आ वात वाहि भेषजं सूक्त

आ वात वाहि भेषजं वि वात वाहि यद्रपः। त्वँ हि विश्वभेषजो देवानां दूत ईयसे॥ द्वाविमौ वातौ वात आसिन्धोरापरावतः। दक्षं मे अन्य आवातु पराऽन्यो वातु यद्रपः॥ यददो वात ते गृहेऽमृतस्य निधिर्हितः। ततो नो देहि जीवसे ततो नो ....

आ वात वाहि भेषजं वि वात वाहि यद्रपः।
त्वँ हि विश्वभेषजो देवानां दूत ईयसे॥
द्वाविमौ वातौ वात आसिन्धोरापरावतः।
दक्षं मे अन्य आवातु पराऽन्यो वातु यद्रपः॥
यददो वात ते गृहेऽमृतस्य निधिर्हितः।
ततो नो देहि जीवसे ततो नो धेहि भेषजम्॥
ततो नो मह आवह वात आवातु भेषजम्।
शंभूर्मयोभूर्नो हृदे प्र ण आयूँषि तारिषत्॥
इन्द्रस्य गृहोऽसि तं त्वा प्रपद्ये सगुः साश्वः।
सह यन्मे अस्ति तेन॥

Copyright © 2024 | Vedadhara | All Rights Reserved. | Designed & Developed by Claps and Whistles
| | | | |