Mantra For Relief From Sarpa Dosha

Who was Agastya rishi’s wife?

Lopamudra.

Andhatamisra

Someone who takes food without providing for the spouse goes to this Naraka. Here, the sinners are bound by ropes that go on tightening around them. In unbearable pain, they faint.

Quiz

Who was the son of Dushyanta and Shakuntala ?

ब्रह्मलोके च ये सर्पा ये च शेषपुरस्सराः नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा विष्णुलोके च ये सर्पा वासुकिप्रमुखाश्च ये नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा इन्द्रलोके च ये सर्पास्तक्षकप्र....

ब्रह्मलोके च ये सर्पा ये च शेषपुरस्सराः
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा
विष्णुलोके च ये सर्पा वासुकिप्रमुखाश्च ये
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा
इन्द्रलोके च ये सर्पास्तक्षकप्रमुखाश्च ये
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा
खाण्डवस्य तथा दाहे स्वर्गं ये च समाश्रिताः
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा
सर्पसत्रे च ये नागा आस्तिकेन च रक्षिताः
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा
यमलोके च ये सर्पाः कार्कोटकमुखाश्च ये
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा
धर्मलोके च ये सर्पा वैतरण्यां सदा स्थिताः
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा
समुद्रमथने सर्पा मन्दराद्रिं समाश्रिताः
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा
ये सर्पाः पार्वतीयेषु दरीसिन्धुषु संस्थिताः
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा
ग्रामे वा यदि वाऽरण्ये ये सर्पाः प्रचरन्ति हि
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा
रसातले च ये सर्पा अनन्ताद्या महाबलाः
नमोऽस्तु तेभ्यस्सुप्रीताः पन्नगास्सन्तु मे सदा

brahmaloke cha ye sarpaa ye cha sheshapurassaraah'
namo'stu tebhyassupreetaah' pannagaassantu me sadaa
vishnuloke cha ye sarpaa vaasukipramukhaashcha ye
namo'stu tebhyassupreetaah' pannagaassantu me sadaa
indraloke cha ye sarpaastakshakapramukhaashcha ye
namo'stu tebhyassupreetaah' pannagaassantu me sadaa
khaand'avasya tathaa daahe svargam ye cha samaashritaah'
namo'stu tebhyassupreetaah' pannagaassantu me sadaa
sarpasatre cha ye naagaa aastikena cha rakshitaah'
namo'stu tebhyassupreetaah' pannagaassantu me sadaa
yamaloke cha ye sarpaah' kaarkot'akamukhaashcha ye
namo'stu tebhyassupreetaah' pannagaassantu me sadaa
dharmaloke cha ye sarpaa vaitaranyaam sadaa sthitaah'
namo'stu tebhyassupreetaah' pannagaassantu me sadaa
samudramathane sarpaa mandaraadrim samaashritaah'
namo'stu tebhyassupreetaah' pannagaassantu me sadaa
ye sarpaah' paarvateeyeshu dareesindhushu samsthitaah'
namo'stu tebhyassupreetaah' pannagaassantu me sadaa
graame vaa yadi vaa'ranye ye sarpaah' pracharanti hi
namo'stu tebhyassupreetaah' pannagaassantu me sadaa
rasaatale cha ye sarpaa anantaadyaa mahaabalaah'
namo'stu tebhyassupreetaah' pannagaassantu me sadaa

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |