः ॥
नीलतोयद-मध्यस्थ-द्विद्युल्लेखेव भास्वरा ।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥
तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।
स ब्रह्म स शिवः स हरिः स इन्द्रः सोऽक्षरः परमः स्वराट् ॥
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण पिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥
ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
sahasra shirsham devam vishvaksham vishvashambhuvam .
vishvai narayanam devam aksharam paramam padam ..
vishvatah paramannityam vishvam narayanam harim .
vishvam eva idam purushah tadvishvam upajivati ..
patim vishvasya atma ishvaram shashvatam shivamachyutam .
narayanam mahajnyeyam vishvatmanam parayanam ..
narayana paro jyotiratma narayanah parah .
narayana param brahma tattvam narayanah parah .
narayana paro dhyata dhyanam narayanah parah ..
yachcha kimchit jagat sarvam drishyate shruyatepi va .
amtarbahishcha tatsarvam vyapya narayanah sthitah ..
anantam avyayam kavim samudrentam vishvashambhuvam .
padma kosha pratikasham hridayam cha api adhomukham ..
adho nishthya vitastyante nabhyam upari tishthati .
jvalamalakulam bhati vishvasyayatanam mahat ..
santatam shilabhistu lambatya koshasannibham .
tasyante sushiram sukshmam tasmin sarvam pratishthitam ..
tasya madhye mahanagnih vishvarchih vishvato mukhah .
sogravibhajamtishthan aharam ajarah kavih ..
tiryagurdhvamadhashshayi rashmayah tasya santata .
santapayati svam dehamapadatalamastakah .
tasya madhye vahnishikha aniyordhva vyavasthitah ..
nilatoyada-madhyastha-dvidyullekheva bhasvara .
nivarashukavattanvi pita bhasvatyanupama ..
tasyah shikhaya madhye paramatma vyavasthitah .
sa brahma sa shivah sa harih sa indrah soksharah paramah svarat ..
ritam satyam param brahma purusham krishna pingalam .
urdhvaretam virupaksham vishvarupaya vai namo namah ..
Om narayanaya vidmahe vasudevaya dhimahi .
tanno vishnuh prachodayat ..
Om shantih shantih shantih ..
Nothing in the spiritual world is going to work if you do not have faith
Devas praised Vakratunda with this stotra
Kim Jyotistava Eka Sloki
Kim jyotistavabhaanumaanahani me raatrau pradeepaadikam syaadevam ravideepadarshanavidhau kim jyotiraakhyaahi me . Chakshustasya nimeelanaadisamaye ki....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints