ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ।। लम् इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो इन्द्र । स्वां दिशं रक्ष । इमं स्थानं....
ॐ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ।।
लम् इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो इन्द्र । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । पूर्वदिग्भागे इन्द्रः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ अग्निर्दा द्रविणं वीरपेशा अग्निर्ऋषिं यः सहस्रा तनोति ।
अग्निर्दिवि हव्यमाततानाग्नेर्धामानि विभृता पुरुत्रा ।
रम् अग्नये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो अग्ने । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । आग्नेयदिग्भागे अग्निः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ यमो दाधार पृथिवीं यमो विश्वमिदं जगत् ।
यमाय सर्वमित्रस्थे यत् प्राणद्वायुरक्षितम् ।
मं यमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो यम । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । दक्षिणदिग्भागे यमः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्तेत्यां तस्करस्यान्वेषि ।
अन्यमस्मदिच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यमस्तु ।
क्षं निर्ऋतये साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो निर्ऋते । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । निर्ऋतिदिग्भागे निर्ऋतिः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ सधमादो द्युम्निनीरूर्ज एता अनिभृष्टा अपस्युवो वसानः ।
पस्त्यासु चक्रे वरुणः सधस्तमपां शिशुर्मातृतमाः स्वन्तः ।
वं वरुणाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो वरुण । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । पश्चिमदिग्भागे वरुणः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ आनो नियुद्भिः शतिनीभिरध्वरम् । सहस्रिणीभिरुप याहि यज्ञम् ।
वायो अस्मिन् हविषि मादयस्व । यूयं पात स्वस्तिभिः सदा नः ।
यं वायवे साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो वायो । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । वायव्यदिग्भागे वायुः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ सोमो धेनुं सोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु ।
सादन्यं विदथ्यं सभेयम् । पितुश्रपणं यो ददाशदस्मै ।
सं सोमाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो सोम । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । उत्तरदिग्भागे सोमः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
ॐ सहस्राणि सहस्रधा बाहुवोस्तव हेतयः ।
तासामीशानो भगवः पराचीना मुखा कृधि ।
शं ईशानाय साङ्गाय सपरिवाराय सायुधाय सशक्तिकाय नमः । भो ईशान । स्वां दिशं रक्ष । इमं स्थानं रक्ष । अस्य स्थानस्य वास्तुदोषं शमय । अस्मिन् स्थाने आयुःकर्ता क्षेमकर्ता शान्तिकर्ता तुष्टिकर्ता पुष्टिकर्ता भव । ऐशान्यदिग्भागे ईशानः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
om traataaramindramavitaaramindram havehave suhavam shooramindram .
huve nu shakram puruhootamindram svasti no maghavaa dhaatvindrah' ..
lam indraaya saangaaya saparivaaraaya saayudhaaya sashaktikaaya namah' . bho indra . svaam disham raksha . imam sthaanam raksha . asya sthaanasya vaastudosham shamaya . asmin sthaane aayuh'kartaa kshemakartaa shaantikartaa tusht'ikartaa pusht'ikartaa bhava . poorvadigbhaage indrah' supreetah' suprasanno varado bhavatu .
om agnirdaa dravinam veerapeshaa agnirri'shim yah' sahasraa tanoti .
agnirdivi havyamaatataanaagnerdhaamaani vibhri'taa purutraa .
ram agnaye saangaaya saparivaaraaya saayudhaaya sashaktikaaya namah' . bho agne . svaam disham raksha . imam sthaanam raksha . asya sthaanasya vaastudosham shamaya . asmin sthaane aayuh'kartaa kshemakartaa shaantikartaa tusht'ikartaa pusht'ikartaa bhava . aagneyadigbhaage agnih' supreetah' suprasanno varado bhavatu .
om yamo daadhaara pri'thiveem yamo vishvamidam jagat .
yamaaya sarvamitrasthe yat praanadvaayurakshitam .
mam yamaaya saangaaya saparivaaraaya saayudhaaya sashaktikaaya namah' . bho yama . svaam disham raksha . imam sthaanam raksha . asya sthaanasya vaastudosham shamaya . asmin sthaane aayuh'kartaa kshemakartaa shaantikartaa tusht'ikartaa pusht'ikartaa bhava . dakshinadigbhaage yamah' supreetah' suprasanno varado bhavatu .
om asunvantamayajamaanamichchha stenastetyaam taskarasyaanveshi .
anyamasmadichchha saa ta ityaa namo devi nirri'te tubhyamastu .
ksham nirri'taye saangaaya saparivaaraaya saayudhaaya sashaktikaaya namah' . bho nirri'te . svaam disham raksha . imam sthaanam raksha . asya sthaanasya vaastudosham shamaya . asmin sthaane aayuh'kartaa kshemakartaa shaantikartaa tusht'ikartaa pusht'ikartaa bhava . nirri'tidigbhaage nirri'tih' supreetah' suprasanno varado bhavatu .
om sadhamaado dyumnineeroorja etaa anibhri'sht'aa apasyuvo vasaanah' .
pastyaasu chakre varunah' sadhastamapaam shishurmaatri'tamaah' svantah' .
vam varunaaya saangaaya saparivaaraaya saayudhaaya sashaktikaaya namah' . bho varuna . svaam disham raksha . imam sthaanam raksha . asya sthaanasya vaastudosham shamaya . asmin sthaane aayuh'kartaa kshemakartaa shaantikartaa tusht'ikartaa pusht'ikartaa bhava . pashchimadigbhaage varunah' supreetah' suprasanno varado bhavatu .
om aano niyudbhih' shatineebhiradhvaram . sahasrineebhirupa yaahi yajnyam .
vaayo asmin havishi maadayasva . yooyam paata svastibhih' sadaa nah' .
yam vaayave saangaaya saparivaaraaya saayudhaaya sashaktikaaya namah' . bho vaayo . svaam disham raksha . imam sthaanam raksha . asya sthaanasya vaastudosham shamaya . asmin sthaane aayuh'kartaa kshemakartaa shaantikartaa tusht'ikartaa pusht'ikartaa bhava . vaayavyadigbhaage vaayuh' supreetah' suprasanno varado bhavatu .
om somo dhenum somo arvantamaashum . somo veeram karmanyam dadaatu .
saadanyam vidathyam sabheyam . pitushrapanam yo dadaashadasmai .
sam somaaya saangaaya saparivaaraaya saayudhaaya sashaktikaaya namah' . bho soma . svaam disham raksha . imam sthaanam raksha . asya sthaanasya vaastudosham shamaya . asmin sthaane aayuh'kartaa kshemakartaa shaantikartaa tusht'ikartaa pusht'ikartaa bhava . uttaradigbhaage somah' supreetah' suprasanno varado bhavatu .
om sahasraani sahasradhaa baahuvostava hetayah' .
taasaameeshaano bhagavah' paraacheenaa mukhaa kri'dhi .
sham eeshaanaaya saangaaya saparivaaraaya saayudhaaya sashaktikaaya namah' . bho eeshaana . svaam disham raksha . imam sthaanam raksha . asya sthaanasya vaastudosham shamaya . asmin sthaane aayuh'kartaa kshemakartaa shaantikartaa tusht'ikartaa pusht'ikartaa bhava . aishaanyadigbhaage eeshaanah' supreetah' suprasanno varado bhavatu .
What Is Kari Naal?
Kari Naal is a group of inauspicious days as per the local tradition in Tamil Nadu and some parts of Kerala. Major events are avoided on these days.....
Click here to know more..Why did Bhagavan take avataras as the four sons of Dasharatha?
Why did Bhagavan take avataras as the four sons of Dasharatha? Why not just one? Just Rama. Why Lakshmana, Bharata and Shatrughna also? ....
Click here to know more..Bajrang Baan
nishchaya prema prateeti te vinaya karem sanamaana. tehi ke kaaraja sakala shubha siddha karem hanumaana. jaya hanumaana santa hitakaaree. suna leejai....
Click here to know more..Please wait while the audio list loads..
Ganapathy
Shiva
Hanuman
Devi
Vishnu Sahasranama
Mahabharatam
Practical Wisdom
Yoga Vasishta
Vedas
Rituals
Rare Topics
Devi Mahatmyam
Glory of Venkatesha
Shani Mahatmya
Story of Sri Yantra
Rudram Explained
Atharva Sheersha
Sri Suktam
Kathopanishad
Ramayana
Mystique
Mantra Shastra
Bharat Matha
Bhagavatam
Astrology
Temples
Spiritual books
Purana Stories
Festivals
Sages and Saints