Naktam Jatasi Sukta Of Atharva Veda

What is Aksha?

In Vedic rituals such as Agnyadheya and Rajasuya, the game of dice is played. This is called Aksha.

Quiz

Where did Dhanurveda ( Archery ) originate from ?

नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च । इदं रजनि रजय किलासं पलितं च यत्॥१॥ किलासं च पलितं च निरितो नाशया पृषत्। आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥ असितं ते प्रलयनमास्थानमसितं तव । असिक्न्यस्योषधे निर....

नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च ।
इदं रजनि रजय किलासं पलितं च यत्॥१॥
किलासं च पलितं च निरितो नाशया पृषत्।
आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥
असितं ते प्रलयनमास्थानमसितं तव ।
असिक्न्यस्योषधे निरितो नाशया पृषत्॥३॥
अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि ।
दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥

naktanjaataasi oshadhe raame kri'shne asikni cha .
idam rajani rajaya kilaasam palitam cha yat..1..
kilaasam cha palitam cha nirito naashayaa pri'shat.
aa tvaa svo vishataam varnah' paraa shuklaani paataya ..2..
asitam te pralayanamaasthaanamasitam tava .
asiknyasyoshadhe nirito naashayaa pri'shat..3..
asthijasya kilaasasya tanoojasya cha yattvachi .
dooshyaa kri'tasya brahmanaa lakshma shvetamaneenasham ..4..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |