संतान प्राप्ति के लिए उपाय

rama_raksha_shashti_devi

धार्मिक ग्रन्थों के अनुसार संतान प्राप्ति के लिए निम्नलिखित स्तोत्रों का पाठ प्रभावशाली और फलदायक उपाय हैं।

  • रामरक्षा स्तोत्र
  • षष्ठीदेवी स्तोत्र

श्रीराम जी और देवी मां का आशीर्वाद मांगकर आपको प्रतिदिन भक्ति, विश्वास और श्रद्धा से इन दोनों स्तोत्रों का पाठ करना है।

रामरक्षा स्तोत्र का फल

रामरक्षा स्तोत्र की फलश्रुति में बताया है -

एतां रामबलोपेतां रक्षां यः सुकृती पठेत्।

सः चिरायुः सुखी पुत्री विजयी विनयी भवेत्॥

रामरक्षा स्तोत्र में भगवान श्रीरामजी का बल है।

इसे पठनेवाला दीर्घायु, सुख, संतान और विनम्रता के साथ विजय को प्राप्त करेगा॥

 

षष्ठीदेवी स्तोत्र का फल

षष्ठीदेवी स्तोत्र की फलश्रुति में बताया है -

षष्ठीस्तोत्रमिदं ब्रह्मन् यः शृणोति च वत्सरम्।

अपुत्रो लभते पुत्रं वरं सुचिरजीवनम्॥

षष्ठीदेवी स्तोत्र एक साल तक पढने से संतान और दीर्घायु की प्राप्ति होती है।

 

रामरक्षा स्तोत्र

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य -

बुधकौशिक ऋषिः ।

श्रीसीतारामचन्द्रो देवता । 

अनुष्टुप् छन्दः ।

सीता शक्तिः । 

श्रीमद् हनुमान कीलकम् ।

श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ॥

 

ध्यान -

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं

     पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।

वामाङ्कारूढ सीतामुखकमलमिलल्लोचनं नीरदाभं

     नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥

 

स्तोत्र - 

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ २॥

सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकम् ।

स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् ॥ ३॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरो मे राघवः पातु भालं दशरथात्मजः ॥ ४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ५॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ ६॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ ७॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥ ८॥

जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।

पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ ९॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १०॥

पातालभूतलव्योमचारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ ११॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।

नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ १२॥

जगजैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १३॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।

अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ १४॥

आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः ।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ १५॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ १६॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १७॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १८॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ १९॥

आत्तसज्ज - धनुषाविषु - स्पृशावक्षयाशुग - निषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २०॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २१॥

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः ॥ २२॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः ॥ २३॥

इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ २४॥

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नरः ॥ २५॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरम् ।

     काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।

राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् ।

     वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ २६॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७॥

श्रीराम राम रघुनन्दन राम राम

     श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम

     श्रीराम राम शरणं भव राम राम ॥ २८॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि

     श्रीरामचन्द्रचरणौ वचसा गृणामि ।

श्रीरामचन्द्रचरणौ शिरसा नमामि

     श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥ २९॥

माता रामो मत्पिता रामचन्द्रः

     स्वामी रामो मत्सखा रामचन्द्रः ।

सर्वस्वं मे रामचन्द्रो दयालु-

     र्नान्यं जाने नैव जाने न जाने ॥ ३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३१॥

लोकाभिरामं रणरङ्गधीरं

     राजीवनेत्रं रघुवंशनाथम् ।

कारुण्यरूपं करुणाकरं तं

     श्रीरामचन्द्रम् शरणं प्रपद्ये ॥ ३२॥

मनोजवं मारुततुल्यवेगं

     जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं

     श्रीरामदूतं शरणं प्रपद्ये ॥ ३३॥

कूजन्तं राम रामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ ३४॥

आपदां अपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥

भर्जनं भवबीजानां अर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ ३६॥

रामो राजमणिः सदा विजयते रामं रमेशं भजे

     रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।

रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं

     रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ३७॥

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३८॥

षष्ठीदेवी स्तोत्र

ध्यान - 

षष्ठांशां प्रकृतेः शुद्धां प्रतिष्ठाप्य च सुप्रभाम्। 

सुपुत्रदां च सुभगां दयारूपां जगत्प्रसूम्॥ 

श्वेतचम्पकवर्णाभां रक्तभूषणभूषिताम्।

पवित्ररूपां परमां देवसेनां परां भजे ॥ 

 

मन्त्र - 

ॐ ह्रीं षष्टीदेव्यै स्वाहा (११ / २८ / १०८ बार जप करें)

 

स्तोत्र

स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम्। 

आज्ञाप्रदं स सर्वेषां गूढं वेदेषु नारद॥

प्रियव्रत उवाच -

नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः। 

शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः॥ 

वरदायै पुत्रदायै धनदायै नमो नमः। 

सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः॥ 

शक्तिषष्ठांशरूपायै सिद्धायै च नमो नमः। 

मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः॥

सारायै शारदायै च पारायै सर्वकारिण्यै। 

बालाधिष्ठात्र्यै देव्यै च षष्ठीदेव्यै नमो नमः॥ 

कल्याणदायै कल्याण्यै फलदायै च कर्मणाम्। 

प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः॥ 

पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु । 

देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः॥ 

शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा। 

हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः॥

धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि। 

धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः॥ 

भूमिं देहि प्रजां देहि विद्यां देहि सुपूजिते । 

कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः॥ 

इति देवीं च संस्तुत्य लेभे पुत्रं प्रियव्रतः। 

यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः ॥ 

षष्ठीस्तोत्रमिदं ब्रह्मन् यः शृणोति च वत्सरम्। 

अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ॥ 

वर्षमेकं च या भक्त्या संस्तुत्येदं शृणोति च। 

सर्वपापविनिर्मुक्ता महावन्ध्या प्रसूयते ॥ 

वीरं पुत्रं च गुणिनं विद्यावन्तं यशस्विनम् । 

सुचिरायुष्मन्तमेव षष्ठीदेवीप्रसादतः॥ 

काकवन्ध्या च या नारी मृतापत्या च या भवेत्। 

वर्षं श्रुत्वा लभेत् पुत्रं षष्ठीदेवीप्रसादतः॥ 

रोगयुक्ते च बाले च पिता माता शृणोति चेत्। 

मासेन मुच्यते बालः षष्ठीदेवीप्रसादतः॥

 

प्रणाम मन्त्र 

जय देवि जगन्मातर्जगदानन्दकारिणि। 

प्रसीद मम कल्याणि नमस्ते षष्ठि देवते॥



 

 

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |