Atharva Veda Mantra For Defeat Of Rivals

अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः । तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥१॥ विषूच्येतु कृन्तती पिनाकमिव बिभ्रती । विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः ॥२॥ न बहवः समशकन् नार्भका अभि दा....

अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः ।
तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥१॥
विषूच्येतु कृन्तती पिनाकमिव बिभ्रती ।
विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः ॥२॥
न बहवः समशकन् नार्भका अभि दाधृषुः ।
वेणोरद्गा इवाभितोऽसमृद्धा अघायवः ॥३॥
प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् ।
इन्द्राण्येतु प्रथमाजीतामुषिता पुरः ॥४॥

amuh pare pridakvastrishapta nirjarayavah .
tasam jarayubhirvayamakshyavapi vyayamasyaghayoh paripanthinah ..1..
vishuchyetu krintati pinakamiva bibhrati .
vishvakpunarbhuva manosamriddha aghayavah ..2..
na bahavah samashakan narbhaka abhi dadhrishuh .
venoradga ivabhitosamriddha aghayavah ..3..
pretam padau pra sphuratam vahatam prinato grihan .
indranyetu prathamajitamushita purah ..4..

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |