Mantra For Destruction Of Rivals

पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि । स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥१॥ तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः । इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥२॥ यथाश्वत्थ निरभनोऽन्तर्महत....

पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि ।
स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥१॥
तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः ।
इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥२॥
यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे ।
एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥३॥
यः सहमानश्चरसि सासहान इव ऋषभः ।
तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि ॥४॥
सिनात्वेनान् निर्ऋतिर्मृत्योः पाशैरमोक्यैः ।
अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥५॥
यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान् ।
एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च ॥६॥
तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।
न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥
प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा ।
प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥८॥

pumaan pumsah' parijaato'shvatthah' khadiraadadhi .
sa hantu shatroon maamakaan yaan aham dveshmi ye cha maam ..1..
taan ashvattha nih' shri'neehi shatroon vaibaadhadodhatah' .
indrena vri'traghnaa medee mitrena varunena cha ..2..
yathaashvattha nirabhano'ntarmahatyarnave .
evaa taantsarvaan nirbhangdhi yaan aham dveshmi ye cha maam ..3..
yah' sahamaanashcharasi saasahaana iva ri'shabhah' .
tenaashvattha tvayaa vayam sapatnaantsahisheemahi ..4..
sinaatvenaan nirri'tirmri'tyoh' paashairamokyaih' .
ashvattha shatroon maamakaan yaan aham dveshmi ye cha maam ..5..
yathaashvattha vaanaspatyaan aarohan kri'nushe'dharaan .
evaa me shatrormoordhaanam vishvagbhinddhi sahasva cha ..6..
te'dharaanchah' pra plavantaam chhinnaa nauriva bandhanaat.
na vaibaadhapranuttaanaam punarasti nivartanam ..7..
prainaan nude manasaa pra chittenota brahmanaa .
prainaan vri'kshasya shaakhayaashvatthasya nudaamahe ..8..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |