Mantra for Calm Mind

शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् । शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥ शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् । शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥ इयं या परमेष्ठिनी वा....

शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् ।
शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥
शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।
शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥
इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता ।
ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥
इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।
येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥
इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।
यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥
शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।
शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥
शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः ।
उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥
शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्।
शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥
नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।
शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥
शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।
शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥
शं रुद्राः शं वसवः शमादित्याः शमग्नयः ।
शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥
ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।
तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु ।
विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु ॥१२॥
यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।
सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥
पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।
यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥

shaantaa dyauh' shaantaa pri'thivee shaantamidamurvantariksham .
shaantaa udanvateeraapah' shaantaa nah' santvoshadheeh' ..1..
shaantaani poorvaroopaani shaantam no astu kri'taakri'tam .
shaantam bhootam cha bhavyam cha sarvameva shamastu nah' ..2..
iyam yaa paramesht'hinee vaagdevee brahmasamshitaa .
yayaiva sasri'je ghoram tayaiva shaantirastu nah' ..3..
idam yatparamesht'hinam mano vaam brahmasamshitam .
yenaiva sasri'je ghoram tenaiva shaantirastu nah' ..4..
imaani yaani panchendriyaani manah'shasht'haani me hri'di brahmanaa samshitaani .
yaireva sasri'je ghoram taireva shaantirastu nah' ..5..
sham no mitrah' sham varunah' sham vishnuh' sham prajaapatih' .
sham na indro bri'haspatih' sham no bhavatvaryamaa ..6..
sham no mitrah' sham varunah' sham vivasvaam chhamantakah' .
utpaataah' paarthivaantarikshaah' sham no divicharaa grahaah' ..7..
sham no bhoomirvepyamaanaa shamulkaa nirhatam cha yat.
sham gaavo lohitaksheeraah' sham bhoomirava teeryateeh' ..8..
nakshatramulkaabhihatam shamastu nah' sham no'bhichaaraah' shamu santu kri'tyaah' .
sham no nikhaataa valgaah' shamulkaa deshopasargaah' shamu no bhavantu ..9..
sham no grahaashchaandramasaah' shamaadityashcha raahunaa .
sham no mri'tyurdhoomaketuh' sham rudraastigmatejasah' ..10..
sham rudraah' sham vasavah' shamaadityaah' shamagnayah' .
sham no maharshayo devaah' sham devaah' sham bri'haspatih' ..11..
brahma prajaapatirdhaataa lokaa vedaah' saptari'shayo'gnayah' .
tairme kri'tam svastyayanamindro me sharma yachchhatu brahmaa me sharma yachchhatu .
vishve me devaah' sharma yachchhantu sarve me devaah' sharma yachchhantu ..12..
yaani kaani chichchhaantaani loke saptari'shayo viduh' .
sarvaani sham bhavantu me sham me astvabhayam me astu ..13..
pri'thivee shaantirantariksham shaantirdyauh' shaantiraapah' shaantiroshadhayah' shaantirvanaspatayah' shaantirvishve me devaah' shaantih' sarve me devaah' shaantih' shaantih' shaantih' shaantibhih' .
yadiha ghoram yadiha krooram yadiha paapam tachchhaantam tachchhivam sarvameva shamastu nah' ..14..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |