Mantra For Protection From Evil Forces

Is Bhagavad Gita an Upanishad?

Bhagavad Gita is called Smriti - Upanishad. It is a combination of both Smriti and Upanishad. Upnishads reveal the secrets of the universe. Smritis are rule books of religious life. Smritis do not give the reason behind a particular rule. The reason should be searched for in the Veda / Upanishad. Bhagavad Gita gives both the rule and its reason at one place. Hence it is called a Smriti - Upanishad.

Quiz

Who gifted Tirumala to Lord Balaji ?

ईशानां त्वा भेषजानामुज्जेष आ रभामहे । चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥१॥ सत्यजितं शपथयावनीं सहमानां पुनःसराम् । सर्वाः समह्व्योषधीरितो नः पारयादिति ॥२॥ या शशाप शपनेन याघं मूरमादधे । या रसस्य हरणाय जातमार....

ईशानां त्वा भेषजानामुज्जेष आ रभामहे ।
चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥१॥
सत्यजितं शपथयावनीं सहमानां पुनःसराम् ।
सर्वाः समह्व्योषधीरितो नः पारयादिति ॥२॥
या शशाप शपनेन याघं मूरमादधे ।
या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते ।
आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥४॥
दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः ।
दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥५॥
क्षुधामारं तृष्णामारमगोतामनपत्यताम् ।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥६॥
तृष्णामारं क्षुधामारमथो अक्षपराजयम् ।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥७॥
अपामार्ग ओषधीनां सर्वासामेक इद्वशी ।
तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥८॥

eeshaanaam tvaa bheshajaanaamujjesha aa rabhaamahe .
chakre sahasraveeryam sarvasmaa oshadhe tvaa ..1..
satyajitam shapathayaavaneem sahamaanaam punah'saraam .
sarvaah' samahvyoshadheerito nah' paarayaaditi ..2..
yaa shashaapa shapanena yaagham mooramaadadhe .
yaa rasasya haranaaya jaatamaarebhe tokamattu saa ..3..
yaam te chakruraame paatre yaam chakrurneelalohite .
aame maamse kri'tyaam yaam chakrustayaa kri'tyaakri'to jahi ..4..
daushvapnyam daurjeevityam raksho abhvamaraayyah' .
durnaamneeh' sarvaa durvaachastaa asman naashayaamasi ..5..
kshudhaamaaram tri'shnaamaaramagotaamanapatyataam .
apaamaarga tvayaa vayam sarvam tadapa mri'jmahe ..6..
tri'shnaamaaram kshudhaamaaramatho akshaparaajayam .
apaamaarga tvayaa vayam sarvam tadapa mri'jmahe ..7..
apaamaarga oshadheenaam sarvaasaameka idvashee .
tena te mri'jma aasthitamatha tvamagadashchara ..8..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |