शनिदेव मंत्र

शनिदेव मंत्र

शनिदेव बीज मंत्र

१ - ॐ शं शनैश्चराय नमः ।

२ - ॐ ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐंसः स्वाहा ।

३ - ह्रीं क्लीम् शनैश्चराय नमः ।

 

पौराणिक मंत्र

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।

छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ।

 

शनिदेव गायत्री मंत्र

१ - ॐ काकध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नो मन्दः प्रचोदयात् ॥

 

२ - ॐ शनैश्चराय विद्महे सूर्यपुत्राय धीमहि तन्नो मन्दः प्रचोदयात् ॥

 

३ - ॐ सूर्यपुत्राय विद्महे मृत्युरूपाय धीमहि तन्नः सौरिः प्रचोदयात् ॥

 

४ - ॐ नीलाञ्जनाय विद्महे सूर्यपुत्राय धीमहि तन्नः शनैश्चरः प्रचोदयात् ॥

 

५ - ॐ भगभवाय विद्महे मृत्युरूपाय धीमहि तन्नः शनैश्चरः प्रचोदयात् ॥

 

शनि पीडाहर मंत्र

१ - सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।

मन्दचारः प्रसन्नात्मा पीडां हरतु मे शनिः ॥

 

२ - भिन्नाञ्जनचयच्छायः सरक्तनयनद्युतिः ।

शनैश्चरः शिवेभक्तो ग्रहपीडां व्यपोहतु ॥

 

३ - शने दिनमणेः सूनो ह्यनेकगुणसन्मणे ।

अरिष्टं हर मेऽभीष्टं कुरु मा कुरु सङ्कटम् ॥

 

शनिदेव महामंत्र

अथ शनैश्चरमहामन्त्रप्रारंभः

ॐ अस्य श्रीशनैश्चरमहामन्त्रस्य उरुमित्र ऋषिः ।

गायत्रीछन्दः । शनैश्चरो देवता ।

मम श्रीशनैश्चरग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।

शनैश्चराय अङ्गुष्ठाभ्यां नमः ।

मन्दगतये तर्जनीभ्यां नमः ।

अधोक्षजाय मध्यमाभ्यां नमः ।

सौरये अनामिकाभ्यां नमः ।

अभयङ्कराय कनिष्ठिकाभ्यां नमः ।

ऊर्ध्वरोम्णे करतलकरपृष्ठाभ्यां नमः ।

शनैश्चराय हृदयाय नमः ।

मन्दगतये शिरसे स्वाहा ।

अधोक्षजाय शिखायै वषट् ।

सौरये कवचाय हुम् ।

अभयङ्कराय नेत्रत्रयाय वौषट् ।

ऊर्ध्वरोम्णे अस्त्राय फट् ।

भूर्भुवःसुवरोमिति दिग्बन्धः ।

ध्यानम्

नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।

चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥

 

लं पृथिव्यात्मने गन्धं समर्पयामि ।

हं आकाशात्मने पुष्पाणि समर्पयामि ।

यं वाय्वात्मने धूपमाघ्रापयामि ।

रं वह्न्यात्मने दीपं दर्शयामि ।

वं अमृतात्मने अमृतोपहारं निवेदयामि ।

सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

 

मूलमन्त्रः

ॐ शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑' ।

शं योर॒भिस्र॑वन्तु नः ।

         (यथाशक्ति जपेत्)

शनैश्चराय हृदयाय नमः ।

मन्दगतये शिरसे स्वाहा ।

अधोक्षजाय शिखायै वषट् ।

सौरये कवचाय हुम् ।

अभयङ्कराय नेत्रत्रयाय वौषट् ।

ऊर्ध्वरोम्णे अस्त्राय फट् ।

भूर्भुवःसुवरोमिति दिग्विमोकः ।

ध्यानम्

नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।

चतुर्भुजः सूर्यसुतः प्रशान्तः सदास्तु मह्यं वरदः प्रसन्नः ॥

 

लं पृथिव्यात्मने गन्धं समर्पयामि ।

हं आकाशात्मने पुष्पाणि समर्पयामि ।

यं वाय्वात्मने धूपमाघ्रापयामि ।

रं वह्न्यात्मने दीपं दर्शयामि ।

वं अमृतात्मने अमृतोपहारं निवेदयामि ।

सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

 इति शनैश्चरमहामन्त्रः ।



आयुर्दायकमाजिनैषधनुतं भीमं तुलोच्चं शनिं

     छाया-सूर्यसुतं शरासनकरं दीपप्रियं काश्यपम् ।

मन्दं माष-तिलान्न-भोजनरुचिं नीलांशुकं वामनं

     शैवप्रीति-शनैश्चरं शुभकरं गृध्राधिरूढं भजे ॥ ७॥

 

शनि वेदमंत्र

शन्नो देवीति मन्त्रस्य सिन्धुद्वीप ऋषिः, गायत्रीछन्दः आपो देवता, शनिप्रीत्यर्थे जपे विनियोगः ।

 

अथ न्यासः -

शन्नो शिरसि । देवीः ललाटे । अभिष्टय मुखे । आपो कण्ठे । भवन्तु हृदये । पीतये नाभौ । शं कट्याम् । योः ऊर्वोः । अभि जान्वोः । स्रवन्तु गुल्फयीः । नः पादयोः ।

 

अथ करन्यासः -

शन्नो देवीः अङ्गुष्ठाभ्यां नमः । अभिष्टये तर्ज्जनीभ्यां नमः । आपो भवन्तु मध्यमाभ्यां नमः । पीतये अनामिकाभ्यां नमः । शंय्योरभि कनिष्ठिकाभ्यां नमः । स्रवन्तु नः करतलकरपृष्ठाभ्यां नमः ।

 

एवं हृदयादिन्यासः -

शन्नो देवीः हृदयाय नमः । अभिष्टये शिरसे स्वाहा । आपो भवन्तु शिखायै वषट् । पीतये कवचाय हुँ । शन्थ्योरभि नेत्रत्रयाय वौषट् । स्रवन्तु नः अस्त्राय फट् ॥

 

अथ ध्यानं -

नीलाम्बरः शूलधरः किरीटी गृघ्रस्थितस्त्रासकरो धनुष्मान् ।

चतुर्भुजः सूर्यसुतः प्रशान्तः सदाऽस्तु मह्यं वरदोऽल्पगामी ॥ १॥

 

शनिगायत्री -

ॐ कृण्णाङ्गाय विद्महे रविपुत्राय धीमहि तन्नः सौरिः प्रचोदयात् ॥ १॥

 

जपमन्त्रः -

खाँ खीं खौं सः ॐ भूर्भुवः स्वः ॐ शन्नो देवीरभिष्टय।आपो भवन्तु पीतये शंय्योरभिस्रवन्तु नः । ॐ स्वः भुवः भूः ॐ सः खौं खीं खाँ ॐ शनैश्चराय नमः ॥

 

शनि सुप्रभातम्

मण्डले धनुराकारे संस्थितः सूर्यनन्दन ।

नीलदेह समुत्तिष्ठ प्राणपीडोपशान्तये ॥

चापासनस्थ वरगृध्ररथप्रयाण कालाञ्जनाभ यमसोदर काकवाह ।

भक्तप्रजावनसुदीक्षित शम्भुसेविन् श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥

संसारसक्तजनदुष्परिस्वप्रदातः भक्तिप्रपन्नजनमङ्गलसन्निधातः ।

श्रीपार्वतीपतिदयामयदृष्टिप्रवाच श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥

तैलान्नदीपतिलनीलसुपुष्पसक्तः कुम्भादिपत्यमकराधिपये वहित्वम् ।

निर्भीक कामित फलप्रद नीलवासः श्री भास्करात्मज शनैश्चर सुप्रभातम् ॥

 

अधि प्रत्यधि देवता सहित शनि मंत्र

ॐ शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚। शंयोर॒भिस्र॑वन्तु नः ॥

 

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।

यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣳस्या॑म॒ पत॑यो रयी॒णाम् ।

इ॒मं य॑मप्रस्त॒रमाहि सीदाऽङ्गि॑रोभिः पि॒तृभि॑स्संविदा॒नः ।

आत्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व॥

 

ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्च॑राय॒ नमः॑ ॥

 

शनिदेव के अन्य मंत्र

१ - ॐ सौरिं गृध्रगतातिकृष्णवपुषं कालाग्निवत् सङ्कुलं

      संयुक्तं भुजपल्लवैरुपलसत्स्तम्भैश्चतुर्भिः समैः ।

भीमं चोग्रमहाबलातिवपुषं बाधागणैः संयुतं

      गोत्रं काश्यपजं सुराष्ट्रविभवं कालाग्निदैवं शनिम् ॥

 

२ - वस्त्रैः कृष्णमयैर्युतं तनुवरं तं सूर्यसूनुं भजे ॥

 

३ - ध्यायेन्नीलशिलोच्चयद्युतिनिभं नीलारविन्दासनं

देवं दीप्तविशाललोचनयुतं नित्यक्षुधाकोपिनम् ।

निर्मांसोदरशुष्कदीर्घवपुषं रौद्राकृतिं भीषणं

दीर्घस्मश्रुजटायुतं ग्रहपतिं सौरं सदाहं भजे ॥

 

४ - शुद्धात्म ज्ञान परिशोभित कालरूप

      छायासुनन्दन यमाग्रज क्रूरचेष्ट ।

कष्टाद्यनिष्ठकर धीवर मन्दगामिन्

      मार्तंडजात मम देहि करावलम्बम्

 

५ - दिवाकर-तनूजं शनैश्चरं धीरतरं सन्ततं  चिन्तयेऽहम् ।

भवाम्बु-निधौ निमग्न-जनानां भयंकरं अति-क्रूर-फलदं

भवानीश-कटाक्ष-पात्र-भूत-भक्तिमतां अतिशय-शुभ-फलदम् ।

कालाञ्जन-कान्ति-युक्त-देहं काल-सहोदरं काक-वाहं

नीलांशुक-पुष्प-मालावृतं नील-रत्न-भूषणालङ्कृतं

मालिनी-नुतं गुरुगुह-मुदितं मकर-कुम्भ-राशि- नाथं तिल-

तैल-मिश्रितान्न-दीप-प्रियं दया-सुधा-सागरं निर्भयं

काल-दण्ड-परिपीडित-जानुं कामितार्थ-फलद-कामधेनुं

काल-चक्र-भेद-चित्र-भानुं कल्पित-छाया-देवी-सूनुम्  ॥

 

६ - नीलाञ्जनाभं मिहिरेष्टपुत्रं ग्रहेश्वरं पाशभुजङ्गपाणिम् ।

सुरासुराणां भयदं द्विबाहुं शनिं स्मरे मानसपङ्कजेऽहम्

 

७ - मन्दः पाशिमुखः शमीसमिदथो सौराष्ट्रपः काश्यपो

     नक्रादि द्वयपो हितो बुधसितौ सूर्येन्दुभौमाः पराः ।

स्थानं पश्चिमदिक् प्रजापतियमौ देवौ धनुष्यासनः

     षट्त्रिस्थः शुभकृत् शमी रविसुतः कुर्यात् सदा मङ्गलम् ॥

 

८ - सौरिः कृष्णरुचिश्चपश्चिममुखः सौराष्ट्रपः काश्यपो

     नाथः कुम्भमृगर्क्षयोः प्रियसुहृच्छुक्रज्ञयोर्गृध्रगः ।

षट्त्रिस्थश्शुभदोऽशुभो तनुगतिश्चापाकृतौ मण्डले

     सन्तिष्ठन् चिरजीवितादि फलदः कुर्यात् सदा मङ्गलम् ॥

 

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |