Bagalamukhi Suktam

यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये । आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥ यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि । अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥२॥ यां ते चक्रुर....

यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये ।
आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥
यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि ।
अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥२॥
यां ते चक्रुरेकशफे पशूनामुभयादति ।
गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥३॥
यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।
क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥४॥
यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः ।
शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥५॥
यां ते चक्रुः सभायां यां चक्रुरधिदेवने ।
अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥६॥
यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।
दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥७॥
यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः ।
सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥८॥
यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् ।
म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥९॥
अपथेना जभारैनां तां पथेतः प्र हिण्मसि ।
अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥१०॥
यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥११॥
कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् ।
इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥१२॥

yaam te chakruraame paatre yaam chakrurmishradhaanye .
aame maamse kri'tyaam yaam chakruh' punah' prati haraami taam ..1..
yaam te chakruh' kri'kavaakaavaje vaa yaam kureerini .
avyaam te kri'tyaam yaam chakruh' punah' prati haraami taam ..2..
yaam te chakrurekashaphe pashoonaamubhayaadati .
gardabhe kri'tyaam yaam chakruh' punah' prati haraami taam ..3..
yaam te chakruramoolaayaam valagam vaa naraachyaam .
kshetre te kri'tyaam yaam chakruh' punah' prati haraami taam ..4..
yaam te chakrurgaarhapatye poorvaagnaavuta dushchitah' .
shaalaayaam kri'tyaam yaam chakruh' punah' prati haraami taam ..5..
yaam te chakruh' sabhaayaam yaam chakruradhidevane .
aksheshu kri'tyaam yaam chakruh' punah' prati haraami taam ..6..
yaam te chakruh' senaayaam yaam chakrurishvaayudhe .
dundubhau kri'tyaam yaam chakruh' punah' prati haraami taam ..7..
yaam te kri'tyaam koope'vadadhuh' shmashaane vaa nichakhnuh' .
sadmani kri'tyaam yaam chakruh' punah' prati haraami taam ..8..
yaam te chakruh' purushaasthe agnau sankasuke cha yaam .
mrokam nirdaaham kravyaadam punah' prati haraami taam ..9..
apathenaa jabhaarainaam taam pathetah' pra hinmasi .
adheero maryaadheerebhyah' sam jabhaaraachittyaa ..10..
yashchakaara na shashaaka kartum shashre paadamangurim .
chakaara bhadramasmabhyamabhago bhagavadbhyah' ..11..
kri'tyaakri'tam valaginam moolinam shapatheyyam .
indrastam hantu mahataa vadhenaagnirvidhyatvastayaa ..12..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |