No. Initiation is required only if you want to do mantra sadhana, not for listening. You just have to listen to the mantras we provide to get benefited.
Lyrics :
शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् ।
शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥
शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।
शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥
इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता ।
ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥
इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।
येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥
इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।
यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥
शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।
शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥
शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः ।
उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥
शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्।
शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥
नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।
शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥
शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।
शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥
शं रुद्राः शं वसवः शमादित्याः शमग्नयः ।
शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥
ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।
तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु ।
विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु ॥१२॥
यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।
सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥
पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।
यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥
shaantaa dyauh' shaantaa pri'thivee shaantamidamurvantariksham .
shaantaa udanvateeraapah' shaantaa nah' santvoshadheeh' ..1..
shaantaani poorvaroopaani shaantam no astu kri'taakri'tam .
shaantam bhootam cha bhavyam cha sarvameva shamastu nah' ..2..
iyam yaa paramesht'hinee vaagdevee brahmasamshitaa .
yayaiva sasri'je ghoram tayaiva shaantirastu nah' ..3..
idam yatparamesht'hinam mano vaam brahmasamshitam .
yenaiva sasri'je ghoram tenaiva shaantirastu nah' ..4..
imaani yaani panchendriyaani manah'shasht'haani me hri'di brahmanaa samshitaani .
yaireva sasri'je ghoram taireva shaantirastu nah' ..5..
sham no mitrah' sham varunah' sham vishnuh' sham prajaapatih' .
sham na indro bri'haspatih' sham no bhavatvaryamaa ..6..
sham no mitrah' sham varunah' sham vivasvaam chhamantakah' .
utpaataah' paarthivaantarikshaah' sham no divicharaa grahaah' ..7..
sham no bhoomirvepyamaanaa shamulkaa nirhatam cha yat.
sham gaavo lohitaksheeraah' sham bhoomirava teeryateeh' ..8..
nakshatramulkaabhihatam shamastu nah' sham no'bhichaaraah' shamu santu kri'tyaah' .
sham no nikhaataa valgaah' shamulkaa deshopasargaah' shamu no bhavantu ..9..
sham no grahaashchaandramasaah' shamaadityashcha raahunaa .
sham no mri'tyurdhoomaketuh' sham rudraastigmatejasah' ..10..
sham rudraah' sham vasavah' shamaadityaah' shamagnayah' .
sham no maharshayo devaah' sham devaah' sham bri'haspatih' ..11..
brahma prajaapatirdhaataa lokaa vedaah' saptari'shayo'gnayah' .
tairme kri'tam svastyayanamindro me sharma yachchhatu brahmaa me sharma yachchhatu .
vishve me devaah' sharma yachchhantu sarve me devaah' sharma yachchhantu ..12..
yaani kaani chichchhaantaani loke saptari'shayo viduh' .
sarvaani sham bhavantu me sham me astvabhayam me astu ..13..
pri'thivee shaantirantariksham shaantirdyauh' shaantiraapah' shaantiroshadhayah' shaantirvanaspatayah' shaantirvishve me devaah' shaantih' sarve me devaah' shaantih' shaantih' shaantih' shaantibhih' .
yadiha ghoram yadiha krooram yadiha paapam tachchhaantam tachchhivam sarvameva shamastu nah' ..14..
Meaning :
शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् ।
शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥
May the sky be peaceful, may the earth be peaceful, may the vast space be peaceful, may the waters be peaceful, may the herbs be peaceful to us.
शान्ता द्यौः (śāntā dyauḥ) - Peaceful sky,
शान्ता पृथिवी (śāntā pṛthivī) - peaceful earth,
शान्तम् इदम् (śāntam idam) - this vast,
उर्वन्तरिक्षम् (urvantarikṣam) - vast space,
शान्ता उदन्वतीर् आपः (śāntā udanvatīr āpaḥ) - peaceful waters,
शान्ता नः सन्तु (śāntā naḥ santu) - peaceful be to us,
ओषधीः (oṣadhīḥ) - herbs.
शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।
शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥
May the past be peaceful, may the present and future be peaceful, may all actions and inactions be peaceful to us.
शान्तानि पूर्वरूपाणि (śāntāni pūrvarūpāṇi) - peaceful past,
शान्तं नो अस्तु (śāntam no astu) - may be peaceful to us,
कृताकृतम् (kṛtākṛtam) - actions and inactions,
शान्तं भूतं (śāntam bhūtam) - peaceful past,
च भव्यं (ca bhavyaṃ) - and future,
सर्वम् एव (sarvam eva) - all,
शम अस्तु नः (śam astu naḥ) - peace be to us.
इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता ।
ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥
May the supreme speech goddess, the one who creates and controls, grant us peace.
इयं या (iyaṃ yā) - this one,
परमेष्ठिनी वाग्देवी (parameṣṭhinī vāgdevī) - supreme speech goddess,
ब्रह्मसंशिता (brahmasaṃśitā) - who controls creation,
ययैव ससृजे (yayā eva sasṛje) - who created,
घोरं (ghoraṃ) - terrible,
तयैव (tayā eva) - by her,
शान्तिः अस्तु नः (śāntiḥ astu naḥ) - peace be to us.
इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।
येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥
May the supreme mind, the one who creates and controls, grant us peace.
इदं यत् (idaṃ yat) - this,
परमेष्ठिनं (parameṣṭhinaṃ) - supreme,
मनो वां (mano vāṃ) - mind,
ब्रह्मसंशितम् (brahmasaṃśitam) - controlled by Brahma,
येनैव ससृजे (yenaiva sasṛje) - who created,
घोरं (ghoraṃ) - terrible,
तेनैव (tenaiva) - by him,
शान्तिः अस्तु नः (śāntiḥ astu naḥ) - peace be to us.
इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।
यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥
May the five senses and the mind, controlled by Brahma, grant us peace.
इमानि यानि (imāni yāni) - these,
पञ्चेन्द्रियानि (pañcendriyāni) - five senses,
मनः षष्ठानि (manaḥ ṣaṣṭhāni) - with the mind as the sixth,
मे हृदि (me hṛdi) - in my heart,
ब्रह्मणा संशितानि (brahmaṇā saṃśitāni) - controlled by Brahma,
यैरेव ससृजे (yaireva sasṛje) - who created,
घोरं (ghoraṃ) - terrible,
तैरेव (taireva) - by them,
शान्तिः अस्तु नः (śāntiḥ astu naḥ) - peace be to us.
शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।
शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥
May Mitra, Varuna, Vishnu, Prajapati, Indra, Brihaspati, and Aryama grant us peace.
शं नो मित्रः (śaṃ no mitraḥ) - peace from Mitra,
शं वरुणः (śaṃ varuṇaḥ) - peace from Varuna,
शं विष्णुः (śaṃ viṣṇuḥ) - peace from Vishnu,
शं प्रजापतिः (śaṃ prajāpatiḥ) - peace from Prajapati,
शं न इन्द्रो (śaṃ na indro) - peace from Indra,
बृहस्पतिः (bṛhaspatiḥ) - Brihaspati,
शं नो भवतु (śaṃ no bhavatu) - peace be to us,
अर्यमा (aryamā) - Aryama.
शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः ।
उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥
May Mitra, Varuna, and the sun bring us peace, and may the planetary disturbances and celestial beings be peaceful to us.
शं नो मित्रः (śaṃ no mitraḥ) - peace from Mitra,
शं वरुणः (śaṃ varuṇaḥ) - peace from Varuna,
शं विवस्वां (śaṃ vivasvān) - peace from the sun,
छमन्तकः (chamantakaḥ) - and other gods,
उत्पाताः पार्थिवान्तरिक्षाः (utpātāḥ pārthivantari kṣāḥ) - disturbances in earth and space,
शं नो दिविचरा (śaṃ no divicarā) - peace from celestial beings,
ग्रहाः (grahāḥ) - and planets.
शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्।
शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥
May the shaking earth, thunderbolts, and falling meteors be peaceful to us. May the cows with reddish milk and the flowing rivers be peaceful to us.
शं नो भूमिः (śaṃ no bhūmiḥ) - peace from the earth,
वेप्यमाना (vepyamānā) - shaking,
शमुल्का (śamulkā) - thunderbolts,
निर्हतं च (nirhataṃ ca) - and falling meteors,
यत् (yat) - which,
शं गावो (śaṃ gāvo) - peace from cows,
लोहितक्षीराः (lohitakṣīrāḥ) - with reddish milk,
शं भूमिः (śaṃ bhūmiḥ) - peace from earth,
अव तीर्यतीः (ava tīryatīḥ) - and flowing rivers.
नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।
शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥
May the stars, harmful spells, and all actions be peaceful to us. May the underground beings, diseases, and all calamities be peaceful to us.
नक्षत्रमुल्काभिहतम् (nakṣatramulkābhihatam) - stars and meteors,
शम अस्तु नः (śam astu naḥ) - may be peaceful to us,
शं नः अभिचाराः (śaṃ naḥ abhichārāḥ) - peace from harmful spells,
शं सन्तु कृत्याः (śam santu kṛtyāḥ) - peace from all actions,
शं नः निखाता वल्गाः (śaṃ naḥ nikhātā valgāḥ) - peace from underground beings,
शमुल्का देशोपसर्गाः (śamulkā deśopasargāḥ) - diseases and calamities,
शं नो भवन्तु (śaṃ no bhavantu) - may be peaceful to us.
शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।
शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥
May the lunar and solar planets, Rahu, Death, Dhumaketu, and the fierce Rudras be peaceful to us.
शं नो ग्रहाः चान्द्रमसाः (śaṃ no grahāḥ cāndramasāḥ) - peace from lunar planets,
शं आदित्यः च राहुणा (śaṃ ādityaḥ ca rāhuṇā) - peace from solar planets and Rahu,
शं नो मृत्युर्धूमकेतुः (śaṃ no mṛtyur dhūmaketuḥ) - peace from Death and Dhumaketu,
शं रुद्राः तिग्मतेजसः (śaṃ rudrāḥ tigmatejasaḥ) - peace from fierce Rudras.
शं रुद्राः शं वसवः शमादित्याः शमग्नयः ।
शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥
May the Rudras, Vasus, Adityas, Agnis, great sages, and Brihaspati be peaceful to us.
शं रुद्राः (śaṃ rudrāḥ) - peace from Rudras,
शं वसवः (śaṃ vasavaḥ) - peace from Vasus,
शं आदित्याः (śaṃ ādityāḥ) - peace from Adityas,
शं अग्नयः (śaṃ agnayaḥ) - peace from Agnis,
शं नो महर्षयः देवाः (śaṃ no maharṣayaḥ devāḥ) - peace from great sages and gods,
शं देवाः (śaṃ devāḥ) - peace from gods,
शं बृहस्पतिः (śaṃ bṛhaspatiḥ) - peace from Brihaspati.
ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।
तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु ।
विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु ॥१२॥
May Brahma, Prajapati, Dhata, the worlds, the Vedas, the seven sages, and the fires grant us peace and prosperity. May Indra and all the gods grant us happiness.
ब्रह्म प्रजापतिः धाता (brahma prajāpatiḥ dhātā) - Brahma, Prajapati, Dhata,
लोका वेदाः (lokā vedāḥ) - worlds and Vedas,
सप्तऋषयः अग्नयः (saptaṛṣayaḥ agnayaḥ) - seven sages and fires,
तैः मे कृतं (taiḥ me kṛtaṃ) - by them,
स्वस्त्ययनम् (svastyayanam) - auspiciousness,
इन्द्रः मे शर्म यच्छतु (indraḥ me śarma yacchatu) - may Indra grant me happiness,
ब्रह्मा मे शर्म यच्छतु (brahmā me śarma yacchatu) - may Brahma grant me happiness,
विश्वे मे देवाः शर्म यच्छन्तु (viśve me devāḥ śarma yacchantu) - may all the gods grant me happiness,
सर्वे मे देवाः शर्म यच्छन्तु (sarve me devāḥ śarma yacchantu) - may all the gods grant me happiness.
यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।
सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥
May all the peaceful things in the world, known by the seven sages, be peaceful to us. May there be peace and safety for us.
यानि कानि चित् (yāni kāni cit) - whatever,
शान्तानि (śāntāni) - peaceful things,
लोके (loke) - in the world,
सप्तऋषयः विदुः (saptaṛṣayaḥ viduḥ) - known by the seven sages,
सर्वाणि शं भवन्तु मे (sarvāṇi śaṃ bhavantu me) - may all be peaceful to me,
शं मे अस्तु (śaṃ me astu) - may there be peace to me,
अभयं मे अस्तु (abhayaṃ me astu) - may there be safety to me.
पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।
यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥
May the earth, sky, heaven, waters, herbs, trees, and all gods grant us peace. May all that is terrible, cruel, and sinful be turned into peace and auspiciousness for us.
पृथिवी शान्तिः (pṛthivī śāntiḥ) - peace from earth,
अन्तरिक्षं शान्तिः (antarikṣaṃ śāntiḥ) - peace from sky,
द्यौः शान्तिः (dyauḥ śāntiḥ) - peace from heaven,
आपः शान्तिः (āpaḥ śāntiḥ) - peace from waters,
ओषधयः शान्तिः (oṣadhayaḥ śāntiḥ) - peace from herbs,
वनस्पतयः शान्तिः (vanaspatayaḥ śāntiḥ) - peace from trees,
विश्वे मे देवाः शान्तिः (viśve me devāḥ śāntiḥ) - peace from all gods,
सर्वे मे देवाः शान्तिः (sarve me devāḥ śāntiḥ) - peace from all gods,
शान्तिः शान्तिः शान्तिः शान्तिभिः (śāntiḥ śāntiḥ śāntiḥ śāntibhiḥ) - peace, peace, peace, peace from all,
यत् इह घोरं (yat iha ghoraṃ) - whatever is terrible,
यत् इह क्रूरं (yat iha krūraṃ) - whatever is cruel,
यत् इह पापं (yat iha pāpaṃ) - whatever is sinful,
तत् शान्तं (tat śāntaṃ) - may it be peaceful,
तत् शिवं (tat śivaṃ) - may it be auspicious,
सर्वम् एव (sarvam eva) - all,
शम अस्तु नः (śam astu naḥ) - may be peaceful to us.
These 14 verses invoke peace from various elements of the universe—sky, earth, waters, herbs, trees, and all divine entities. They seek tranquility in past, present, and future actions and wish for peace from celestial and terrestrial disturbances. The verses call upon the supreme mind, the speech goddess, and all gods to grant us peace.
Listening to these verses fosters a deep sense of inner calm and harmony. It aligns the chanter with the peaceful vibrations of the universe, bringing mental clarity and emotional balance. Regular listening can lead to a serene state of mind, reducing stress and promoting overall well-being.
Astrology
Atharva Sheersha
Bhagavad Gita
Bhagavatam
Bharat Matha
Devi
Devi Mahatmyam
Ganapathy
Glory of Venkatesha
Hanuman
Kathopanishad
Mahabharatam
Mantra Shastra
Mystique
Practical Wisdom
Purana Stories
Radhe Radhe
Ramayana
Rare Topics
Rituals
Rudram Explained
Sages and Saints
Shiva
Spiritual books
Sri Suktam
Story of Sri Yantra
Temples
Vedas
Vishnu Sahasranama
Yoga Vasishta