You just have to listen to this audio using earphones/headphones. No need to chant.
शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् । शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥ शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् । शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥ इयं या परमेष्ठिनी वा....
शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् ।
शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥
शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।
शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥
इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता ।
ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥
इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।
येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥
इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।
यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥
शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।
शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥
शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः ।
उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥
शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्।
शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥
नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।
शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥
शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।
शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥
शं रुद्राः शं वसवः शमादित्याः शमग्नयः ।
शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥
ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।
तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु ।
विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु ॥१२॥
यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।
सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥
पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।
यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥
shaantaa dyauh' shaantaa pri'thivee shaantamidamurvantariksham .
shaantaa udanvateeraapah' shaantaa nah' santvoshadheeh' ..1..
shaantaani poorvaroopaani shaantam no astu kri'taakri'tam .
shaantam bhootam cha bhavyam cha sarvameva shamastu nah' ..2..
iyam yaa paramesht'hinee vaagdevee brahmasamshitaa .
yayaiva sasri'je ghoram tayaiva shaantirastu nah' ..3..
idam yatparamesht'hinam mano vaam brahmasamshitam .
yenaiva sasri'je ghoram tenaiva shaantirastu nah' ..4..
imaani yaani panchendriyaani manah'shasht'haani me hri'di brahmanaa samshitaani .
yaireva sasri'je ghoram taireva shaantirastu nah' ..5..
sham no mitrah' sham varunah' sham vishnuh' sham prajaapatih' .
sham na indro bri'haspatih' sham no bhavatvaryamaa ..6..
sham no mitrah' sham varunah' sham vivasvaam chhamantakah' .
utpaataah' paarthivaantarikshaah' sham no divicharaa grahaah' ..7..
sham no bhoomirvepyamaanaa shamulkaa nirhatam cha yat.
sham gaavo lohitaksheeraah' sham bhoomirava teeryateeh' ..8..
nakshatramulkaabhihatam shamastu nah' sham no'bhichaaraah' shamu santu kri'tyaah' .
sham no nikhaataa valgaah' shamulkaa deshopasargaah' shamu no bhavantu ..9..
sham no grahaashchaandramasaah' shamaadityashcha raahunaa .
sham no mri'tyurdhoomaketuh' sham rudraastigmatejasah' ..10..
sham rudraah' sham vasavah' shamaadityaah' shamagnayah' .
sham no maharshayo devaah' sham devaah' sham bri'haspatih' ..11..
brahma prajaapatirdhaataa lokaa vedaah' saptari'shayo'gnayah' .
tairme kri'tam svastyayanamindro me sharma yachchhatu brahmaa me sharma yachchhatu .
vishve me devaah' sharma yachchhantu sarve me devaah' sharma yachchhantu ..12..
yaani kaani chichchhaantaani loke saptari'shayo viduh' .
sarvaani sham bhavantu me sham me astvabhayam me astu ..13..
pri'thivee shaantirantariksham shaantirdyauh' shaantiraapah' shaantiroshadhayah' shaantirvanaspatayah' shaantirvishve me devaah' shaantih' sarve me devaah' shaantih' shaantih' shaantih' shaantibhih' .
yadiha ghoram yadiha krooram yadiha paapam tachchhaantam tachchhivam sarvameva shamastu nah' ..14..
Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints